Samaysar-Gujarati (Devanagari transliteration). Kalash: 91 Gatha: 143.

< Previous Page   Next Page >


Page 226 of 642
PDF/HTML Page 257 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-
(रथोद्धता)
इन्द्रजालमिदमेवमुच्छलत्
पुष्कलोच्चलविकल्पवीचिभिः
यस्य विस्फु रणमेव तत्क्षणं
कृत्स्नमस्यति तदस्मि चिन्महः
।।९१।।
पक्षातिक्रान्तस्य किं स्वरूपमिति चेत्
दोण्ह वि णयाण भणिदं जाणदि णवरं तु समयपडिबद्धो
ण दु णयपक्खं गिण्हदि किंचि वि णयपक्खपरिहीणो ।।१४३।।
द्वयोरपि नययोर्भणितं जानाति केवलं तु समयप्रतिबद्धः
न तु नयपक्षं गृह्णाति किञ्चिदपि नयपक्षपरिहीनः ।।१४३।।

(नयपक्षनी भूमिने) [ व्यतीत्य ] ओळंगी जईने (तत्त्ववेदी) [ अन्तः बहिः ] अंदर अने बहार [ समरसैकरसस्वभावं ] समता-रसरूपी एक रस ज जेनो स्वभाव छे एवा [ अनुभूतिमात्रम् एकम् स्वं भावम् ] अनुभूतिमात्र एक पोताना भावने (स्वरूपने) [ उपयाति ] पामे छे. ९०.

हवे नयपक्षना त्यागनी भावनानुं छेल्लुं काव्य कहे छेः

श्लोकार्थः[ पुष्कल-उत्-चल-विकल्प-वीचिभिः उच्छलत् ] पुष्कळ, मोटा, चंचळ विकल्परूप तरंगो वडे ऊठती [ इदम् एवम् कृत्स्नम् इन्द्रजालम् ] आ समस्त इंद्रजाळने [ यस्य विस्फु रणम् एव ] जेनुं स्फुरण मात्र ज [ तत्क्षणं ] तत्क्षण [ अस्यति ] भगाडी मूके छे [ तत् चिन्महः अस्मि ] ते चिन्मात्र तेजःपुंज हुं छुं.

भावार्थःचैतन्यनो अनुभव थतां समस्त नयोना विकल्परूपी इंद्रजाळ ते क्षणे ज विलय पामे छे; एवो चित्प्रकाश हुं छुं. ९१.

‘पक्षातिक्रान्तनुं (पक्षने ओळंगी गयेलानुं) शुं स्वरूप छे?’ए प्रश्नना उत्तररूप गाथा हवे कहे छेः

नयद्वयकथन जाणे ज केवळ समयमां प्रतिबद्ध जे,
नयपक्ष कंई पण नव ग्रहे, नयपक्षथी परिहीन ते. १४३.

गाथार्थः[ नयपक्षपरिहीनः ] नयपक्षथी रहित जीव, [ समयप्रतिबद्धः ] समयथी प्रतिबद्ध स्फुरण = फरकवुं ते; धनुष्य-टंकार करवो ते.

२२६