Page 528 of 642
PDF/HTML Page 561 of 675
single page version
[pudgaladravyan ] pudgaladravya [shabdatvapariṇatan ] shabdarūpase pariṇamit huā hai; [tasya guṇaḥ ] usakā guṇ [yadi anyaḥ ] yadi (tujhase) anya hai, [tasmāt ] to he agnānī jīv ! [tvan na kiñchit api bhaṇitaḥ ] tujhase kuchh bhī nahīn kahā hai; [abuddhaḥ ] tū agnānī hotā huā [kin ruṣhyasi ] kyon roṣh karatā hai ?
[ashubhaḥ vā shubhaḥ shabdaḥ ] ashubh athavā shubh shabda [tvān na bhaṇati ] tujhase yah nahīn kahatā ki [mām shr̥uṇu iti ] ‘tū mujhe sun’; [saḥ ev cha ] aur ātmā bhī (apane sthānase chyut hokar), [shrotraviṣhayam āgatan shabdam ] shrotra-indriyake viṣhayamen āye hue shabdako [vinirgrahītun na eti ] grahaṇ karaneko ( – jānaneko) nahīn jātā.
[ashubhan vā shubhan rūpan ] ashubh athavā shubh rūp [tvān na bhaṇati ] tujhase yah nahīn kahatā ki [mām pashya iti ] ‘tū mujhe dekh’; [saḥ ev cha ] aur ātmā bhī (apane sthānase chhūṭakar), [chakṣhurviṣhayam āgatan ] chakṣhu-indriyake viṣhayamen āye hue [rūpam ] rūpako [vinirgrahītun na eti ] grahaṇ karaneko nahīn jātā.
[ashubhaḥ vā shubhaḥ gandhaḥ ] ashubh athavā shubh gandha [tvān na bhaṇati ] tujhase yah nahīn kahatī ki [mām jighra iti ] ‘tū mujhe sūṅgh’; [saḥ ev cha ] aur ātmā bhī [ghrāṇaviṣhayam āgatan gandham ] dhrāṇaindriyake viṣhayamen āī huī gandhako [vinirgrahītun na eti ] (apane sthānase chyut hokar) grahaṇ karane nahīn jātā.
[ashubhaḥ vā shubhaḥ rasaḥ ] ashubh athavā shubh ras [tvān na bhaṇati ] tujhase yah nahīn kahatā ki [mām rasay iti ] ‘tū mujhe chakh’; [saḥ ev cha ] aur ātmā bhī [rasanaviṣhayam āgatan tu rasam ] rasanā-indriyake viṣhayamen āye huye rasako (apane sthānase chyut hokar), [vinirgrahītun na eti ] grahaṇ karane nahīn jātā.
Page 529 of 642
PDF/HTML Page 562 of 675
single page version
yatheh bahirartho ghaṭapaṭādiḥ, devadatto yagnadattamiv haste gr̥uhītvā, ‘mān prakāshay’ iti svaprakāshane na pradīpan prayojayati, na cha pradīpo‘pyayaḥkāntopalakr̥uṣhṭāyaḥsūchīvat svasthānātprachyutya
[ashubhaḥ vā shubhaḥ sparshaḥ ] ashubh athavā shubh sparsha [tvān na bhaṇati ] tujhase yah nahīn kahatā ki [mām sparsha iti ] ‘tū mujhe sparsha kar’; [saḥ ev cha ] aur ātmā bhī, [kāyaviṣhayam āgatan sparsham ] kāyake (-sparshendriyake) viṣhayamen āye hue sparshako (apane sthānase chyut hokar), [vinirgrahītun na eti ] grahaṇ karane nahīn jātā.
[ashubhaḥ vā shubhaḥ guṇaḥ ] ashubh athavā shubh guṇ [tvān na bhaṇati ] tujhase yah nahīn kahatā ki [mām budhyasva iti ] ‘tū mujhe jān’; [saḥ ev cha ] aur ātmā bhī (apane sthānase chyut hokar), [buddhiviṣhayam āgatan tu guṇam ] buddhike viṣhayamen āye hue guṇako [vinirgrahītun na eti ] grahaṇ karane nahīn jātā.
[ashubhan vā shubhan dravyan ] ashubh athavā shubh dravya [tvān na bhaṇati ] tujhase yah nahīn kahatā ki [mām budhyasva iti ] ‘tū mujhe jān’; [saḥ ev cha ] aur ātmā bhī (apane sthānase chyut hokar), [buddhiviṣhayam āgatan dravyam ] buddhike viṣhayamen āye hue dravyako [vinirgrahītun na eti ] grahaṇ karane nahīn jātā.
[etat tu gnātvā ] aisā jānakar bhī [mūḍhaḥ ] mūḍh jīv [upashaman na ev gachchhati ] upashamako prāpta nahīn hotā; [cha ] aur [shivām buddhin aprāptaḥ cha svayam ] shiv buddhiko (kalyāṇakārī buddhiko, samyaggnānako) na prāpta huā svayam [parasya vinirgrahamanāḥ ] parako grahaṇ karanekā man karatā hai.
