Samaysar-Gujarati (Devanagari transliteration). Kalash: 143.

< Previous Page   Next Page >


Page 324 of 642
PDF/HTML Page 355 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-

यतो हि सकलेनापि कर्मणा, कर्मणि ज्ञानस्याप्रकाशनात्, ज्ञानस्यानुपलम्भः केवलेन ज्ञानेनैव, ज्ञान एव ज्ञानस्य प्रकाशनात्, ज्ञानस्योपलम्भः ततो बहवोऽपि बहुनापि कर्मणा ज्ञानशून्या नेदमुपलभन्ते, इदमनुपलभमानाश्च कर्मभिर्न मुच्यन्ते ततः कर्ममोक्षार्थिना केवलज्ञानावष्टम्भेन नियतमेवेदमेकं पदमुपलम्भनीयम्

(द्रुतविलम्बित)
पदमिदं ननु कर्मदुरासदं
सहजबोधकलासुलभं किल
तत इदं निजबोधकलाबलात्
कलयितुं यततां सततं जगत्
।।१४३।।

[ तद् ] माटे हे भव्य! [ यदि ] जो तुं [ कर्मपरिमोक्षम् ] कर्मथी सर्वथा मुक्त थवा [ इच्छसि ] इच्छतो हो तो [ नियतम् एतत् ] नियत एवा आने (ज्ञानने) [ गृहाण ] ग्रहण कर.

टीकाःकर्ममां (कर्मकांडमां) ज्ञाननुं प्रकाशवुं नहि होवाथी सघळांय कर्मथी ज्ञाननी प्राप्ति थती नथी; ज्ञानमां ज ज्ञाननुं प्रकाशवुं होवाथी केवळ (एक) ज्ञानथी ज ज्ञाननी प्राप्ति थाय छे. माटे ज्ञानशून्य घणाय जीवो, पुष्कळ (घणा प्रकारनां) कर्म करवाथी पण आ ज्ञानपदने पामता नथी अने आ पदने नहि पामता थका तेओ कर्मोथी मुक्त थता नथी; माटे कर्मथी मुक्त थवा इच्छनारे केवळ (एक) ज्ञानना आलंबनथी, नियत ज एवुं आ एक पद प्राप्त करवायोग्य छे.

भावार्थःज्ञानथी ज मोक्ष थाय छे, कर्मथी नहि; माटे मोक्षार्थीए ज्ञाननुं ज ध्यान करवुं एम उपदेश छे.

हवे आ अर्थनुं कळशरूप काव्य कहे छेः

श्लोकार्थः[ इदं पदम् ] आ (ज्ञानस्वरूप) पद [ ननु कर्मदुरासदं ] कर्मथी खरेखर दुरासद छे अने [ सहज-बोध-कला-सुलभं किल ] सहज ज्ञाननी कळा वडे खरेखर सुलभ छे; [ ततः ] माटे [ निज-बोध-कला-बलात् ] निजज्ञाननी कळाना बळथी [ इदं कलयितुं ] आ पदने अभ्यासवाने [ जगत् सततं यततां ] जगत सतत प्रयत्न करो.

भावार्थःसर्व कर्मने छोडावीने ज्ञानकळाना बळ वडे ज ज्ञाननो अभ्यास करवानो

३२४

१. दुरासद = दुष्प्राप्य; अप्राप्य; न जीती शकाय एवुं.
२. अहीं ‘अभ्यासवाने’ एवा अर्थने बदले ‘अनुभववाने’, ‘प्राप्त करवाने’ एम अर्थ पण थाय छे.