Samaysar-Gujarati (simplified iso15919 transliteration). Gatha: 157-159.

< Previous Page   Next Page >


Page 252 of 642
PDF/HTML Page 283 of 673

 

samayasār
[ bhagavānashrīkundakund-
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो
मिच्छत्तमलोच्छण्णं तह सम्मत्तं खु णादव्वं ।।१५७।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो
अण्णाणमलोच्छण्णं तह णाणं होदि णादव्वं ।।१५८।।
वत्थस्स सेदभावो जह णासेदि मलमेलणासत्तो
कसायमलोच्छण्णं तह चारित्तं पि णादव्वं ।।१५९।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः
मिथ्यात्वमलावच्छन्नं तथा सम्यक्त्वं खलु ज्ञातव्यम् ।।१५७।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः
अज्ञानमलावच्छन्नं तथा ज्ञानं भवति ज्ञातव्यम् ।।१५८।।
वस्त्रस्य श्वेतभावो यथा नश्यति मलमेलनासक्तः
कषायमलावच्छन्नं तथा चारित्रमपि ज्ञातव्यम् ।।१५९।।
maḷamilanalepathī nāsh pāme shvetapaṇun jyam vastranun,
mithyātvamaḷanā lepathī samyaktva e rīt jāṇavun. 157.
maḷamilanalepathī nāsh pāme shvetapaṇun jyam vastranun,
agnānamaḷanā lepathī vaḷī gnān e rīt jāṇavun. 158.
maḷamilanalepathī nāsh pāme shvetapaṇun jyam vastranun,
chāritra pāme nāsh lipta kaṣhāyamaḷathī jāṇavun. 159.

gāthārthaḥ[ यथा ] jem [ वस्त्रस्य ] vastrano [ श्वेतभावः ] shvetabhāv [ मलमेलनासक्तः ] melanā maḷavāthī kharaḍāyo thako [ नश्यति ] nāsh pāme chhetirobhūt thāy chhe, [ तथा ] tevī rīte [ मिथ्यात्वमलावच्छन्नं ] mithyātvarūpī melathī kharaḍāyunvyāpta thayunthakun [ सम्यक्त्वं खलु ] samyaktva kharekhar tirobhūt thāy chhe [ ज्ञातव्यम् ] em jāṇavun. [ यथा ] jem [ वस्त्रस्य ] vastrano [ श्वेतभावः ] shvetabhāv [ मलमेलनासक्तः ] melanā maḷavāthī kharaḍāyo thako [ नश्यति ] nāsh pāme chhetirobhūt thāy chhe, [ तथा ] tevī rīte [ अज्ञानमलावच्छन्नं ] agnānarūpī melathī kharaḍāyun

252