Samaysar-Hindi (simplified iso15919 transliteration). Gatha: 396-414 ; Kalash: 235-243.

< Previous Page   Next Page >


Combined PDF/HTML Page 31 of 34

 

Page 568 of 642
PDF/HTML Page 601 of 675
single page version

phāso ṇa havadi ṇāṇan jamhā phāso ṇa yāṇade kiñchi .
tamhā aṇṇan ṇāṇan aṇṇan phāsan jiṇā benti ..396..
kamman ṇāṇan ṇa havadi jamhā kamman ṇa yāṇade kiñchi .
tamhā aṇṇan ṇāṇan aṇṇan kamman jiṇā benti ..397..
dhammo ṇāṇan ṇa havadi jamhā dhammo ṇa yāṇade kiñchi .
tamhā aṇṇan ṇāṇan aṇṇan dhamman jiṇā benti ..398..
ṇāṇamadhammo ṇa havadi jamhādhammo ṇa yāṇade kiñchi .
tamhā aṇṇan ṇāṇan aṇṇamadhamman jiṇā benti ..399..
kālo ṇāṇan ṇa havadi jamhā kālo ṇa yāṇade kiñchi .
tamhā aṇṇan ṇāṇan aṇṇan kālan jiṇā benti ..400..
āyāsan pi ṇa ṇāṇan jamhāyāsan ṇa yāṇade kiñchi .
tamhāyāsan aṇṇan aṇṇan ṇāṇan jiṇā benti ..401..
re ! sparsha hai nahin gnān, kyoṅki sparsha kuchh jāne nahīn.
is hetuse hai gnān anya ru sparsha anyaprabhū kahe ..396..
re ! karma hai nahin gnān, kyoṅki karma kuchh jāne nahīn.
is hetuse hai gnān anya ru karma anyajinavar kahe ..397..
re ! dharma nahin hai gnān, kyoṅki dharma kuchh jāne nahīn.
is hetuse hai gnān anya ru dharma anyajinavar kahe ..398..
nahin hai adharma ju gnān, kyoṅki adharma kuchh jāne nahīn.
is hetuse hai gnān anya adharma anyajinavar kahe ..399..
re ! kāl hai nahin gnān, kyoṅki kāl kuchh jāne nahīn.
is hetuse hai gnān anya ru kāl anyaprabhū kahe ..400..
ākāsh hai nahin gnān, kyoṅki ākāsh kuchh jāne nahīn.
is hetuse ākāsh anya ru gnān anyaprabhū kahe ..401..

Page 569 of 642
PDF/HTML Page 602 of 675
single page version

ṇajjhavasāṇan ṇāṇan ajjhavasāṇan achedaṇan jamhā .
tamhā aṇṇan ṇāṇan ajjhavasāṇan tahā aṇṇan ..402..
jamhā jāṇadi ṇichchan tamhā jīvo du jāṇago ṇāṇī .
ṇāṇan cha jāṇayādo avvadirittan muṇeyavvan ..403..
ṇāṇan sammādiṭṭhin du sañjaman suttamaṅgapuvvagayan .
dhammādhamman cha tahā pavvajjan abbhuvanti buhā ..404..
shāstran gnānan na bhavati yasmāchchhāstran na jānāti kiñchit .
tasmādanyajgnānamanyachchhāstran jinā bruvanti ..390..
shabdo gnānan na bhavati yasmāchchhabdo na jānāti kiñchit .
tasmādanyajgnānamanyan shabdan jinā bruvanti ..391..
rūpan gnānan na bhavati yasmādrūpan na jānāti kiñchit .
tasmādanyajgnānamanyadrūpan jinā bruvanti ..392..
72
re ! gnān adhyavasān nahin, kyoṅki achetanarūp hai.
is hetuse hai gnān anya ru anya adhyavasān hai ..402..
re ! sarvadā jāne hi isase jīv gnāyak gnāni hai.
aru gnān hai gnāyakase avyatirikta yon gnātavya hai ..403..
samyaktva, aru sanyam, tathā pūrvāṅgagat sab sūtra jo.
dharmādharam, dīkṣhā sabahi, budh puruṣh māne gnānako ..404..
gāthārtha :[shāstran ] shāstra [gnānan na bhavati ] gnān nahīn hai, [yasmāt ] kyoṅki [shāstran
kiñchit na jānāti ] shāstra kuchh jānatā nahīn hai (vah jaṛ hai), [tasmāt ] isaliye [gnānam
anyat ] gnān anya hai, [shāstran anyat ] shāstra anya hai[jināḥ bruvanti ] aisā jinadev kahate
hain. [shabdaḥ gnānan na bhavati ] shabda gnān nahīn hai, [yasmāt ] kyoṅki [shabdaḥ kiñchit na jānāti ]
shabda kuchh jānatā nahīn hai, [tasmāt ] isaliye [gnānan anyat ] gnān anya hai, [shabdan anyan ] shabda
anya hai
[jināḥ bruvanti ] aisā jinadev kahate hain. [rūpan gnānan na bhavati ] rūp gnān nahīn hai,

