यतो हि सकलेनापि कर्मणा, कर्मणि ज्ञानस्याप्रकाशनात्, ज्ञानस्यानुपलम्भः । केवलेन ज्ञानेनैव, ज्ञान एव ज्ञानस्य प्रकाशनात्, ज्ञानस्योपलम्भः । ततो बहवोऽपि बहुनापि कर्मणा ज्ञानशून्या नेदमुपलभन्ते, इदमनुपलभमानाश्च कर्मभिर्न मुच्यन्ते । ततः कर्ममोक्षार्थिना केवलज्ञानावष्टम्भेन नियतमेवेदमेकं पदमुपलम्भनीयम् ।
सहजबोधकलासुलभं किल ।
कलयितुं यततां सततं जगत् ।।१४३।।
[ तद् ] माटे हे भव्य! [ यदि ] जो तुं [ कर्मपरिमोक्षम् ] कर्मथी सर्वथा मुक्त थवा [ इच्छसि ] इच्छतो हो तो [ नियतम् एतत् ] नियत एवा आने (ज्ञानने) [ गृहाण ] ग्रहण कर.
टीकाः — कर्ममां (कर्मकांडमां) ज्ञाननुं प्रकाशवुं नहि होवाथी सघळांय कर्मथी ज्ञाननी प्राप्ति थती नथी; ज्ञानमां ज ज्ञाननुं प्रकाशवुं होवाथी केवळ (एक) ज्ञानथी ज ज्ञाननी प्राप्ति थाय छे. माटे ज्ञानशून्य घणाय जीवो, पुष्कळ (घणा प्रकारनां) कर्म करवाथी पण आ ज्ञानपदने पामता नथी अने आ पदने नहि पामता थका तेओ कर्मोथी मुक्त थता नथी; माटे कर्मथी मुक्त थवा इच्छनारे केवळ (एक) ज्ञानना आलंबनथी, नियत ज एवुं आ एक पद प्राप्त करवायोग्य छे.
भावार्थः — ज्ञानथी ज मोक्ष थाय छे, कर्मथी नहि; माटे मोक्षार्थीए ज्ञाननुं ज ध्यान करवुं एम उपदेश छे.
हवे आ अर्थनुं कळशरूप काव्य कहे छेः —
श्लोकार्थः — [ इदं पदम् ] आ (ज्ञानस्वरूप) पद [ ननु कर्मदुरासदं ] कर्मथी खरेखर १दुरासद छे अने [ सहज-बोध-कला-सुलभं किल ] सहज ज्ञाननी कळा वडे खरेखर सुलभ छे; [ ततः ] माटे [ निज-बोध-कला-बलात् ] निजज्ञाननी कळाना बळथी [ इदं कलयितुं ] आ पदने २अभ्यासवाने [ जगत् सततं यततां ] जगत सतत प्रयत्न करो.
भावार्थः — सर्व कर्मने छोडावीने ज्ञानकळाना बळ वडे ज ज्ञाननो अभ्यास करवानो
३२४
१. दुरासद = दुष्प्राप्य; अप्राप्य; न जीती शकाय एवुं.
२. अहीं ‘अभ्यासवाने’ एवा अर्थने बदले ‘अनुभववाने’, ‘प्राप्त करवाने’ एम अर्थ पण थाय छे.