१८० ]
लाटदेशे भृगुकच्छपत्तने राजा लोकपालः । वणिग्धनपालो भार्या धनश्री मनागपि१ जीववधेऽविरता । तत्पुत्री सुन्दरी पुत्रो गुणपालः । अपुत्रकाले धनश्रिया यः पुत्रबुद्ध्या कुण्डलो नाम बालकः पोषितः, धनपाले मृते तेन सह धनश्रीः कुकर्मरता जाता । गुणपाले च गुणदोषपरिज्ञानके२ जाते धनश्रिया तच्छंकितया३ भणितः कुण्डलः प्रसरे गोधनं चारयितुमटव्यां गुणपालं प्रेषयामि, ४लग्नस्त्वं तत्र तं मारय येनावयोर्निरंकुशमवस्थानं भवतीति ब्रुवाणां मातरमाकर्ण्य सुन्दर्या गुणपालस्य कथितं — अद्य५ रात्रौ गोधनं गृहीत्वा प्रसरे त्वामटव्यां प्रेषयित्वा कुण्डलहस्तेन माता मारयिष्यत्यतः सावधानो भवेस्त्वमिति । धनश्रिया च रात्रिपश्चिमप्रहरे गुणपालो भणितो – हे पुत्र कुंडलस्य शरीरं विरूपकं वर्तते अतः प्रसरे गोधनं गृहीत्वाद्य त्वं व्रजेति । स च गोधनमटव्यां नीत्वा काष्ठं ६च वस्त्रेण पिधाय
ललाटदेशमां भृगुकच्छ (भरूच) नगरमां लोकपाल राजा हतो अने धनपाल वणिक हतो. तेने धनश्री नामनी स्त्री हती. धनश्री जीवनो वध करवामां जरा पण अटकती नहि. तेने सुंदरी नामनी पुत्री अने गुणपाल नामनो पुत्र हतो. ज्यारे धनश्रीने पुत्र न हतो थयो त्यारे तेणे कुंडल नामना बाळकने पुत्रबुद्धिथी उछेर्यो हतो. वखत जतां ज्यारे धनपाल मरी गयो त्यारे धनश्री ते कुंडलनी साथे कुकर्म करवा लागी. अहीं गुणपाल ज्यारे गुण – दोष समजतो थयो, त्यारे तेना विषे शंकाशील बनी धनश्रीए (कुंडलने) कह्युं ः ‘सवारे गोधन (पशुधन) चारवा माटे हुं गुणपालने जंगलमां मोकलीश, त्यां तुं तेनी पाछळ पडीने मारजे, जेथी आपणे बे निरंकुश (स्वच्छंदपणे) रही शकीए.’’
पोतानी माताने आवुं बोलती सांभळी सुंदरीए गुणपालने कह्युंः ‘‘आजे रात्रे गोधन एकठुं करीने सवारमां तने जंगलमां मोकली माता कुंडलना हाथे तने मरावशे (कुंडल पासे मरावशे), तुं सावधान रहेजे.’’
रात्रिना छेल्ला पहोरे धनश्रीए गुणपालने कह्युंः ‘‘हे पुत्र! कुंडलना शरीरे ठीक नथी, तेथी सवारे गोधन लईने आजे तुं जा.’’
ते गोधन लईने जंगलमां गयो अने लाकडाने वस्त्रथी ढांकी छूपाई रह्यो. कुंडले १. मनागपि न जोववधविरता घ । २. परिज्ञायके घ । ३. तत्सक्ततया । ४. प्रेषयामो लग्नास्त्वं घ । ५. अत्र घ । ६. ‘च’ शब्दो नास्ति घ ।