Page 570 of 642
PDF/HTML Page 603 of 675
single page version

varṇo gnānan na bhavati yasmādvarṇo na jānāti kiñchit .
tasmādanyajgnānamanyan varṇan jinā bruvanti ..393..
gandho gnān na bhavati yasmādgandho na jānāti kiñchit .
tasmādanyajgnānamanyan gandhan jinā bruvanti ..394..
na rasastu bhavati gnānan yasmāttu raso na jānāti kiñchit .
tasmādanyajgnānan rasan chānyan jinā bruvanti ..395..
sparsho na bhavati gnānan yasmātsparsho na jānāti kiñchit .
tasmādanyajgnānamanyan sparshan jinā bruvanti ..396..
karma gnānan na bhavati yasmātkarma na jānāti kiñchit .
tasmādanyajgnānamanyatkarma jinā bruvanti ..397..
dharmo gnānan na bhavati yasmāddharmo na jānāti kiñchit .
tasmādanyajgnānamanyan dharman jinā bruvanti ..398..
[yasmāt ] kyoṅki [rūpan kiñchit na jānāti ] rūp kuchh jānatā nahīn hai, [tasmāt ] isaliye
[gnānam anyat ] gnān anya hai, [rūpan anyat ] rūp anya hai
[jināḥ bruvanti ] aisā jinadev
kahate hain. [varṇaḥ gnānan na bhavati ] varṇa gnān nahīn hai, [yasmāt ] kyoṅki [varṇaḥ kiñchit na jānāti ]
varṇa kuchh jānatā nahīn hai, [tasmāt ] isaliye [gnānam anyat ] gnān anya hai, [varṇan anyan ] varṇa
anya hai
[jināḥ bruvanti ] aisā jinadev kahate hain. [gandhaḥ gnānan na bhavati ] gandh gnān nahīn hai,
[yasmāt ] kyoṅki [gandhaḥ kiñchit na jānāti ] gandh kuchh jānatī nahīn hai, [tasmāt ] isaliye
[gnānam anyat ] gnān anya hai, [gandhan anyan ] gandh anya hai
[jināḥ bruvanti ] aisā jinadev kahate
hain. [rasaḥ tu gnānan na bhavati ] ras gnān nahīn hai, [yasmāt tu ] kyoṅki [rasaḥ kiñchit na jānāti ]
ras kuchh jānatā nahīn hai, [tasmāt ] isaliye [gnānan anyat ] gnān anya hai [rasan cha anyan ] aur
ras anya hai
[jināḥ bruvanti ] aisā jinadev kahate hain. [sparshaḥ gnānan na bhavati ] sparsha gnān nahīn
hai, [yasmāt ] kyoṅki [sparshaḥ kiñchit na jānāti ] sparsha kuchh jānatā nahīn hai, [tasmāt ] isaliye
[gnānam anyat ] gnān anya hai, [sparshan anyan ] sparsha anya hai
[jināḥ bruvanti ] aisā jinadev
kahate hain. [karma gnānan na bhavati ] karma gnān nahīn hai, [yasmāt ] kyoṅki [karma kiñchit na jānāti ]
karma kuchh jānatā nahīn hai, [tasmāt ] isaliye [gnānam anyat ] gnān anya hai, [karma anyat ]
karma anya hai
[jināḥ bruvanti ] aisā jinadev kahate hain. [dharmaḥ gnānan na bhavati ] dharma (arthāt

