कहानजैनशास्त्रमाळा ]
केचिद्द्रव्यलिङ्गमज्ञानेन मोक्षमार्गं मन्यमानाः सन्तो मोहेन द्रव्यलिङ्गमेवोपाददते । तदनुपपन्नम्; सर्वेषामेव भगवतामर्हद्देवानां, शुद्धज्ञानमयत्वे सति द्रव्यलिङ्गाश्रयभूत-
हवे आ अर्थने गाथामां कहे छेः —
गाथार्थः — [बहुप्रकाराणि] बहु प्रकारनां [पाषण्डिलिङ्गानि वा] मुनिलिंगोने [गृहिलिङ्गानि वा] अथवा गृहीलिंगोने [गृहीत्वा] ग्रहण करीने [मूढाः] मूढ (अज्ञानी) जनो [वदन्ति] एम कहे छे के ‘[इदं लिङ्गम्] आ (बाह्य) लिंग [मोक्षमार्गः इति] मोक्षमार्ग छे’.
[तु] परंतु [लिङ्गम्] लिंग [मोक्षमार्गः न भवति] मोक्षमार्ग नथी; [यत्] कारण के [अर्हन्तः] अर्हंतदेवो [देहनिर्ममाः] देह प्रत्ये निर्मम वर्तता थका [लिङ्गम् मुक्त्वा] लिंगने छोडीने [दर्शनज्ञानचारित्राणि सेवन्ते] दर्शन - ज्ञान - चारित्रने ज सेवे छे.
टीकाः — केटलाक लोको अज्ञानथी द्रव्यलिंगने मोक्षमार्ग मानता थका मोहथी द्रव्यलिंगने ज ग्रहण करे छे. ते ( – द्रव्यलिंगने मोक्षमार्ग मानीने ग्रहण करवुं ते) अनुपपन्न अर्थात् अयुक्त छे; कारण के बधाय भगवान अर्हंतदेवोने, शुद्धज्ञानमयपणुं होवाने लीधे