ṭīkā : — pratham dr̥uṣhṭānta kahate hain : is jagatamen bāhyapadārtha – ghaṭapaṭādi – , jaise devadatta nāmak puruṣh yagnadatta nāmak puruṣhako hāth pakaṛakar kisī kāryamen lagātā hai isīprakār,
Page 530 of 642
PDF/HTML Page 563 of 675
single page version
tan prakāshayitumāyāti; kintu vastusvabhāvasya pareṇotpādayitumashakyatvāt paramutpādayitumashaktatvāchcha yathā tadasannidhāne tathā tatsannidhāne‘pi svarūpeṇaiv prakāshate . svarūpeṇaiv prakāshamānasya chāsya vastusvabhāvādev vichitrān pariṇatimāsādayan kamanīyo‘kamanīyo vā ghaṭapaṭādirna manāgapi vikriyāyai kalpyate . tathā bahirarthāḥ shabdo, rūpan, gandho, rasaḥ, sparsho, guṇadravye cha, devadatto yagnadattamiv haste gr̥uhītvā, ‘mān shr̥uṇu, mān pashya, mān jighra, mān rasay, mān spr̥ush, mān budhyasva’ iti svagnāne nātmānan prayojayanti, na chātmāpyayaḥkāntopalakr̥uṣhṭāyaḥsūchīvat svasthānātprachyutya tān gnātumāyāti; kintu vastusvabhāvasya pareṇotpādayitumashakyatvāt paramutpādayitumashakta tvāchcha yathā tadasannidhāne tathā tatsannidhāne‘pi svarūpeṇaiv jānīte . svarūpeṇaiv jānatashchāsya vastusvabhāvādev vichitrān pariṇatimāsādayantaḥ kamanīyā akamanīyā vā shabdādayo bahirarthā na manāgapi vikriyāyai dīpakako svaprakāshanamen (arthāt bāhyapadārthako prakāshit karaneke kāryamen) nahīn lagātā ki ‘tū mujhe prakāshit kar’, aur dīpak bhī lohachumbak – pāṣhāṇase khīñchī gaī lohekī suīkī bhānti apane sthānase chyut hokar use ( – bāhyapadārthako) prakāshit karane nahīn jātā; parantu, vastusvabhāv dūsarese utpanna nahīn kiyā jā sakatā, isaliye tathā vastusvabhāv parako utpanna nahīn kar sakatā isaliye, dīpak jaise bāhyapadārthakī asamīpatāmen apane svarūpase hī prakāshatā hai. usīprakār bāhyapadārthakī samīpatāmen bhī apane svarūpase hī prakāshatā hai (isaprakār) apane svarūpase hī prakāshatā hai aise dīpakako, vastusvabhāvase hī vichitra pariṇatiko prāpta hotā huā manohar yā amanohar ghaṭapaṭādi bāhyapadārtha kiñchitmātra bhī vikriyā utpanna nahīn karatā.
isīprakār dārṣhṭānta kahate hain : bāhya padārtha — shabda, rūp, gandh, ras, sparsha tathā guṇ aur dravya — , jaise devadatta yagnadattako hāth pakaṛakar kisī kāryamen lagātā hai usīprakār, ātmāko svagnānamen (bāhyapadārthoṅke jānaneke kāryamen) nahīn lagāte ki ‘tū mujhe sun, tū mujhe dekh, tū mujhe sūṅgh, tū mujhe chakh, tū mujhe sparsha kar, tū mujhe jān,’ aur ātmā bhī lohachumbak-pāṣhāṇase khīñchī gaī lohekī suīkī bhān̐ti apane sthānase chyut hokar unhen ( – bāhyapadārthoṅko) jānaneko nahīn jātā; parantu vastusvabhāv parake dvārā utpanna nahīn kiyā jā sakatā, isaliye tathā vastusvabhāv parako utpanna nahīn kar sakatā isaliye, ātmā jaise bāhya padārthoṅkī asamīpatāmen (apane svarūpase hī jānatā hai) usīprakār bāhyapadārthoṅkī samīpatāmen bhī apane svarūpase hī jānatā hai. (isaprakār) apane svarūpase hī jānate hue us (ātmā) ko, vastusvabhāvase hī vichitra pariṇatiko prāpta manohar athavā amanohar shabdādi bāhyapadārtha kiñchitmātra bhī vikriyā utpanna nahīn karate.
Page 531 of 642
PDF/HTML Page 564 of 675
single page version
kalpyeran . evamātmā pradīpavat paran prati udāsīno nityameveti vastusthitiḥ, tathāpi yadrāgadveṣhau tadagnānam .
yāyātkāmapi vikriyān tat ito dīpaḥ prakāshyādiv .
rāgadveṣhamayībhavanti sahajān muñchantyudāsīnatām ..222..
isaprakār ātmā dīpakakī bhānti parake prati sadā udāsīn (arthāt sambandharahit; taṭastha) hai — aisī vastusthiti hai, tathāpi jo rāg-dveṣh hotā hai so agnān hai.
bhāvārtha : — shabdādik jaṛ pudgaladravyake guṇ hain. ve ātmāse kahīn yah nahīn kahate, ki ‘tū hamen grahaṇ kar (arthāt tū hamen jān)’; aur ātmā bhī apane sthānase chyut hokar unhen grahaṇ karaneke liye ( – jānaneke liye) unakī or nahīn jātā. jaise shabdādik samīp na hon tab ātmā apane svarūpase hī jānatā hai, isaprakār shabdādik samīp hon tab bhī ātmā apane svarūpase hī jānatā hai. isaprakār apane svarūpase hī jānanevāle aise ātmāko apane apane svabhāvase hī pariṇamit hote hue shabdādik kiñchitmātra bhī vikār nahīn karate, jaise ki apane svarūpase hī prakāshit honevāle dīpakako ghaṭapaṭādi padārtha vikār nahīn karate. aisā vastusvabhāv hai, tathāpi jīv shabdako sunakar, rūpako dekhakar, gandhako sūṅghakar, rasakā svād lekar, sparshako chhūkar, guṇ- dravyako jānakar, unhen achchhā burā mānakar rāg-dveṣh karatā hai, vah agnān hī hai..373 se 382..
shlokārtha : — [pūrṇa-ek-achyut-shuddha-bodh-mahimā ayan bodho ] pūrṇa, ek, achyut aur ( – nirvikār) gnān jisakī mahimā hai aisā yah gnāyak ātmā [tataḥ itaḥ bodhyāt ] un (asamīpavartī) yā in (samīpavartī) gney padārthonse [kām api vikriyān na yāyāt ] kiñchit mātra bhī vikriyāko prāpta nahīn hotā, [dīpaḥ prakāshyāt iv ] jaise dīpak prakāshya ( – prakāshit hone yogya ghaṭapaṭādi) padārthonse vikriyāko prāpta nahīn hotā. tab phi ra [tad-vastusthiti-bodh-vandhya- dhiṣhaṇāḥ ete agnāninaḥ ] jinakī buddhi aisī vastusthitike gnānase rahit hai, aise yah agnānī jīv [kim sahajām udāsīnatām muñchanti, rāgadveṣhamayībhavanti ] apanī sahaj udāsīnatāko kyon chhoṛate hain tathā rāgadveṣhamay kyon hote hain ? (isaprakār āchāryadevane soch kiyā hai.)
