कहानजैनशास्त्रमाळा ]
एवं बन्धहेतुत्वेन निर्धारितस्याध्यवसानस्य स्वार्थक्रियाकारित्वाभावेन मिथ्यात्वं दर्शयति —
परान् जीवान् दुःखयामि सुखयामीत्यादि, बन्धयामि मोचयामीत्यादि वा, यदेतदध्यवसानं
तत्सर्वमपि, परभावस्य परस्मिन्नव्याप्रियमाणत्वेन स्वार्थक्रियाकारित्वाभावात्, खकुसुमं
कोई मुनि ईर्यासमितिपूर्वक यत्नथी गमन करता होय तेमना पग तळे कोई ऊडतुं जीवडुं वेगथी आवी पडीने मरी गयुं तो तेनी हिंसा मुनिने लागती नथी. अहीं बाह्य द्रष्टिथी जोवामां आवे तो हिंसा थई, परंतु मुनिने हिंसानो अध्यवसाय नहि होवाथी तेमने बंध थतो नथी. जेम ते पग नीचे मरी जतुं जीवडुं मुनिने बंधनुं कारण नथी तेम अन्य बाह्यवस्तुओ विषे पण समजवुं. आ रीते बाह्यवस्तुने बंधनुं कारण मानवामां व्यभिचार आवतो होवाथी बाह्यवस्तु बंधनुं कारण नथी एम सिद्ध थयुं. वळी बाह्यवस्तु विना निराश्रये अध्यवसान थतां नथी तेथी बाह्यवस्तुनो निषेध पण छे ज.
आ रीते बंधना कारणपणे ( – कारण तरीके) नक्की करवामां आवेलुं जे अध्यवसान ते पोतानी अर्थक्रिया करनारुं नहि होवाथी मिथ्या छे — एम हवे दर्शावे छेः —
गाथार्थः — हे भाई! ‘[जीवान्] हुं जीवोने [दुःखितसुखितान्] दुःखी-सुखी [करोमि] करुं छुं, [बन्धयामि] बंधावुं छुं [तथा विमोचयामि] तथा मुकावुं छुं, [या एषा ते मूढमतिः] एवी जे आ तारी मूढ मति ( – मोहित बुद्धि) छे [सा] ते [निरर्थिका] निरर्थक होवाथी [खलु] खरेखर [मिथ्या] मिथ्या ( – खोटी) छे.
टीकाः — हुं पर जीवोने दुःखी करुं छुं, सुखी करुं छुं इत्यादि तथा बंधावुं छुं, मुकावुं छुं इत्यादि जे आ अध्यवसान छे ते बधुंय, परभावनो परमां व्यापार नहि होवाने लीधे