कहानजैनशास्त्रमाळा ]
अध्यवसानमेव बन्धहेतुः, न तु बाह्यवस्तु, तस्य बन्धहेतोरध्यवसानस्य हेतुत्वेनैव चरितार्थत्वात् । तर्हि किमर्थो बाह्यवस्तुप्रतिषेधः ? अध्यवसानप्रतिषेधार्थः । अध्यवसानस्य हि बाह्यवस्तु आश्रयभूतं; न हि बाह्यवस्त्वनाश्रित्य अध्यवसानमात्मानं लभते । यदि बाह्यवस्त्वनाश्रित्यापि अध्यवसानं जायेत तदा, यथा वीरसूसुतस्याश्रयभूतस्य सद्भावे
वळी ‘बाह्यवस्तु ते बीजुं पण बंधनुं कारण हशे’ एवी शंका न करवी. (‘अध्यवसाय ते बंधनुं एक कारण हशे अने बाह्यवस्तु ते बंधनुं बीजुं कारण हशे’ एवी पण शंका करवी योग्य नथी; अध्यवसाय ज एकनुं एक बंधनुं कारण छे, बाह्यवस्तु बंधनुं कारण नथी.) आवा अर्थनी गाथा हवे कहे छेः —
गाथार्थः — [पुनः] वळी, [जीवानाम्] जीवोने [यत्] जे [अध्यवसानं तु] अध्यवसान [भवति] थाय छे ते [वस्तु] वस्तुने [प्रतीत्य] अवलंबीने थाय छे [च तु] तोपण [वस्तुतः] वस्तुथी [न बन्धः] बंध नथी, [अध्यवसानेन] अध्यवसानथी ज [बन्धः अस्ति] बंध छे.
टीकाः — अध्यवसान ज बंधनुं कारण छे; बाह्यवस्तु बंधनुं कारण नथी, केम के बंधनुं कारण जे अध्यवसान तेना कारणपणाथी ज बाह्यवस्तुने चरितार्थपणुं छे (अर्थात् बंधनुं कारण जे अध्यवसान तेनुं कारण थवामां ज बाह्यवस्तुनुं कार्यक्षेत्र पूरुं थाय छे, ते कांई बंधनुं कारण थती नथी). अहीं प्रश्न थाय छे के — जो बाह्यवस्तु बंधनुं कारण नथी तो (‘बाह्यवस्तुनो प्रसंग न करो, त्याग करो’ एम) बाह्यवस्तुनो प्रतिषेध (निषेध) शा माटे करवामां आवे छे? तेनुं समाधानः — अध्यवसानना प्रतिषेध अर्थे बाह्यवस्तुनो प्रतिषेध करवामां आवे छे. अध्यवसानने बाह्यवस्तु आश्रयभूत छे; बाह्यवस्तुनो आश्रय कर्या विना अध्यवसान पोताना स्वरूपने पामतुं नथी अर्थात् ऊपजतुं नथी. जो बाह्यवस्तुनो आश्रय कर्या विना पण अध्यवसान