एवमयमज्ञानात् यो यथा हिंसायां विधीयतेऽध्यवसायः, तथा असत्यादत्ताब्रह्म- परिग्रहेषु यश्च विधीयते स सर्वोऽपि केवल एव पापबन्धहेतुः । यस्तु अहिंसायां यथा विधीयते अध्यवसायः, तथा यश्च सत्यदत्तब्रह्मापरिग्रहेषु विधीयते स सर्वोऽपि केवल एव पुण्यबन्धहेतुः ।
गाथार्थः — [एवम्] ए रीते (अर्थात् पूर्वे हिंसाना अध्यवसाय विषे कह्युं तेम) [अलीके] असत्यमां, [अदत्ते] अदत्तमां, [अब्रह्मचर्ये] अब्रह्मचर्यमां [च एव] अने [परिग्रहे] परिग्रहमां [यत्] जे [अध्यवसानं] अध्यवसान [क्रियते] करवामां आवे [तेन तु] तेनाथी [पापं बध्यते] पापनो बंध थाय छे; [तथापि च] अने तेवी ज रीते [सत्ये] सत्यमां, [दत्ते] दत्तमां, [ब्रह्मणि] ब्रह्मचर्यमां [च एव] अने [अपरिग्रहत्वे] अपरिग्रहमां [यत्] जे [अध्यवसानं] अध्यवसान [क्रियते] करवामां आवे [तेन तु] तेनाथी [पुण्यं बध्यते] पुण्यनो बंध थाय छे.
टीकाः — ए रीते ( – पूर्वोक्त रीते) अज्ञानथी आ जे हिंसामां अध्यवसाय करवामां आवे छे तेम असत्य, अदत्त, अब्रह्मचर्य अने परिग्रहमां पण जे (अध्यवसाय) करवामां आवे, ते बधोय पापना बंधनुं एकमात्र ( – एकनुं एक) कारण छे; अने जे अहिंसामां अध्यवसाय करवामां आवे छे तेम जे सत्य, दत्त, ब्रह्मचर्य अने अपरिग्रहमां पण (अध्यवसाय) करवामां आवे, ते बधोय पुण्यना बंधनुं एकमात्र कारण छे.
भावार्थः — जेम हिंसामां अध्यवसाय ते पापबंधनुं कारण कह्युं छे तेम असत्य, अदत्त ( – वगर दीधेलुं लेवुं ते, चोरी), अब्रह्मचर्य अने परिग्रह — तेमनामां अध्यवसाय ते पण पापबंधनुं कारण छे. वळी जेम अहिंसामां अध्यवसाय ते पुण्यबंधनुं कारण छे तेम सत्य, दत्त ( – दीधेलुं लेवुं ते), ब्रह्मचर्य अने अपरिग्रह — तेमनामां अध्यवसाय ते पण पुण्यबंधनुं कारण छे. आ रीते, पांच पापोमां (अव्रतोमां) अध्यवसाय करवामां आवे ते पापबंधनुं कारण छे अने पांच (एकदेश के सर्वदेश) व्रतोमां अध्यवसाय करवामां आवे ते पुण्यबंधनुं कारण छे. पाप अने पुण्य बन्नेना बंधनमां, अध्यवसाय ज एकमात्र बंध-कारण छे.
३९२