Ratnakarand Shravakachar-Gujarati (English transliteration).

< Previous Page   Next Page >


Page 252 of 315
PDF/HTML Page 276 of 339

 

262 ]

ratnakaranDak shrAvakAchAr
[ bhagavAnashrIkundakund-

सप्तगुणसमाहितेन तदुक्तं

श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्यं
यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ।।

इत्येतैः सप्तभिर्गुणैः समाहितेन सहितेन तु दात्रा दानं दातव्यं कैः कृत्वा ? नवपुण्यैः तदुक्तं

पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च
मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ।।

pratipatti (dAn) karavun joIe? सप्तगुणसमाहितेन’ sAt guN sahit (dAtAr dvArA).

dAtAranA sAt guN4
श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्त्वम्
यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ।।

shraddhA, santoSh, bhakti, gnAn, nirlobhatA, kShamA ane sattvae sAt guNo jene hoy, tene dAtAr kahe chhe.

A sAt guNo sahit dAtAre dAn Apavun joIe. shun karIne? नवपुण्यैः’ navadhAbhakti karIne.

navadhAAbhakit
पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च
मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ।।

१.श्रद्धाशक्तिरलुब्धत्वं भक्तिर्ज्ञानं दया क्षमा

इति श्रद्धादयः सप्त गुणाः स्युर्गृहमेधिनाम् ।। इति ‘घ’ पुस्तके पाठः २.तदात्र घ० ३.‘घ’ पुस्तके अस्य श्लोकस्य स्थाने निम्नांकितः श्लोको वर्तते

‘प्रतिग्रहोच्चस्थानं च पाद्क्षालनमर्चनम्

प्रणामो योगशुद्धिश्च भिक्षाशुद्धिश्च तेन वा ।। 4.

dAtAranA sAt guN, navadhAbhakti, devA yogya AhAr ane pAtrAdi sambandhI visheSh gnAn mATe juo ‘puruShArthasiddhiupAy’ shlok 168 thI 171.