Page 532 of 642
PDF/HTML Page 565 of 675
single page version
pūrvāgāmisamastakarmavikalā bhinnāstadātvodayāt .
vindanti svarasābhiṣhikta bhuvanān gnānasya sañchetanām ..223..
bhāvārtha : — jaise dīpakakā svabhāv ghaṭapaṭādiko prakāshit karanekā hai, usīprakār gnānakā svabhāv gneyako jānanekā hī hai. aisā vastusvabhāv hai. gneyako jānanemātrase gnānamen vikār nahīn hotā. gneyoṅko jānakar, unhen achchhā-burā mānakar, ātmā rāgīdveṣhī – vikārī hotā hai jo ki agnān hai. isaliye āchāryadevane soch kiyā hai ki — ‘vastukā svabhāv to aisā hai, phi ra bhī yah ātmā agnānī hokar rāgadveṣharūp kyon pariṇamit hotā hai ? apanī svābhāvik udāsīn-avasthārūp kyon nahīn rahatā ?’ is prakār āchāryadevane jo soch kiyā hai so uchit hī hai, kyoṅki jab tak shubh rāg hai tab tak prāṇiyoṅko agnānase duḥkhī dekhakar karuṇā utpanna hotī hai aur usase soch bhī hotā hai.222.
shlokārtha : — [rāg-dveṣh-vibhāv-mukta-mahasaḥ ] jinakā tej rāgadveṣharūpī vibhāvase rahit hai, [nityan svabhāv-spr̥ushaḥ ] jo sadā (apane chaitanyachamatkāramātra) svabhāvako sparsha karanevāle hain, [pūrva-āgāmi-samasta-karma-vikalāḥ ] jo bhūtakālake tathā bhaviṣhyakālake samasta karmonse rahit hain aur [tadātva-udayāt bhinnāḥ ] jo vartamān kālake karmodayase bhinna hain, [dūr-ārūḍh-charitra- vaibhav-balāt gnānasya sañchetanām vindanti ] ve ( – aise gnānī – ) ati prabal chāritrake vaibhavake balase gnānakī sañchetanākā anubhav karate hain – [chañchat-chid-archirmayīn ] jo gnānachetanā-chamakatī huī chaitanyajyotimay hai aur [sva-ras-abhiṣhikta-bhuvanām ] jisane apane (gnānarūpī) rasase samasta lokako sīñchā hai.
bhāvārtha : — jinakā rāg-dveṣh dūr ho gayā, apane chaitanyasvabhāvako jinhonne aṅgīkār kiyā aur atīt, anāgat tathā vartamān karmakā mamatva dūr ho gayā hai aise gnānī sarva paradravyonse alag hokar chāritra aṅgīkār karate hain. us chāritrake balase, karmachetanā aur karmaphalachetanāse bhinna jo apanī chaitanyakī pariṇamanasvarūp gnānachetanā hai usakā anubhav karate hain.
yahān̐ yah tātparya samajhanā chāhie ki : – jīv pahale to karmachetanā aur karmaphalachetanāse bhinna apanī gnānachetanākā svarūp āgam-pramāṇ, anumān-pramāṇ aur svasamvedanapramāṇase jānatā hai aur usakā shraddhān (pratīti) dr̥urḥ karatā hai; yah to avirat, deshavirat, aur pramatta avasthāmen
Page 533 of 642
PDF/HTML Page 566 of 675
single page version
bhī hotā hai. aur jab apramatta avasthā hotī hai tab jīv apane svarūpakā hī dhyān karatā hai; us samay, usane jis gnānachetanākā pratham shraddhān kiyā thā usamen vah līn hotā hai aur shreṇi charḥakar, kevalagnān utpanna karake, sākṣhāt 1gnānachetanārūp ho jātā hai..223..
jo atīt karmake prati mamatvako chhoṛ de vah ātmā pratikramaṇ hai, jo anāgatakarma na karanekī pratignā kare (arthāt jin bhāvonse āgāmī karma ban̐dhe un bhāvoṅkā mamatva chhoṛe) vah ātmā pratyākhyān hai aur jo udayamen āye hue vartamān karmakā mamatva chhoṛe vah ātmā ālochanā hai; sadā aise pratikramaṇ, pratyākhyān aur ālochanāpūrvak pravartamān ātmā chāritra hai. — aise chāritrakā vidhān in gāthāon dvārā karate hain : —
pariṇaman gnānake svāmitvabhāvase hotā hai, karmake aur karmaphalake svāmitvabhāvase nahīn hotā.
Page 534 of 642
PDF/HTML Page 567 of 675
single page version
gāthārtha : — [pūrvakr̥utan ] pūrvakr̥ut [yat ] jo [anekavistaravisheṣham ] anek prakārake vistāravālā [shubhāshubham karma ] (gnānāvaraṇīy ādi) shubhāshubh karma hai; [tasmāt ] usase [yaḥ ] jo ātmā [ātmānan tu ] apaneko [nivartayati ] dūr rakhatā hai [saḥ ] vah ātmā [pratikramaṇam ] pratikramaṇ karatā hai.
[bhaviṣhyat ] bhaviṣhyakālakā [yat ] jo [shubham ashubhan karma ] shubh-ashubh karma [yasmin bhāve cha ] jis bhāvamen [badhyate ] ban̐dhatā hai. [tasmāt ] us bhāvase [yaḥ ] jo ātmā [nivartate ] nivr̥utta hotā hai, [saḥ chetayitā ] vah ātmā [pratyākhyānan bhavati ] pratyākhyān hai.
[samprati cha ] vartamān kālamen [udīrṇan ] udayāgat [yat ] jo [anekavistaravisheṣham ] anek prakārake vistāravālā [shubham ashubham ] shubh aur ashubh karma hai [tan doṣhan ] us doṣhako [yaḥ ] jo ātmā [chetayate ] chetatā hai — anubhav karatā hai — gnātābhāvase jān letā hai (arthāt usake svāmitva — kartr̥utvako chhoṛ detā hai), [saḥ chetayitā ] vah ātmā [khalu ] vāstavamen [ālochanan ] ālochanā hai.
Page 535 of 642
PDF/HTML Page 568 of 675
single page version
yaḥ khalu pudgalakarmavipākabhavebhyo bhāvebhyashchetayitātmānan nivartayati, sa tatkāraṇabhūtan pūrvan karma pratikrāman svayamev pratikramaṇan bhavati . sa ev tatkāryabhūtamuttaran karma pratyāchakṣhāṇaḥ pratyākhyānan bhavati . sa ev vartamānan karmavipākamātmano‘tyantabhedenopalabhamānaḥ ālochanā bhavati . evamayan nityan pratikrāman, nityan pratyāchakṣhāṇo, nityamālochayanshcha, pūrvakarmakāryebhya uttarakarmakāraṇebhyo bhāvebhyo‘tyantan nivr̥uttaḥ, vartamānan karmavipākamātmano‘tyantabhedenopalabhamānaḥ, svasminnev khalu gnānasvabhāve nirantaracharaṇāchchāritran bhavati . chāritran tu bhavan svasya gnānamātrasya chetanāt svayamev gnānachetanā bhavatīti bhāvaḥ . cha ] sadā pratikramaṇ karatā hai aur [nityam ālochayati ] sadā ālochanā karatā hai, [saḥ chetayitā ] vah ātmā [khalu ] vāstavamen [charitran bhavati ] chāritra hai.