Page 571 of 642
PDF/HTML Page 604 of 675
single page version

gnānamadharmo na bhavati yasmādadharmo na jānāti kiñchit .
tasmādanyajgnānamanyamadharman jinā bruvanti ..399..
kālo gnānan na bhavati yasmātkālo na jānāti kiñchit .
tasmādanyajgnānamanyan kālan jinā bruvanti ..400..
ākāshamapi na gnānan yasmādākāshan na jānāti kiñchit .
tasmādākāshamanyadanyajgnānan jinā bruvanti ..401..
nādhyavasānan gnānamadhyavasānamachetanan yasmāt .
tasmādanyajgnānamadhyavasānan tathānyat ..402..
yasmājjānāti nityan tasmājjīvastu gnāyako gnānī .
gnānan cha gnāyakādavyatiriktan gnātavyam ..403..
dharmāstikāy) gnān nahīn hai, [yasmāt ] kyoṅki [dharmaḥ kiñchit na jānāti ] dharma kuchh jānatā nahīn
hai, [tasmāt ] isaliye [gnānam anyat ] gnān anya hai, [dharman anyan ] dharma anya hai
[jināḥ
bruvanti ] aisā jinadev kahate hain. [adharmaḥ gnānan na bhavati ] adharma (arthāt adharmāstikāy) gnān
nahīn hai, [yasmāt ] kyoṅki [adharmaḥ kiñchit na jānāti ] adharma kuchh jānatā nahīn hai, [tasmāt ]
isalie [gnānam anyat ] gnān anya hain, [adharman anyam ] adharma anya hai
[jināḥ bruvanti ]
aisā jinadev kahate hain. [kālaḥ gnānan na bhavati ] kāl gnān nahīn hai, [yasmāt ] kyoṅki [kālaḥ
kiñchit na jānāti ] kāl kuchh jānatā nahīn hai, [tasmāt ] isaliye [gnānam anyat ] gnān anya
hai, [kālan anyan ] kāl anya hai
[jināḥ bruvanti ] aisā jinadev kahate hain. [ākāsham api
gnānan na ] ākāsh bhī gnān nahīn hai, [yasmāt ] kyoṅki [ākāshan kiñchit na jānāti ] ākāsh
kuchh jānatā nahīn hai, [tasmāt ] isaliye [gnānan anyat ] gnān anya hai, [ākāsham anyat ]
ākāsh anya hai
[jināḥ bruvanti ] aisā jinadev kahate hain. [adhyavasānan gnānam na ] adhyavasān
gnān nahīn hai, [yasmāt ] kyoṅki [adhyavasānam achetanan ] adhyavasān achetan hai, [tasmāt ]
isaliye [gnānam anyat ] gnān anya hai [tathā adhyavasānan anyat ] tathā adhyavasān anya hai (
aisā jinadev kahate hain).
[yasmāt ] kyoṅki [nityan jānāti ] (jīv) nirantar jānatā hai, [tasmāt ] isaliye
[gnāyakaḥ jīvaḥ tu ] gnāyak aisā jīv [gnānī ] gnānī (gnānavālā, gnānasvarūp) hai, [gnānan cha ]
aur gnān [gnāyakāt avyatiriktan ] gnāyakase avyatirikta hai (‘abhinna’ hai, judā nahīn)

