Samaysar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 370 of 642
PDF/HTML Page 401 of 673

 

समयसार
[ भगवानश्रीकुंदकुंद-
यथा नाम कोऽपि पुरुषः स्नेहाभ्यक्तस्तु रेणुबहुले
स्थाने स्थित्वा च करोति शस्त्रैर्व्यायामम् ।।२३७।।
छिनत्ति भिनत्ति च तथा तालीतलकदलीवंशपिण्डीः
सचित्ताचित्तानां करोति द्रव्याणामुपघातम् ।।२३८।।
उपघातं कुर्वतस्तस्य नानाविधैः करणैः
निश्चयतश्चिन्त्यतां खलु किम्प्रत्ययिकस्तु रजोबन्धः ।।२३९।।
यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबन्धः
निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ।।२४०।।
एवं मिथ्याद्रष्टिर्वर्तमानो बहुविधासु चेष्टासु
रागादीनुपयोगे कुर्वाणो लिप्यते रजसा ।।२४१।।
इह खलु यथा कश्चित् पुरुषः स्नेहाभ्यक्तः, स्वभावत एव रजोबहुलायां

गाथार्थः[यथा नाम] जेवी रीते[कः अपि पुरुषः] कोई पुरुष [स्नेहाभ्यक्तः तु] (पोताना पर अर्थात् पोताना शरीर पर) तेल आदि स्निग्ध पदार्थ लगावीने [च] अने [रेणुबहुले] बहु रजवाळी (धूळवाळी) [स्थाने] जग्यामां [स्थित्वा] रहीने [शस्त्रैः] शस्त्रो वडे [व्यायामम् करोति] व्यायाम करे छे, [तथा] अने [तालीतलकदलीवंशपिण्डीः] ताड, तमाल, केळ, वांस, अशोक वगेरे वृक्षोने [छिनत्ति] छेदे छे, [भिनत्ति च] भेदे छे, [सचित्ताचित्तानां] सचित्त तथा अचित्त [द्रव्याणाम्] द्रव्योनो [उपघातम्] उपघात (नाश) [करोति] करे छे; [नानाविधैः करणैः] ए रीते नाना प्रकारनां करणो वडे [उपघातं कुर्वतः] उपघात करता [तस्य] ते पुरुषने [रजोबन्धः तु] रजनो बंध (धूळनुं चोंटवुं) [खलु] खरेखर [किम्प्रत्ययिकः] कया कारणे थाय छे [निश्चयतः] ते निश्चयथी [चिन्त्यताम्] विचारो. [तस्मिन् नरे] ते पुरुषमां [यः सः स्नेहभावः तु] जे तेल आदिनो चीकाशभाव छे [तेन] तेनाथी [तस्य] तेने [रजोबन्धः] रजनो बंध थाय छे [निश्चयतः विज्ञेयं] एम निश्चयथी जाणवुं, [शेषाभिः कायचेष्टाभिः] शेष कायानी चेष्टाओथी [न] नथी थतो. [एवं] एवी रीते[बहुविधासु चेष्टासु] बहु प्रकारनी चेष्टाओमां [वर्तमानः] वर्ततो [मिथ्याद्रष्टिः] मिथ्याद्रष्टि [उपयोगे] (पोताना) उपयोगमां [रागादीन् कुर्वाणः] रागादि भावोने करतो थको [रजसा] कर्मरूपी रजथी [लिप्यते] लेपायबंधाय छे.

टीकाःजेवी रीतेआ जगतमां खरेखर कोई पुरुष स्नेहना (अर्थात् तेल

३७०