ṭīkā : — jo ātmā pudgalakarmake vipāk (uday) se huye bhāvonse apaneko chhuṛātā hai ( – dūr rakhatā hai), vah ātmā un bhāvoṅke kāraṇabhūt pūrvakarmoṅko (bhūtakālake karmoṅko) pratikramatā huā svayam hī pratikramaṇ hai; vahī ātmā, un bhāvoṅke kāryabhūt uttarakarmoṅko (bhaviṣhyakālake karmoṅko) pratyākhyānarūp karatā huā pratyākhyān hai; vahī ātmā, vartamān karmavipākako apanese ( – ātmāse) atyanta bhedapūrvak anubhav karatā huā, ālochanā hai. isaprakār vah ātmā sadā pratikramaṇ karatā huā, sadā pratyākhyān karatā huā aur sadā ālochanā karatā huā, pūrvakarmoṅke kāryarūp aur uttarakarmoṅke kāraṇarūp bhāvonse atyanta nivr̥utta hotā huā, vartamān karmavipākako apanese (ātmāse) atyanta bhedapūrvak anubhav karatā huā, apanemen hī — gnānasvabhāvamen hī — nirantar charanese (-ācharaṇ karanese) chāritra hai (arthāt svayam hī chāritrasvarūp hai). aur chāritrasvarūp hotā huā apaneko – gnānamātrako – chetatā (anubhav karatā) hai, isaliye (vah ātmā) svayam hī gnānachetanā hai, aisā āshay hai.
bhāvārtha : — chāritramen pratikramaṇ, pratyākhyān aur ālochanākā vidhān hai. usamen, pahale lage hue doṣhonse ātmāko nivr̥utta karanā so pratikramaṇ hai, bhaviṣhyamen doṣh lagānekā tyāg karanā so pratyākhyān hai aur vartamān doṣhase ātmāko pr̥uthak karanā so ālochanā hai. yahān̐ nishchayachāritrako pradhān karake kathan hai; isaliye nishchayase vichār karane par, jo ātmā trikālake karmonse apaneko bhinna jānatā hai, shraddhā karatā hai aur anubhav karatā hai, vah ātmā svayam hī pratikramaṇ hai, svayam hī pratyākhyān hai aur svayam hī ālochanā hai. isaprakār pratikramaṇasvarūp, pratyākhyānasvarūp aur ālochanāsvarūp ātmākā nirantar anubhavan hī nishchayachāritra hai. jo yah nishchayachāritra hai, vahī gnānachetanā (arthāt gnānakā anubhavan) hai. usī
Page 536 of 642
PDF/HTML Page 569 of 675
single page version
prakāshate gnānamatīv shuddham .
bodhasya shuddhin niruṇaddhi bandhaḥ ..224..
hotā hai..383 se 386..
ab, āgekī gāthāoṅkā sūchak kāvya kahate hain; jisamen gnānachetanā aur agnānachetanā (arthāt karmachetanā aur karmaphalachetanā) kā phal pragaṭ karate hain —
shlokārtha : — [nityan gnānasya sañchetanayā ev gnānam atīv shuddham prakāshate ] nirantar gnānakī sañchetanāse hī gnān atyanta shuddha prakāshit hotā hai; [tu ] aur [agnānasañchetanayā ] agnānakī sañchetanāse [bandhaḥ dhāvan ] bandh dauṛatā huā [bodhasya shuddhin niruṇaddhi ] gnānakī shuddhatāko rokatā hai, arthāt gnānakī shuddhatā nahīn hone detā.
bhāvārtha : — kisī (vastu) ke prati ekāgra hokar usīkā anubhavarūp svād liyā karanā vah usakā sañchetan kahalātā hai. gnānake prati hī ekāgra upayukta hokar us or hī dhyān rakhanā vah gnānakā sañchetan arthāt gnānachetanā hai. usase gnān atyanta shuddha hokar prakāshit hotā hai arthāt kevalagnān utpanna hotā hai. kevalagnān utpanna hone par sampūrṇa gnānachetanā kahalātī hai.
agnānarūp (arthāt karmarūp aur karmaphalarūp) upayogako karanā, usīkī or ( – karma aur karmaphalakī or hī – ) ekāgra hokar usīkā anubhav karanā, vah agnānachetanā hai. usase karmakā bandha hotā hai, jo bandha gnānakī shuddhatāko rokatā hai..224..
Page 537 of 642
PDF/HTML Page 570 of 675
single page version
gāthārtha : — [karmamphalam vedayamānaḥ ] karmake phalakā vedan karatā huā [yaḥ tu ] jo ātmā [karmaphalam ] karmaphalako [ātmānan karoti ] nijarūp karatā ( – mānatā) hai, [saḥ ] vah [punaḥ api ] phi rase bhī [aṣhṭavidham tat ] āṭh prakārake karmako — [duḥkhasya bījan ] duḥkhake bījako — [badhnāti ] bāndhatā hai.
[karmaphalan vedayamānaḥ ] karmake phalakā vedan karatā huā [yaḥ tu ] jo ātmā [karmaphalam mayā kr̥utan jānāti ] yah jānatā (mānatā) hai ki ‘karmaphal mainne kiyā hai,’ [saḥ ] vah [punaḥ api ] phi rase bhī [aṣhṭavidham tat ] āṭh prakārake karmako — [duḥkhasya bījan ] duḥkhake bījako — [badhnāti ] bāndhatā hai.
[karmaphalan vedayamānaḥ ] karmaphalako vedan karatā huā [yaḥ chetayitā ] jo ātmā [sukhitaḥ duḥkhitaḥ cha ] sukhī aur duḥkhī [bhavati ] hotā hai, [saḥ ] vah [punaḥ api ] phi rase bhī [aṣhṭavidham tat ] āṭh prakārake karmako — [duḥkhasya bījan ] duḥkhake bījako — [badhnāti ] bāndhatā hai.
