Samaysar-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 539 of 642
PDF/HTML Page 570 of 673

 

कहानजैनशास्त्रमाळा ]

सर्वविशुद्धज्ञान अधिकार
५३९

यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति १ यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च वाचा च, तन्मिथ्या मे दुष्कृतमिति २ यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च कायेन च, तन्मिथ्या मे दुष्कृतमिति ३ यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति ४ यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च, तन्मिथ्या मे दुष्कृतमिति ५ यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, वाचा च, तन्मिथ्या मे दुष्कृतमिति ६ यदहमकार्षं, यदचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, कायेन च, तन्मिथ्या मे दुष्कृतमिति ७ यदहमकार्षं, यदचीकरं, मनसा च वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति ८ यदहमकार्षं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च वाचा च कायेन च, तन्मिथ्या मे दुष्कृतमिति ९ यदहमचीकरं, यत्कुर्वन्तमप्यन्यं समन्वज्ञासिषं, मनसा च वाचा च

जे में (पूर्वे कर्म) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, मनथी, वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. (कर्म करवुं, कराववुं अने अन्य करनारने अनुमोदवुं ते संसारनुं बीज छे एम जाणीने ते दुष्कृत प्रत्ये हेयबुद्धि आवी त्यारे जीवे तेना प्रत्येनुं ममत्व छोड्युं, ते ज तेनुं मिथ्या करवुं छे). १.

जे में (पूर्वे कर्म) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, मनथी तथा वचनथी, ते मारुं दुष्कृत मिथ्या हो. २. जे में (पूर्वे) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, मनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. ३. जे में (पूर्वे) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. ४.

जे में (पूर्वे) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, मनथी, ते मारुं दुष्कृत मिथ्या हो. ५. जे में (पूर्वे) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, वचनथी, ते मारुं दुष्कृत मिथ्या हो. ६. जे में (पूर्वे) कर्युं, कराव्युं अने अन्य करतो होय तेनुं अनुमोदन कर्युं, कायाथी, ते मारुं दुष्कृत मिथ्या हो. ७.

जे में (पूर्वे) कर्युं अने कराव्युं मनथी, वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. ८. जे में (पूर्वे) कर्युं, अने अन्य करतो होय तेनुं अनुमोदन कर्युं, मनथी, वचनथी तथा कायाथी, ते मारुं दुष्कृत मिथ्या हो. ९. जे में (पूर्वे) कराव्युं अने अन्य