कहानजैनशास्त्रमाळा ]
नन्वनेकान्तमयस्यापि किमर्थमत्रात्मनो ज्ञानमात्रतया व्यपदेशः ? लक्षणप्रसिद्धया
लक्ष्यप्रसिद्धयर्थम् । आत्मनो हि ज्ञानं लक्षणं, तदसाधारणगुणत्वात् । तेन ज्ञानप्रसिद्धया
तल्लक्ष्यस्यात्मनः प्रसिद्धिः । ननु किमनया लक्षणप्रसिद्धया, लक्ष्यमेव प्रसाधनीयम् ।
नाप्रसिद्धलक्षणस्य लक्ष्यप्रसिद्धिः, प्रसिद्धलक्षणस्यैव तत्प्रसिद्धेः । ननु किं तल्लक्ष्यं यज्ज्ञानप्रसिद्धया
ततो भिन्नं प्रसिध्यति ? न ज्ञानाद्भिन्नं लक्ष्यं, ज्ञानात्मनोर्द्रव्यत्वेनाभेदात् । तर्हि किं कृतो
लक्ष्यलक्षणविभागः ? प्रसिद्धप्रसाध्यमानत्वात् कृतः । प्रसिद्धं हि ज्ञानं, ज्ञानमात्रस्य
सारी रीते विचार करी प्रत्यक्ष अनुमान - प्रमाणथी अनुभव करी जुओ. २६३.
(आचार्यदेव अनेकांतने हजु विशेष चर्चे छेः — )
(प्रश्नः – ) आत्मा अनेकांतमय होवा छतां पण अहीं तेनो ज्ञानमात्रपणे केम कहेवामां आवे छे? ज्ञानमात्र कहेवाथी तो अन्य धर्मोनो निषेध समजाय छे.)
(उत्तरः – ) लक्षणनी प्रसिद्धि वडे लक्ष्यनी प्रसिद्धि करवा माटे आत्मानो ज्ञानमात्रपणे व्यपदेश करवामां आवे छे. आत्मानुं ज्ञान लक्षण छे, कारण के ज्ञान आत्मानो असाधारण गुण छे ( – अन्य द्रव्योमां ज्ञानगुण नथी). माटे ज्ञाननी प्रसिद्धि वडे तेना लक्ष्यनी – आत्मानी – प्रसिद्धि थाय छे.
(प्रश्नः – ) ए लक्षणनी प्रसिद्धिथी शुं प्रयोजन छे? मात्र लक्ष्य ज प्रसाध्य अर्थात् प्रसिद्ध करवायोग्य छे. (माटे लक्षणने प्रसिद्ध कर्या विना मात्र लक्ष्यने ज — आत्माने ज — प्रसिद्ध केम करता नथी?)
(उत्तरः – ) जेने लक्षण अप्रसिद्ध होय तेने (अर्थात् जे लक्षणने जाणतो नथी एवा अज्ञानी जनने) लक्ष्यनी प्रसिद्धि थती नथी. जेने लक्षण प्रसिद्ध थाय तेने ज लक्ष्यनी प्रसिद्धि थाय छे. (माटे अज्ञानीने पहेलां लक्षण बतावीए त्यारे ते लक्ष्यने ग्रहण करी शके छे.)
(प्रश्नः – ) कयुं ते लक्ष्य छे के जे ज्ञाननी प्रसिद्धि वडे तेनाथी ( – ज्ञानथी) भिन्न प्रसिद्ध थाय छे?
(उत्तरः – ) ज्ञानथी भिन्न लक्ष्य नथी, कारण के ज्ञान अने आत्माने द्रव्यपणे अभेद छे.
(प्रश्नः – ) तो पछी लक्षण अने लक्ष्यनो विभाग शा माटे करवामां आव्यो?
*व्यपदेश करवामां आवे छे? (आत्मा अनंत धर्मोवाळो होवा छतां तेने ज्ञानमात्रपणे केम
* व्यपदेश = कथन; नाम.