Page 538 of 642
PDF/HTML Page 571 of 675
single page version
gnānādanyatredamahamiti chetanam agnānachetanā . sā dvidhā — karmachetanā karmaphalachetanā cha . tatra gnānādanyatredamahan karomīti chetanan karmachetanā; gnānādanyatredan vedaye‘hamiti chetanan karmaphalachetanā . sā tu samastāpi sansārabījan; sansārabījasyāṣhṭavidhakarmaṇo bījatvāt . tato mokṣhārthinā puruṣheṇāgnānachetanāpralayāy sakalakarmasannyāsabhāvanān sakalakarmaphalasannyāsabhāvanān cha nāṭayitvā svabhāvabhūtā bhagavatī gnānachetanaivaikā nityamev nāṭayitavyā .
ṭīkā : — gnānase anyamen (-gnānake sivā anya bhāvommen) aisā chetanā (-anubhav karanā) ki ‘yah main hūn̐,’ so agnānachetanā hai. vah do prakārakī hai — karmachetanā aur karmaphalachetanā. usamen, gnānase anyamen (arthāt gnānake sivā anya bhāvommen) aisā chetanā ki ‘isako main karatā hūn̐’, vah karmachetanā hai; aur gnānase anyamen aisā chetanā ki ‘ise main bhogatā hūn̐’, vah karmaphalachetanā hai. (isaprakār agnānachetanā do prakārase hai.) vah samasta agnānachetanā sansārakā bīj hai; kyoṅki sansārake bīj jo āṭh prakārake (gnānāvaraṇādi) karma, unakā bīj vah agnānachetanā hai (arthāt usase karmokā bandha hotā hai). isaliye mokṣhārthī puruṣhako agnānachetanākā pralay karaneke liye sakal karmoke sannyās ( – tyāg)kī bhāvanāko tathā sakal karmaphalake sannyāsakī bhāvanāko nachākar, svabhāvabhūt aisī bhagavatī gnānachetanāko hī ekako sadaiv nachānā chāhie..387 se 389..
shlokārtha : — [trikālaviṣhayan ] trikālake (arthāt atīt, vartamān aur anāgat kāl sambandhī) [sarva karma ] samasta karmako [kr̥ut-kārit-anumananaiḥ ] kr̥ut-kārit-anumodanāse aur — [manaḥ-vachan-kāyaiḥ ] man-vachan-kāyase [parihr̥utya ] tyāg karake [paraman naiṣhkarmyam avalambe ] main param naiṣhkarmyakā ( – utkr̥uṣhṭa niṣhkarma avasthākā) avalamban karatā hūn̐. (isaprakār, samasta karmoṅkā tyāg karanevālā gnānī pratignā karatā hai.)..225..
Page 539 of 642
PDF/HTML Page 572 of 675
single page version
yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 1 . yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 2 . yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 3 . yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 4 . yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha, tanmithyā me duṣhkr̥utamiti 5 . yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, vāchā cha, tanmithyā me duṣhkr̥utamiti 6 . yadahamakārṣhan, yadachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, kāyen cha, tanmithyā me duṣhkr̥utamiti 7 . yadahamakārṣhan, yadachīkaran, manasā cha vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 8 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 9 . yadahamachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha vāchā cha
jo mainne (atītakālamen karma) kiyā, karāyā aur dūsare karate huekā anumodan kiyā, manase, vachanase, tathā kāyase, yah merā duṣhkr̥ut mithyā ho. (karma karanā, karānā aur anya karanevālekā anumodan karanā vah sansārakā bīj hai, yah jānakar us duṣhkr̥utake prati heyabuddhi āī tab jīvane usake pratikā mamatva chhoṛā, yahī usakā mithyā karanā hai).1.
jo mainne (atīt kālamen karma) kiyā, karāyā aur anya karate huekā anumodan kiyā, manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.2. jo mainne (pūrvamen) kiyā, karāyā aur anya karate huekā anumodan kiyā, manase tathā kāyase, vah merā duṣhkr̥ut mithyā ho.3. jo mainne (pūrvamen) kiyā, karāyā aur anya karate huekā anumodan kiyā, vachanase tathā kāyase, vah merā duṣhkr̥ut mithyā ho.4.
jo mainne (atīt kālamen) kiyā, karāyā aur anya karate huekā anumodan kiyā, manase, vah merā duṣhkr̥ut mithyā ho.5. jo mainne (pūrvamen) kiyā, karāyā aur anya karate huekā anumodan kiyā, vachanase, vah merā duṣhkr̥ut mithyā ho.6. jo mainne (pūrvamen) kiyā, karāyā aur anya karate huekā anumodan kiyā, kāyase, vah merā duṣhkr̥ut mithyā ho.7.
jo mainne (pūrvamen) kiyā aur karāyā manase, vachanase tathā kāyase, vah merā duṣhkr̥ut mithyā ho.8. jo mainne (pūrvamen) kiyā aur anya karate huekā anumodan kiyā manase, vachanase aur kāyase, vah merā duṣhkr̥ut mithyā ho.9. jo mainne (pūrvamen) karāyā aur anya karate huekā anumodan
Page 540 of 642
PDF/HTML Page 573 of 675
single page version
kāyen cha, tanmithyā me duṣhkr̥utamiti 10 . yadahamakārṣhan, yadachīkaran, manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 11 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 12 . yadahamachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 13 . yadahamakārṣhan, yadachīkaran, manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 14 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 15 . yadahamachīkaran yatkurvantamapyanyan samanvagnāsiṣhan manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 16 . yadahamakārṣhan, yadachīkaran, vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 17 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 18 . yadahamachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 19 . yadahamakārṣhan, yadachīkaran, manasā cha, tanmithyā me duṣhkr̥utamiti 20 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha, tanmithyā me duṣhkr̥utamiti 21 . yadahamachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, manasā cha, tanmithyā me duṣhkr̥utamiti 22 . kiyā manase vachanase tathā kāyase, vah merā duṣhkr̥ut mithyā ho.10.