Page 572 of 642
PDF/HTML Page 605 of 675
single page version

gnānan samyagdraṣhṭin tu sanyaman sūtramaṅgapūrvagatam .
dharmādharman cha tathā pravrajyāmabhyupayānti budhāḥ ..404..
na shrutan gnānamachetanatvāt, tato gnānashrutayorvyatirekaḥ . na shabdo gnānam-
chetanatvāt, tato gnānashabdayorvyatirekaḥ . na rūpan gnānamachetanatvāt, tato gnānarūpayorvyatirekaḥ .
na varṇo gnānamachetanatvāt, tato gnānavarṇayorvyatirekaḥ . na gandho gnānamachetanatvāt, tato
gnānagandhayorvyatirekaḥ . na raso gnānamachetanatvāt, tato gnānarasayorvyatirekaḥ . na sparsho
gnānamachetanatvāt, tato gnānasparshayorvyatirekaḥ . na karma gnānamachetanatvāt, tato gnān-
karmaṇorvyatirekaḥ . na dharmo gnānamachetanatvāt, tato gnānadharmayorvyatirekaḥ . nādharmo
gnānamachetanatvāt, tato gnānādharmayorvyatirekaḥ . na kālo gnānamachetanatvāt, tato
gnānakālayorvyatirekaḥ . nākāshan gnānamachetanatvāt, tato gnānākāshayorvyatirekaḥ . nādhyavasānan
[gnātavyam ] aisā jānanā chāhie.
[budhāḥ ] budh puruṣh (arthāt gnānī jan) [gnānan ] gnānako hī [samyagdr̥uṣhṭin tu ] samyagdr̥uṣhṭi,
[sanyaman ] (gnānako hī) sanyam, [aṅgapūrvagatam sūtram ] aṅgapūrvagat sūtra, [dharmādharman cha ] dharma-adharma
(puṇya-pāp) [tathā pravrajyām ] tathā dīkṣhā [abhyupayānti ] mānate hain
.
ṭīkā :shrut (arthāt vachanātmak dravyashrut) gnān nahīn hai, kyoṅki shrut achetan hai;
isaliye gnānake aur shrutake vyatirek (arthāt bhinnatā) hai. shabda gnān nahīn hai, kyoṅki shabda
(pudgaladravyakī paryāy hai,) achetan hai; isaliye gnānake aur shabdake vyatirek (arthāt bhed) hai.
rūp gnān nahīn hai, kyoṅki rūp (pudgaladravyakā guṇ hai,) achetan hai; isaliye gnānake aur rūpake
vyatirek hai (arthāt donon bhinna hain)
. varṇa gnān nahīn hai, kyoṅki varṇa (pudgaladravyakā guṇ hai,)
achetan hai; isaliye gnānake aur varṇake vyatirek hai (arthāt gnān anya hai, varṇa anya hai). gandh
gnān nahīn hai, kyoṅki gandh (pudgaladravyakā guṇ hai,) achetan hai; isaliye gnānake aur gandhake
vyatirek (
bhed, bhinnatā) hai. ras gnān nahīn hai, kyoṅki ras (pudgaladravyakā guṇ hai,) achetan
hai; isaliye gnānake aur rasake vyatirek hai. sparsha gnān nahīn hai, kyoṅki sparsha (pudgaladravyakā
guṇ hai,) achetan hai; isaliye gnānake aur sparshake vyatirek hai. karma gnān nahīn hai, kyoṅki karma
achetan hai; isaliye gnānake aur karmake vyatirek hai. dharma (dharmadravya) gnān nahīn hai, kyoṅki dharma
achetan hai; isaliye gnānake aur dharmake vyatirek hai. adharma (adharmadravya) gnān nahīn hai, kyoṅki
adharma achetan hai; isaliye gnānake aur adharmake vyatirek hai.
kāl (kāladravya) gnān nahīn hai,

