कायेन च, तन्मिथ्या मे दुष्कृतमिति १० । यदहमकार्षं, यदचीकरं, मनसा च
वाचा च, तन्मिथ्या मे दुष्कृतमिति ११ । यदहमकार्षं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं,
मनसा च वाचा च, तन्मिथ्या मे दुष्कृतमिति १२ । यदहमचीकरं, यत्कुर्वन्तमप्यन्यं
समन्वज्ञासिषं, मनसा च वाचा च, तन्मिथ्या मे दुष्कृतमिति १३ । यदहमकार्षं, यदचीकरं,
मनसा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १४ । यदहमकार्षं, यत्कुर्वन्तमप्यन्यं
समन्वज्ञासिषं, मनसा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १५ । यदहमचीकरं
यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं मनसा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १६ ।
यदहमकार्षं, यदचीकरं, वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १७ । यदहमकार्षं,
यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १८ ।
यदहमचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १९ । यदहमकार्षं, यदचीकरं, मनसा च, तन्मिथ्या मे दुष्कृतमिति २० । यदहमकार्षं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च, तन्मिथ्या मे दुष्कृतमिति २१ ।
करतो होय तेनुं अनुमोदन कर्युं मनथी, वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १०.
जे में (पूर्वे) कर्युं अने कराव्युं मनथी तथा वचनथी, ते मारुं दुष्कृत मिथ्या हो. ११. जे में (पूर्वे) कर्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, मनथी तथा वचनथी, ते मारुं दुष्कृत मिथ्या हो. १२. जे में (पूर्वे) कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं मनथी तथा वचनथी, ते मारुं दुष्कृत मिथ्या हो. १३. जे में (पूर्वे) कर्युं अने कराव्युं मनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १४. जे में (पूर्वे) कर्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं मनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १५. जे में (पूर्वे) कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं मनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १६. जे में (पूर्वे) कर्युं अने कराव्युं वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १७. जे में (पूर्वे) कर्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १८. जे में (पूर्वे) कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. १९.
जे में (पूर्वे) कर्युं अने कराव्युं मनथी, ते मारुं दुष्कृत मिथ्या हो. २०. जे में (पूर्वे) कर्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं मनथी, ते मारुं दुष्कृत मिथ्या हो. २१.
५४०