jo mainne (atīt kālamen) kiyā aur karāyā manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.11. jo mainne (pūrvamen) kiyā aur anya karate huekā anumodan kiyā manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.12. jo mainne (pūrvamen) karāyā aur anya karate huekā anumodan kiyā manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.13. jo mainne (pūrvamen) kiyā aur karāyā manase tathā kāyase, vah merā duṣhkr̥ut mithyā ho.14. jo mainne (pūrvamen) kiyā tathā anya karate huekā anumodan kiyā manase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.15. jo mainne (pūrvamen) karāyā aur anya karate huekā anumodan kiyā manase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.16. jo mainne (pūrvamen) kiyā aur karāyā vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.17. jo mainne (pūrvamen) kiyā tathā anya karate huekā anumodan kiyā vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.18. jo mainne (pūrvamen) karāyā tathā anya karate huekā anumodan kiyā vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.19.
jo mainne (atīt kālamen) kiyā aur karāyā, manase, vah merā duṣhkr̥ut mithyā ho.20. jo mainne (pūrvammen) kiyā aur karāyā tathā anya karate huekā anumodan kiyā manase, vah merā duṣhkr̥ut mithyā ho.21. jo mainne (pūrvamen) karāyā aur anya karate huekā anumodan kiyā
Page 541 of 642
PDF/HTML Page 574 of 675
single page version
yadahamakārṣhan, yadachīkaran, vāchā cha, tanmithyā me duṣhkr̥utamiti 23 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, vāchā cha, tanmithyā me duṣhkr̥utamiti 24 . yadaham- chīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, vāchā cha, tanmithyā me duṣhkr̥utamiti 25 . yadahamakārṣhan, yadachīkaran, kāyen cha, tanmithyā me duṣhkr̥utamiti 26 . yadahamakārṣhan, yatkurvantamapyanyan samanvagnāsiṣhan, kāyen cha, tanmithyā me duṣhkr̥utamiti 27 . yadahamachīkaran, yatkurvantamapyanyan samanvagnāsiṣhan, kāyen cha, tanmithyā me duṣhkr̥utamiti 28 . yadahamakārṣhan manasā cha vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 29 . yadahamachīkaran manasā cha vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 30 . yatkurvantamapyanyan samanvagnāsiṣhan manasā cha vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 31 . yadahamakārṣhan manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 32 . yadahamachīkaran manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 33 . yatkurvantamapyanyan samanvagnāsiṣhan manasā cha vāchā cha, tanmithyā me duṣhkr̥utamiti 34 . yadahamakārṣhan manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 35 . manase, vah merā duṣhkr̥ut mithyā ho.22. jo mainne (pūrvamen) kiyā aur karāyā vachanase, vah merā duṣhkr̥ut mithyā ho.23. jo mainne (pūrvamen) kiyā aur anya karate huekā anumodan kiyā vachanase, vah merā duṣhkr̥ut mithyā ho.24. jo mainne (pūrvamen) karāyā tathā anya karate huekā anumodan kiyā vachanase, vah merā duṣhkr̥ut mithyā ho.25. jo mainne (pūrvamen) kiyā aur karāyā kāyāse, vah merā duṣhkr̥ut mithyā ho.26. jo mainne (pūrvamen) kiyā aur anya karate huekā anumodan kiyā kāyāse, vah merā duṣhkr̥ut mithyā ho.27. jo mainne (pūrvamen) karāyā aur anya karate huekā anumodan kiyā kāyāse, vah merā duṣhkr̥ut mithyā ho.28.
jo mainne (atīt kālamen) kiyā manase, vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.29. jo mainne (pūrvamen) karāyā manase, vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.30. jo mainne anya karate huekā anumodan kiyā manase, vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.31.
jo mainne (atīt kālamen) kiyā manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.32. jo mainne (pūrvamen) karāyā manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.33. jo mainne (pūrvamen) anya karate huekā anumodan kiyā manase tathā vachanase, vah merā duṣhkr̥ut mithyā ho.34. jo mainne (pūrvamen) kiyā manase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.35.
Page 542 of 642
PDF/HTML Page 575 of 675
single page version
yadahamachīkaran manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 36 . yatkurvanta- mapyanyan samanvagnāsiṣhan manasā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 37 . yadahamakārṣhan vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 38 . yadahamachīkaran vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 39 . yatkurvantamapyanyan samanvagnāsiṣhan vāchā cha kāyen cha, tanmithyā me duṣhkr̥utamiti 40 . yadahamakārṣhan manasā cha, tanmithyā me duṣhkr̥utamiti 41 . yadahamachīkaran manasā cha, tanmithyā me duṣhkr̥utamiti 42 . yatkurvantamapyanyan samanvagnāsiṣhan manasā cha, tanmithyā me duṣhkr̥utamiti 43 . yadahamakārṣhan vāchā cha, tanmithyā me duṣhkr̥utamiti 44 . yadahamachīkaran vāchā cha, tanmithyā me duṣhkr̥utamiti 45 . yatkurvantamapyanyan samanvagnāsiṣhan vāchā cha, tanmithyā me duṣhkr̥utamiti 46 . yadahamakārṣhan kāyen cha, tanmithyā me duṣhkr̥utamiti 47 . yadahamachīkaran kāyen cha, tanmithyā me duṣhkr̥utamiti 48 . yatkurvantamapyanyan samanvagnāsiṣhan kāyen cha, tanmithyā me duṣhkr̥utamiti 49 . jo mainne (pūrvamen) karāyā manase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.36. jo mainne (pūrvamen) anya karate huekā anumodan kiyā manase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.37. jo mainne (pūrvamen) kiyā vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.38. jo mainne (pūrvamen) karāyā vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.39. jo mainne (pūrvamen) anya karate huekā anumodan kiyā vachanase tathā kāyāse, vah merā duṣhkr̥ut mithyā ho.40.
jo mainne (atīt kālamen) kiyā manase, vah merā duṣhkr̥ut mithyā ho.41. jo mainne (pūrvamen) karāyā manase, vah merā duṣhkr̥ut mithyā ho.42. jo mainne (pūrvamen) anya karate huekā anumodan kiyā manase, vah merā duṣhkr̥ut mithyā ho.43. jo mainne (pūrvamen) kiyā vachanase, vah merā duṣhkr̥ut mithyā ho.44. jo mainne (pūrvamen) karāyā vachanase, vah merā duṣhkr̥ut mithyā ho.45. jo mainne (pūrvamen) anya karate huekā anumodan kiyā vachanase, vah merā duṣhkr̥ut mithyā ho.46. jo mainne (pūrvamen) kiyā kāyāse, vah merā duṣhkr̥ut mithyā ho.47. jo mainne (pūrvamen) karāyā kāyāse, vah merā duṣhkr̥ut mithyā ho.48. jo mainne (pūrvamen) anya karate huekā anumodan kiyā kāyāse, vah merā duṣhkr̥ut mithyā ho.49.
