samayasār
[ bhagavānashrīkundakund-
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो ।
मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं ।।१५७।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो ।
अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं ।।१५८।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो ।
कसायमलोच्छण्णं तह चारित्तं पि णादव्वं ।।१५९।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः ।
मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञातव्यम् ।।१५७।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः ।
अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यम् ।।१५८।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः ।
कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यम् ।।१५९।।
maḷamilanalepathī nāsh pāme shvetapaṇun jyam vastranun,
mithyātvamaḷanā lepathī samyaktva e rīt jāṇavun. 157.
maḷamilanalepathī nāsh pāme shvetapaṇun jyam vastranun,
agnānamaḷanā lepathī vaḷī gnān e rīt jāṇavun. 158.
maḷamilanalepathī nāsh pāme shvetapaṇun jyam vastranun,
chāritra pāme nāsh lipta kaṣhāyamaḷathī jāṇavun. 159.
gāthārthaḥ — [ यथा ] jem [ वस्त्रस्य ] vastrano [ श्वेतभावः ] shvetabhāv [ मलमेलनासक्तः ]
melanā maḷavāthī kharaḍāyo thako [ नश्यति ] nāsh pāme chhe — tirobhūt thāy chhe, [ तथा ] tevī
rīte [ मिथ्यात्वमलावच्छन्नं ] mithyātvarūpī melathī kharaḍāyun – vyāpta thayun – thakun [ सम्यक्त्वं खलु ]
samyaktva kharekhar tirobhūt thāy chhe [ ज्ञातव्यम् ] em jāṇavun. [ यथा ] jem [ वस्त्रस्य ] vastrano
[ श्वेतभावः ] shvetabhāv [ मलमेलनासक्तः ] melanā maḷavāthī kharaḍāyo thako [ नश्यति ] nāsh pāme
chhe — tirobhūt thāy chhe, [ तथा ] tevī rīte [ अज्ञानमलावच्छन्नं ] agnānarūpī melathī kharaḍāyun –
252