Page 573 of 642
PDF/HTML Page 606 of 675
single page version

gnānamachetanatvāt, tato gnānādhyavasānayorvyatirekaḥ . ityevan gnānasya sarvairev paradravyaiḥ sah vyatireko
nishchayasādhito draṣhṭavyaḥ .
ath jīv evaiko gnānan, chetanatvāt; tato gnānajīvayorevāvyatirekaḥ . na cha jīvasya svayam
gnānatvāttato vyatirekaḥ kashchanāpi shaṅk nīyaḥ . evan tu sati gnānamev samyagdraṣhṭiḥ, gnānamev sanyamaḥ,
gnānamevāṅgapūrvarūpan sūtran, gnānamev dharmādharmau, gnānamev pravrajyeti gnānasya jīvaparyāyairapi sahāvyatireko
nishchayasādhito draṣhṭavyaḥ
.
athaivan sarvaparadravyavyatirekeṇ sarvadarshanādijīvasvabhāvāvyatirekeṇ vā ativyāptimavyāptin cha
pariharamāṇamanādivibhramamūlan dharmādharmarūpan parasamayamudvamya svayamev pravrajyārūpamāpadya darshanagnān-
chāritrasthitirūpan svasamayamavāpya mokṣhamārgamātmanyev pariṇatan kr̥utvā samavāptasampūrṇavignānaghanasvabhāvan
kyoṅki kāl achetan hai; isaliye gnānake aur kālake vyatirek hai. ākāsh (ākāshadravya)
gnān nahīn hai, kyoṅki ākāsh achetan hai; isaliye gnānake aur ākāshake vyatirek hai. adhyavasān
gnān nahīn hai, kyoṅki adhyavasān achetan hai; isaliye gnānake aur (karmodayakī pravr̥uttirūp)
adhyavasānake vyatirek hai
. isaprakār yon gnānakā samasta paradravyoṅke sāth vyatirek nishchayasādhit
dekhanā chāhie (arthāt nishchayase siddha huā samajhanāanubhav karanā chāhie).
ab, jīv hī ek gnān hai, kyoṅki jīv chetan hai; isaliye gnānake aur jīvake avyatirek
(abhed) hai. aur gnānakā jīvake sāth vyatirek kiñchitmātra bhī shaṅkā karane yogya nahīn hai
(arthāt gnānakī jīvase bhinnatā hogī aisī jarā bhī shaṅkā karane yogya nahīn hai), kyoṅki jīv svayam
hī gnān hai
. aisā (gnān jīvase abhinna) honese, gnān hī samyagdr̥uṣhṭi hai, gnān hī sanyam hai, gnān
hī aṅgapūrvarūp sūtra hai, gnān hī dharma-adharma (arthāt puṇya-pāp) hai, gnān hī pravrajyā (dīkṣhā,
nishchayachāritra) haiisaprakār gnānakā jīvaparyāyoṅke sāth bhī avyatirek nishchayasādhit dekhanā
(arthāt nishchay dvārā siddha huā samajhanāanubhav karanā) chāhie.
ab, isaprakār sarva paradravyoṅke sāth vyatirekake dvārā aur sarva darshanādi
jīvasvabhāvoṅke sāth avyatirekake dvārā ativyāptiko aur avyāptiko dūr karatā huā,
anādi vibhram jisakā mūl hai aise dharma-adharmarūp (puṇya-pāparūp, shubh-ashubharūp,)
parasamayako dūr karake, svayam hī pravrajyārūpako prāpta karake (arthāt svayam hī nishchayachāritrarūp
dīkṣhābhāvako prāpta karake), darshan-gnān-chāritramen sthitirūp svasamayako prāpta karake,
mokṣhamārgako apanemen hī pariṇat karake, jisane sampūrṇa vignānaghanasvabhāvako prāpta kiyā hai
aisā, tyāgagrahaṇase rahit, sākṣhāt samayasārabhūt paramārtharūp shuddhagnān ek avasthit