Page 543 of 642
PDF/HTML Page 576 of 675
single page version
par man, vachan, kāy – ye tīn lagāye hain. isaprakār bane hue is ek bhaṅgako1 ‘33’ kī samasyāse – sañgnāse – pahichānā jā sakatā hai. 2 se 4 takake bhaṅgommen kr̥ut, kārit, anumodanāke tīnon lekar un par man, vachan, kāyamense do do lagāe hai. isaprakār bane hue in tīnon bhaṅgoṅko2 ‘32’ kī sañgnāse pahichānā jā sakatā hai. 5 se 7 takake bhaṅgommen kr̥ut, kārit, anumodanāke tīnon lekar un par man, vachan, kāyamense ek ek lagāyā hai. in tīnon bhaṅgoṅko ‘31’ kī sañgnāse pahichānā jā sakatā hai. 8 se 10 takake bhaṅgommen kr̥ut, kārit, anumodanāmense do-do lekar un par man, vachan, kāy tīnon lagāe hain. in tīnon bhaṅgoṅko ‘23’ kī sañgnāvāle bhaṅgoṅke rūpamen pahichānā jā sakatā hai. 11 se 19 takake bhaṅgommen kr̥ut, kārit, anumodanāmense do-do lekar un par man, vachan, kāyamense do do lagāye hain. in nau bhaṅgoṅko ‘22’ kī sañgnāvāle pahichānā jā sakatā hai. 20 se 28 takake bhaṅgommen kr̥ut, kārit, anumodanāmense do-do lekar un par man, vachan, kāyamense ek ek lagāyā hai. in nau bhaṅgoṅko ‘21’ kī sañgnāvāle bhaṅgoṅke rūpamen pahichānā jā sakatā hai. 29 se 31 takake bhaṅgommen kr̥ut, kārit, anumodanāmense ek ek lekar un par man, vachan, kāy tīnon lagāye hain. in tīnnon bhaṅgoṅko ‘13’ kī sañgnāse pahichānā jā sakatā hai. 32 se 40 takake bhaṅgommen kr̥ut, kārit, anumodanāmense ek-ek lekar un par man, vachan, kāyamense do do lagāye hain. in nau bhaṅgoṅko ‘12’ kī sañgnāse pahichānā jā sakatā hai. 41 se 49 takake bhaṅgoṅke kr̥ut, kārit, anumodanāmense ek ek lekar un par man, vachan, kāyamense ek ek lagāyā hai. in nau bhaṅgoṅko ‘11’ kī sañgnāse pahichānā jā sakatā hai. isaprakār sab milākar 49 bhaṅg huye.)
shlokārtha : — [yad aham mohāt akārṣham ] mainne jo mohase athavā agnānase (bhūtakālamen) karma kiye hain, [tat samastam api karma pratikramya ] un samasta karmoṅkā pratikramaṇ 1kr̥ut, kārit, anumodanā – yah tīnon liye gaye hain so unhen batāneke liye pahale ‘3’ kā aṅk rakhanā
2kr̥ut, kārit, anumodanā tīnon liye hain, yah batāneke liye pahale ‘3’ kā aṅk rakhanā chāhie; aur phi ra man, vachan, kāyamense do liye hain yah batāneke liye ‘3’ ke pās ‘2’ kā aṅk rakhanā chāhie.
Page 544 of 642
PDF/HTML Page 577 of 675
single page version
na karomi, na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cha vāchā cha kāyen cheti 1 . na karomi, na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cha vāchā cheti 2 . na karomi, na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cha kāyen cheti 3 . na karomi, na kārayāmi, na kurvantamapyanyan samanujānāmi, vāchā cha kāyen cheti 4 . na karomi, na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cheti 5 . na karomi, karake [niṣhkarmaṇi chaitanya-ātmani ātmani ātmanā nityam varte ] main niṣhkarma (arthāt samasta karmosen rahit) chaitanyasvarūp ātmāmen ātmāse hī ( – nijase hī – ) nirantar varta rahā hūn̐ (isaprakār gnānī anubhav karatā hai).
bhāvārtha : — bhūt kālamen kiye gaye karmako 49 bhaṅgapūrvak mithyā karanevālā pratikramaṇ karake gnānī gnānasvarūp ātmāmen līn hokar nirantar chaitanyasvarūp ātmākā anubhav kare, isakī yah vidhi hai. ‘mithyā’ kahanekā prayojan isaprakār hai : — jaise, kisīne pahale dhan kamākar gharamen rakh chhoṛā thā; aur phi ra jab usake prati mamatva chhoṛ diyā tab use bhoganekā abhiprāy nahīn rahā; us samay, bhūt kālamen jo dhan kamāyā thā vah nahīn kamāneke samān hī hai; isīprakār, jīvane pahale karma bandha kiyā thā; phi ra jab use ahitarūp jānakar usake prati mamatva chhoṛ diyā aur usake phalamen līn na huā, tab bhūtakālamen jo karma bān̐dhā thā vah nahīn bān̐dhaneke samān mithyā hī hai.226.
anumodan karatā hūn̐, manase, vachanase tathā kāyase.1.
main (vartamānamen karma) na to karatā hūn̐, na karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase tathā vachanase.2. main (vartamānamen) na to karatā hūn̐, na karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase, tathā kāyase.3. main na to karatā hūn̐, na karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, vachanase tathā kāyase.4.
