Samaysar-Gujarati (Devanagari transliteration). Kalash: 142 Gatha: 205.

< Previous Page   Next Page >


Page 323 of 642
PDF/HTML Page 354 of 673

 

कहानजैनशास्त्रमाळा ]

निर्जरा अधिकार
३२३
(शार्दूलविक्रीडित)
क्लिश्यन्तां स्वयमेव दुष्करतरैर्मोक्षोन्मुखैः कर्मभिः
क्लिश्यन्तां च परे महाव्रततपोभारेण भग्नाश्चिरम्
साक्षान्मोक्ष इदं निरामयपदं संवेद्यमानं स्वयं
ज्ञानं ज्ञानगुणं विना कथमपि प्राप्तुं क्षमन्ते न हि
।।१४२।।
णाणगुणेण विहीणा एदं तु पदं बहू वि ण लहंते
तं गिण्ह णियदमेदं जदि इच्छसि कम्मपरिमोक्खं ।।२०५।।
ज्ञानगुणेन विहीना एतत्तु पदं बहवोऽपि न लभन्ते
तद् गृहाण नियतमेतद् यदीच्छसि कर्मपरिमोक्षम् ।।२०५।।

श्लोकार्थः[ दुष्करतरैः ] कोई जीवो तो अति दुष्कर (महा दुःखे करी शकाय एवां) अने [ मोक्ष-उन्मुखैः ] मोक्षथी पराङ्मुख एवां [ कर्मभिः ] कर्मो वडे [ स्वयमेव ] स्वयमेव (अर्थात् जिनाज्ञा विना) [ क्लिश्यन्तां ] क्लेश पामे तो पामो [ च ] अने [ परे ] बीजा कोई जीवो [ महाव्रत-तपः-भारेण ] (मोक्षनी संमुख अर्थात् कथंचित् जिनाज्ञामां कहेलां) महाव्रत अने तपना भारथी [ चिरम् ] घणा वखत सुधी [ भग्नाः ] भग्न थया थका (तूटी मरता थका) [ क्लिश्यन्तां ] क्लेश पामे तो पामो; (परंतु) [ साक्षात् मोक्षः ] जे साक्षात् मोक्षस्वरूप छे, [ निरामयपदं ] निरामय (रोगादि समस्त क्लेश विनानुं) पद छे अने [ स्वयं संवेद्यमानं ] स्वयं संवेद्यमान छे (अर्थात् पोतानी मेळे पोते वेदवामां आवे छे) एवुं [ इदं ज्ञानं ] आ ज्ञान तो [ ज्ञानगुणं विना ] ज्ञानगुण विना [ कथम् अपि ] कोई पण रीते [ प्राप्तुं न हि क्षमन्ते ] तेओ प्राप्त करी शकता ज नथी.

भावार्थःज्ञान छे ते साक्षात् मोक्ष छे; ते ज्ञानथी ज मळे छे, अन्य कोई क्रियाकांडथी तेनी प्राप्ति थती नथी. १४२.

हवे आ ज उपदेश गाथामां करे छेः

बहु लोक ज्ञानगुणे रहित आ पद नहीं पामी शके;
रे! ग्रहण कर तुं नियत आ, जो कर्ममोक्षेच्छा तने. २०५.

गाथार्थः[ ज्ञानगुणेन विहीनाः ] ज्ञानगुणथी रहित [ बहवः अपि ] घणाय लोको (घणा प्रकारनां कर्म करवा छतां) [ एतत् पदं तु ] आ ज्ञानस्वरूप पदने [ न लभन्ते ] पामता नथी;