Page 574 of 642
PDF/HTML Page 607 of 675
single page version

hānopādānashūnyan sākṣhātsamayasārabhūtan paramārtharūpan shuddhan gnānamekamavasthitan draṣhṭavyam .
(nishchal) dekhanā (arthāt pratyakṣha svasamvedanase anubhav karanā) chāhie.
bhāvārtha :yahān̐ gnānako samasta paradravyonse bhinna aur apanī paryāyonse abhinna batāyā
hai, isalie ativyāpti aur avyāpti nāmak lakṣhaṇ-doṣh dūr ho gaye. ātmākā lakṣhaṇ upayog
hai, aur upayogamen gnān pradhān hai; vah (gnān) anya achetan dravyommen nahīn hai, isaliye vah
ativyāptivālā nahīn hai, aur apanī sarva avasthāommen hai; isalie avyāptivālā nahīn hai
. isaprakār
gnānalakṣhaṇ kahanese ativyāpti aur avyāpti doṣh nahīn āte.
yahān̐ gnānako hī pradhān karake ātmākā adhikār hai, kyoṅki gnānalakṣhaṇase hī ātmā
sarva paradravyonse bhinna anubhavagochar hotā hai. yadyapi ātmāmen ananta dharma hain, tathāpi unamense
kitane hī to chhadmasthake anubhavagochar hī nahīn hain. un dharmoṅke kahanese chhadmastha gnānī
ātmāko kaise pahichān sakatā hai ? aur kitane hī dharma anubhavagochar hain, parantu unamense
kitane hī to
astitva, vastutva, prameyatva ādi toanya dravyoṅke sāth sāmānya arthāt
samān hī hain, isaliye unake kahanese pr̥uthak ātmā nahīn jānā jā sakatā, aur kitane hī
(dharma) paradravyake nimittase huye hain unhen kahanese paramārthabhūt ātmākā shuddha svarūp kaise jānā
jā sakatā hai ? isalie gnānake kahanese hī chhadmastha gnānī ātmāko pahichān sakatā hai
.
yahān̐ gnānako ātmākā lakṣhaṇ kahā hai itanā hī nahīn, kintu gnānako hī ātmā kahā
hai; kyoṅki abhedavivakṣhāmen guṇaguṇīkā abhed honese, gnān hai so hī ātmā hai. abhedavivakṣhāmen
chāhe gnān kaho yā ātmākoī virodh nahīn hai; isaliye yahān̐ gnān kahanese ātmā hī
samajhanā chāhie.
ṭīkāmen antamen yah kahā gayā hai kijo, apanemen anādi agnānase honevālī
shubhāshubh upayogarūp parasamayakī pravr̥uttiko dūr karake, samyagdarshan-gnān-chāritramen pravr̥uttirūp
svasamayako prāpta karake, aise svasamayarūp pariṇamanasvarūp mokṣhamārgamen apaneko pariṇamit
karake, sampūrṇavignānaghanasvabhāvako prāpta huā hai, aur jisamen koī tyāg-grahaṇ nahīn hai, aise
sākṣhāt samayasārasvarūp, paramārthabhūt, nishchal rahā huā, shuddha, pūrṇa gnānako (pūrṇa
ātmadravyako) dekhanā chāhie
. yahān̐ ‘dekhanā’ tīn prakārase samajhanā chāhie. (1) shuddhanayakā
gnān karake pūrṇa gnānakā shraddhān karanā so pratham prakārakā dekhanā hai. vah avirat ādi
avasthāmen bhī hotā hai. (2) gnān-shraddhān honeke bād bāhya sarva parigrahakā tyāg karake
usakā (pūrṇa gnānakā) abhyās karanā, upayogako gnānamen hī sthir karanā, jaisā shuddhanayase

Page 575 of 642
PDF/HTML Page 608 of 675
single page version

(shārdūlavikrīḍit)
anyebhyo vyatirikta mātmaniyatan bibhratpr̥uthagvastutā-
mādānojjhanashūnyametadamalan gnānan tathāvasthitam
.
madhyādyantavibhāgamukta sahajasphāraprabhābhāsuraḥ
shuddhagnānaghano yathā‘sya mahimā nityoditastiṣhṭhati
..235..
apane svarūpako siddha samān jānā-shraddhān kiyā thā vaisā hī dhyānamen lekar chittako
ekāgra
sthir karanā, aur punaḥ punaḥ usīkā abhyās karanā, so dūsare prakārakā dekhanā hai.
isaprakārakā dekhanā apramattadashāmen hotā hai. jahān̐ tak us prakārake abhyāsase kevalagnān
utpanna na ho vahān̐ tak aisā abhyās nirantar rahatā hai. yah, dekhanekā dūsarā prakār huā.
yahān̐ tak to pūrṇa gnānakā shuddhanayake āshrayase parokṣha dekhanā hai. aur (3) jab kevalagnān
utpanna hotā hai tab sākṣhāt dekhanā hai, so yah tīsare prakārakā dekhanā hai. us sthitimen gnān
sarva vibhāvonse rahit hotā huā sabakā gnātā-draṣhṭā hai, isalie yah tīsare prakārakā dekhanā
pūrṇa gnānakā pratyakṣha dekhanā hai
..390 se 404..
ab, is arthakā kalasharūp kāvya kahate hain :
shlokārtha :[anyebhyaḥ vyatiriktam ] anya dravyonse bhinna, [ātma-niyatan ] apanemen
hī niyat, [pr̥uthak-vastutām-bibhrat ] pr̥uthak vastutvako dhāraṇ karatā huā (vastukā
svarūp sāmānyavisheṣhātmak honese svayam bhī sāmānyavisheṣhātmakatāko dhāraṇ karatā huā),
[ādān-ujjhan-shūnyam ] grahaṇatyāgase rahit, [etat amalan gnānan ] yah amal (
rāgādik
malase rahit) gnān [tathā-avasthitam yathā ] isaprakār avasthit (nishchal) anubhavamen ātā
hai ki jaise [madhya-ādi-ant-vibhāg-mukta-sahaj-sphār-prabhā-bhāsuraḥ asya shuddha-gnān-ghanaḥ
mahimā ]
ādi-madhya-antarūp vibhāgonse rahit aisī sahaj phai lī huī prabhāke dvārā dedīpyamān
aisī usakī shuddhagnānaghanasvarūp mahimā [nitya-uditaḥ-tiṣhṭhati ] nitya-udit rahe (
shuddha
gnānakī puñjarūp mahimā sadā udayamān rahe).
bhāvārtha :gnānakā pūrṇa rūp sabako jānanā hai. vah jab pragaṭ hotā hai tab sarva
visheṣhaṇonse sahit pragaṭ hotā hai; isalie usakī mahimāko koī bigāṛ nahīn sakatā, vah
sadā udit rahatī hai
.235.
‘aise gnānasvarūp ātmākā ātmāmen dhāraṇ karanā so yahī grahaṇ karane yogya sab kuchh
grahaṇ kiyā aur tyāgane yogya sab kuchh tyāg kiyā hai’is arthakā kāvya kahate hain :

