Samaysar-Gujarati (Devanagari transliteration). Gatha: 179-180.

< Previous Page   Next Page >


Page 281 of 642
PDF/HTML Page 312 of 673

 

कहानजैनशास्त्रमाळा ]

आस्रव अधिकार
२८१
जह पुरिसेणाहारो गहिदो परिणमदि सो अणेयविहं
मंसवसारुहिरादी भावे उदरग्गिसंजुत्तो ।।१७९।।
तह णाणिस्स दु पुव्वं जे बद्धा पच्चया बहुवियप्पं
बज्झंते कम्मं ते णयपरिहीणा दु ते जीवा ।।१८०।।
यथा पुरुषेणाहारो गृहीतः परिणमति सोऽनेकविधम्
मांसवसारुधिरादीन् भावान् उदराग्निसंयुक्तः ।।१७९।।
तथा ज्ञानिनस्तु पूर्वं ये बद्धाः प्रत्यया बहुविकल्पम्
बध्नन्ति कर्म ते नयपरिहीनास्तु ते जीवाः ।।१८०।।

यदा तु शुद्धनयात् परिहीणो भवति ज्ञानी तदा तस्य रागादिसद्भावात्, पूर्वबद्धाः द्रव्यप्रत्ययाः, स्वस्य हेतुत्वहेतुसद्भावे हेतुमद्भावस्यानिवार्यत्वात्, ज्ञानावरणादिभावैः पुद्गलकर्म बन्धं परिणमयन्ति न चैतदप्रसिद्धं, पुरुषगृहीताहारस्योदराग्निना रसरुधिरमांसादिभावैः

हवे आ ज अर्थने द्रष्टांत द्वारा द्रढ करे छेः

पुरुषे ग्रहेल अहार जे, उदराग्निने संयोग ते
बहुविध मांस, वसा अने रुधिरादि भावे परिणमे; १७९.
त्यम ज्ञानीने पण प्रत्ययो जे पूर्वकाळनिबद्ध त
बहुविध बांधे कर्म, जो जीव शुद्धनयपरिच्युत बने. १८०.

गाथार्थः[ यथा ] जेम [ पुरुषेण ] पुरुष वडे [ गृहीतः ] ग्रहायेलो [ आहारः ] जे आहार [ सः ] ते [ उदराग्निसंयुक्तः ] उदराग्निथी संयुक्त थयो थको [ अनेकविधम् ] अनेक प्रकारे [ मांसवसा- रुधिरादीन् ] मांस, वसा, रुधिर आदि [ भावान् ] भावोरूपे [ परिणमति ] परिणमे छे, [ तथा तु ] तेम [ ज्ञानिनः ] ज्ञानीने [ पूर्वं बद्धाः ] पूर्वे बंधायेला [ ये प्रत्ययाः ] जे द्रव्यास्रवो छे [ ते ] ते [ बहुविकल्पम् ] बहु प्रकारनां [ कर्म ] कर्म [ बध्नन्ति ] बांधे छे;[ ते जीवाः ] एवा जीवो [ नयपरि- हीनाः तु ] शुद्धनयथी च्युत थयेला छे. (ज्ञानी शुद्धनयथी च्युत थाय तो तेने कर्म बंधाय छे.)

टीकाःज्यारे ज्ञानी शुद्धनयथी च्युत थाय त्यारे तेने रागादिभावोनो सद्भाव थवाथी, पूर्वबद्ध द्रव्यप्रत्ययो, पोताने (द्रव्यप्रत्ययोने) कर्मबंधना हेतुपणाना हेतुनो सद्भाव थतां हेतुमान भावनुं (कार्यभावनुं) अनिवार्यपणुं होवाथी, ज्ञानावरणादि भावे पुद्गलकर्मने

36