Page 545 of 642
PDF/HTML Page 578 of 675
single page version
na kārayāmi, na kurvantamapyanyan samanujānāmi, vāchā cheti 6 . na karomi, na kārayāmi, na kurvantamapyanyan samanujānāmi, kāyen cheti 7 . na karomi, na kārayāmi, manasā cha vāchā cha kāyen cheti 8 . na karomi, na kurvantamapyanyan samanujānāmi, manasā cha vāchā cha kāyen cheti 9 . na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cha vāchā cha kāyen cheti 10 . na karomi, na kārayāmi, manasā cha vāchā cheti 11 . na karomi, na kurvantamapyanyan samanujānāmi, manasā cha vāchā cheti 12 . na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cha vāchā cheti 13 . na karomi, na kārayāmi, manasā cha kāyen cheti 14 . na karomi, na kurvantamapyanyan samanujānāmi, manasā cha kāyen cheti 15 . na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cha kāyen cheti 16 . na karomi, na kārayāmi, vāchā cha kāyen cheti 17 . na karomi, na kurvantamapyanyan samanujānāmi, vāchā cha kāyen cheti 18 . na kārayāmi, na kurvantamapyanyan samanujānāmi, vāchā cha kāyen cheti 19 . na karomi, na kārayāmi, manasā cheti 20 . na karomi, na kurvantamapyanyan samanujānāmi, na to karatā hūn̐, na karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, vachanase.6. main na to karatā hūn̐, na karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, kāyāse.7.
na main karatā hūn̐, na karātā hūn̐, manase, vachanase tathā kāyāse.8. na to main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase, vachanase tathā kāyāse.9. na main karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase, vachanase tathā kāyāse.10.
na main karatā hūn̐, na karātā hūn̐, manase tathā vachanase.11. na main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase tathā vachanase.12. na to main karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase tathā vachanase.13. na main karatā hūn̐, na karātā hūn̐, manase tathā kāyāse.14. na main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase tathā kāyāse.15. na main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase tathā kāyāse.16. na main karatā hūn̐, na karātā hūn̐, vachanase tathā kāyāse.17. na main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, vachanase tathā kāyāse.18. na main karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, vachanase tathā kāyāse.19.
Page 546 of 642
PDF/HTML Page 579 of 675
single page version
manasā cheti 21 . na kārayāmi, na kurvantamapyanyan samanujānāmi, manasā cheti 22 . na karomi, na kārayāmi, vāchā cheti 23 . na karomi, na kurvantamapyanyan samanujānāmi, vāchā cheti 24 . na kārayāmi, na kurvantamapyanyan samanujānāmi, vāchā cheti 25 . na karomi, na kārayāmi, kāyen cheti 26 . na karomi, na kurvantamapyanyan samanujānāmi, kāyen cheti 27 . na kārayāmi, na kurvantamapyanyan samanujānāmi, kāyen cheti 28 . na karomi manasā cha vāchā cha kāyen cheti 29 . na kārayāmi manasā cha vāchā cha kāyen cheti 30 . na kurvantamapyanyan samanujānāmi manasā cha vāchā cha kāyen cheti 31 . na karomi manasā cha vāchā cheti 32 . na kārayāmi manasā cha vāchā cheti 33 . na kurvantamapyanyan samanujānāmi manasā cha vāchā cheti 34 . na karomi manasā cha kāyen cheti 35 . na kārayāmi manasā cha kāyen cheti 36 . na kurvantamapyanyan samanujānāmi manasā cha kāyen cheti 37 . na karomi vāchā cha kāyen cheti 38 . na kārayāmi vāchā cha kāyen cheti 39 . na kurvantamapyanyan samanujānāmi vāchā cha kāyen cheti 40 . na karomi manasā cheti 41 . na kārayāmi manasā anumodan karatā hūn̐, manase.21. na main karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, manase.22. na main karatā hūn̐, na karātā hūn̐, vachanase.23. na main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, vachanase.24. na main karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, vachanase.25. na main karatā hūn̐, na karātā hūn̐, kāyāse.26. na main karatā hūn̐, na anya karate huekā anumodan karatā hūn̐, kāyāse.27. na main karātā hūn̐, na anya karate huekā anumodan karatā hūn̐, kāyāse.28.
na main karatā hūn̐, manase, vachanase tathā kāyāse.29. na main karātā hūn̐ manase, vachanase tathā kāyāse.30. main anya karate huekā anumodan nahīn karatā manase, vachanase tathā kāyāse.31.
na to main karatā hūn̐ manase tathā vachanase.32. na main karātā hūn̐ manase tathā vachanase.33. na main anya karate huekā anumodan karatā hūn̐, manase tathā vachanase.34. na main karatā hūn̐ manase tathā kāyāse.35. na main karātā hūn̐ manase tathā kāyāse.36. na main anya karate huekā anumodan karatā hūn̐ manase tathā kāyāse.37. na main karatā hūn̐ vachanase tathā kāyāse.38. na main karātā hūn̐ vachanase tathā kāyāse.39. na main anya karate huekā anumodan karatā hūn̐ vachanase tathā kāyāse.40.
Page 547 of 642
PDF/HTML Page 580 of 675
single page version
cheti 42 . na kurvantamapyanyan samanujānāmi manasā cheti 43 . na karomi vāchā cheti 44 . na kārayāmi vāchā cheti 45 . na kurvantamapyanyan samanujānāmi vāchā cheti 46 . na karomi kāyen cheti 47 . na kārayāmi kāyen cheti 48 . na kurvantamapyanyan samanujānāmi kāyen cheti 49 .
anumodan karatā hūn̐.43. na main karatā hūn̐ vachanase.44. na main karātā hūn̐ vachanase.45. na main anya karate huekā anumodan karatā hūn̐ vachanase.46. na main karatā hūn̐ kāyāse.47. na main karātā hūn̐ kāyāse.48. na main anya karate huekā anumodan karatā hūn̐ kāyāse.49.
shlokārtha : — (nishchay chāritrako aṅgīkār karanevālā kahatā hai ki – ) [moh-vilās- vijr̥umbhitam idam udayat karma ] mohake vilāsase phai lā huā jo yah udayamān (udayamen ātā huā) karma [sakalam ālochya ] us sabakī ālochanā karake ( – un sarva karmoṅkī ālochanā karake – ) [niṣhkarmaṇi chaitanya-ātmani ātmani ātmanā nityam varte ] main niṣhkarma (arthāt sarva karmonse rahit) chaitanyasvarūp ātmāmen ātmāse hī nirantar varta rahā hūn̐.
bhāvārtha : — vartamān kālamen karmakā uday ātā hai, usake viṣhayamen gnānī yah vichār karatā hai ki — pahale jo karma bāndhā thā usakā yah kārya hai, merā to yah kārya nahīn. main isakā kartā nahīn hūn̐, mai to shuddhachaitanyamātra ātmā hūn̐. usakī darshanagnānarūp pravr̥utti hai. us darshanagnānarūp pravr̥uttike dvārā main is udayāgat karmakā dekhane-jānanevālā hūn̐. main apane svarūpamen hī pravartamān hūn̐. aisā anubhav karanā hī nishchayachāritra hai.227.