Samaysar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 435 of 642
PDF/HTML Page 466 of 673

 

कहानजैनशास्त्रमाळा ]

मोक्ष अधिकार
४३५
प्रज्ञया गृहीतव्यो यश्चेतयिता सोऽहं तु निश्चयतः
अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ।।२९७।।

यो हि नियतस्वलक्षणावलम्बिन्या प्रज्ञया प्रविभक्तश्चेतयिता, सोऽयमहं; ये त्वमी अवशिष्टा अन्यस्वलक्षणलक्ष्या व्यवह्रियमाणा भावाः, ते सर्वेऽपि चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायान्तोऽत्यन्तं मत्तो भिन्नाः ततोऽहमेव मयैव मह्यमेव मत्त एव मय्येव मामेव गृह्णामि यत्किल गृह्णामि तच्चेतनैकक्रियत्वादात्मनश्चेतय एव; चेतयमान एव चेतये, चेतयमानेनैव चेतये, चेतयमानायैव चेतये, चेतयमानादेव चेतये, चेतयमाने एव चेतये, चेतयमानमेव चेतये अथवान चेतये; न चेतयमानश्चेतये, न चेतयमानेन चेतये, न चेतयमानाय चेतये, न चेतयमानाच्चेतये, न चेतयमाने चेतये, न चेतयमानं चेतये; किन्तु सर्वविशुद्धचिन्मात्रो भावोऽस्मि

गाथार्थः[प्रज्ञया] प्रज्ञा वडे [गृहीतव्यः] (आत्माने) एम ग्रहण करवो के [यः चेतयिता] जे चेतनारो छे [सः तु] ते [निश्चयतः] निश्चयथी [अहं] हुं छुं, [अवशेषाः] बाकीना [ये भावाः] जे भावो छे [ते] ते [मम पराः] माराथी पर छे [इति ज्ञातव्यः] एम जाणवुं.

टीकाःनियत स्वलक्षणने अवलंबनारी प्रज्ञा वडे जुदो करवामां आवेलो जे चेतक (चेतनारो), ते आ हुं छुं; अने अन्य स्वलक्षणोथी लक्ष्य (अर्थात् चैतन्यलक्षण सिवाय बीजां लक्षणोथी ओळखावायोग्य) जे आ बाकीना व्यवहाररूप भावो छे, ते बधाय, चेतकपणारूपी व्यापकना व्याप्य नहि थता होवाथी, माराथी अत्यंत भिन्न छे. माटे हुं ज, मारा वडे ज, मारा माटे ज, मारामांथी ज, मारामां ज, मने ज ग्रहण करुं छुं. आत्मानी, चेतना ज एक क्रिया होवाथी, ‘हुं ग्रहण करुं छुं’ एटले ‘हुं चेतुं ज छुं’; चेततो ज (अर्थात् चेततो थको ज) चेतुं छुं, चेतता वडे ज चेतुं छुं, चेतता माटे ज चेतुं छुं, चेततामांथी ज चेतुं छुं, चेततामां ज चेतुं छुं, चेतताने ज चेतुं छुं. अथवानथी चेततो; नथी चेततो थको चेततो, नथी चेतता वडे चेततो, नथी चेतता माटे चेततो, नथी चेततामांथी चेततो, नथी चेततामां चेततो, नथी चेतताने चेततो; परंतु सर्वविशुद्ध चिन्मात्र (चैतन्यमात्र) भाव छुं.

भावार्थःप्रज्ञा वडे भिन्न करवामां आवेलो जे चेतक ते आ हुं छुं अने बाकीना भावो माराथी पर छे; माटे (अभिन्न छ कारकोथी) हुं ज, मारा वडे ज, मारा माटे ज, मारामांथी ज, मारामां ज, मने ज ग्रहण करुं छुं. ‘ग्रहण करुं छुं’ एटले ‘चेतुं छुं’, कारण