Ratnakarand Shravakachar-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 252 of 315
PDF/HTML Page 276 of 339

 

262 ]

ratnakaraṇḍak shrāvakāchār
[ bhagavānashrīkundakund-

सप्तगुणसमाहितेन तदुक्तं

श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्यं
यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ।।

इत्येतैः सप्तभिर्गुणैः समाहितेन सहितेन तु दात्रा दानं दातव्यं कैः कृत्वा ? नवपुण्यैः तदुक्तं

पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च
मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ।।

pratipatti (dān) karavun joīe? सप्तगुणसमाहितेन’ sāt guṇ sahit (dātār dvārā).

dātāranā sāt guṇ4
श्रद्धा तुष्टिर्भक्तिर्विज्ञानमलुब्धता क्षमा सत्त्वम्
यस्यैते सप्तगुणास्तं दातारं प्रशंसन्ति ।।

shraddhā, santoṣh, bhakti, gnān, nirlobhatā, kṣhamā ane sattvae sāt guṇo jene hoy, tene dātār kahe chhe.

ā sāt guṇo sahit dātāre dān āpavun joīe. shun karīne? नवपुण्यैः’ navadhābhakti karīne.

navadhāābhakit
पडिगहमुच्चट्ठाणं पादोदयमच्चणं च पणमं च
मणवयणकायसुद्धी एसणसुद्धी य णवविहं पुण्णं ।।

१.श्रद्धाशक्तिरलुब्धत्वं भक्तिर्ज्ञानं दया क्षमा

इति श्रद्धादयः सप्त गुणाः स्युर्गृहमेधिनाम् ।। इति ‘घ’ पुस्तके पाठः २.तदात्र घ० ३.‘घ’ पुस्तके अस्य श्लोकस्य स्थाने निम्नांकितः श्लोको वर्तते

‘प्रतिग्रहोच्चस्थानं च पाद्क्षालनमर्चनम्

प्रणामो योगशुद्धिश्च भिक्षाशुद्धिश्च तेन वा ।। 4.

dātāranā sāt guṇ, navadhābhakti, devā yogya āhār ane pātrādi sambandhī visheṣh gnān māṭe juo ‘puruṣhārthasiddhiupāy’ shlok 168 thī 171.