पुष्कलोच्चलविकल्पवीचिभिः ।
कृत्स्नमस्यति तदस्मि चिन्महः ।।९१।।
(नयपक्षनी भूमिने) [ व्यतीत्य ] ओळंगी जईने (तत्त्ववेदी) [ अन्तः बहिः ] अंदर अने बहार [ समरसैकरसस्वभावं ] समता-रसरूपी एक रस ज जेनो स्वभाव छे एवा [ अनुभूतिमात्रम् एकम् स्वं भावम् ] अनुभूतिमात्र एक पोताना भावने ( – स्वरूपने) [ उपयाति ] पामे छे. ९०.
श्लोकार्थः — [ पुष्कल-उत्-चल-विकल्प-वीचिभिः उच्छलत् ] पुष्कळ, मोटा, चंचळ विकल्परूप तरंगो वडे ऊठती [ इदम् एवम् कृत्स्नम् इन्द्रजालम् ] आ समस्त इंद्रजाळने [ यस्य विस्फु रणम् एव ] जेनुं ❋स्फुरण मात्र ज [ तत्क्षणं ] तत्क्षण [ अस्यति ] भगाडी मूके छे [ तत् चिन्महः अस्मि ] ते चिन्मात्र तेजःपुंज हुं छुं.
भावार्थः — चैतन्यनो अनुभव थतां समस्त नयोना विकल्परूपी इंद्रजाळ ते क्षणे ज विलय पामे छे; एवो चित्प्रकाश हुं छुं. ९१.
‘पक्षातिक्रान्तनुं (पक्षने ओळंगी गयेलानुं) शुं स्वरूप छे?’ — ए प्रश्नना उत्तररूप गाथा हवे कहे छेः —
गाथार्थः — [ नयपक्षपरिहीनः ] नयपक्षथी रहित जीव, [ समयप्रतिबद्धः ] समयथी प्रतिबद्ध ❋ स्फुरण = फरकवुं ते; धनुष्य-टंकार करवो ते.
२२६