Page 576 of 642
PDF/HTML Page 609 of 675
single page version

(upajāti)
unmukta munmochyamasheṣhatastat
tathāttamādeyamasheṣhatastat
.
yadātmanaḥ sanhr̥utasarvashakte :
pūrṇasya sandhāraṇamātmanīh
..236..
(anuṣhṭubh)
vyatiriktan paradravyādevan gnānamavasthitam .
kathamāhārakan tatsyādyen deho‘sya shaṅkyate ..237..
attā jassāmutto ṇa hu so āhārago havadi evan .
āhāro khalu mutto jamhā so poggalamao du ..405..
shlokārtha :[sanhr̥ut-sarva-shakteḥ pūrṇasya ātmanaḥ ] jisane sarva shaktiyoṅko sameṭ liyā
hai (apanemen līn kar liyā hai) aise pūrṇa ātmākā [ātmani ih ] ātmāmen [yat sandhāraṇam ]
dhāraṇ karanā [tat unmochyam asheṣhataḥ unmuktam ] vahī chhoṛane yogya sab kuchh chhoṛā hai [tathā ]
aur [ādeyam tat asheṣhataḥ āttam ] grahaṇ karane yogya sab grahaṇ kiyā hai
.
bhāvārtha :pūrṇagnānasvarūp, sarva shaktiyoṅkā samūharūp jo ātmā hai use ātmāmen dhāraṇ
kar rakhanā so yahī, jo kuchh tyāgane yogya thā us sabako tyāg diyā aur grahaṇ karane yogya
jo kuchh thā use grahaṇ kiyā hai
. yahī kr̥utakr̥utyatā hai.236.
‘aise gnānako deh hī nahīn hai’is arthakā, āgāmī gāthākā sūchak shlok kahate hain :
shlokārtha :[evan gnānam paradravyāt vyatiriktan avasthitam ] isaprakār (pūrvokta rītise)
gnān paradravyase pr̥uthak avasthit (nishchal rahā huā) hai; [tat āhārakan katham syāt yen asya
dehaḥ shaṅkyate ] vah (gnān) āhārak (arthāt karma-nokarmarūp āhār karanevālā) kaise ho sakatā
hai ki jisase usake dehakī shaṅkā kī jā sake ? (gnānake deh ho hī nahīn sakatī, kyoṅki usake
karma-nokarmarūp āhār hī nahīn hai
.).237.
ab, is arthako gāthāommen kahate hain :
yon ātmā jisakā amūrtik so na āhārak bane.
pudgalamayī āhār yon āhār to mūrtik are..405..

Page 577 of 642
PDF/HTML Page 610 of 675
single page version

ṇa vi sakkadi ghettun jan ṇa vimottun jan cha jan paraddavvan .
so ko vi ya tassa guṇo pāugio vissaso vā vi ..406..
tamhā du jo visuddho chedā so ṇev geṇhade kiñchi .
ṇev vimuñchadi kiñchi vi jīvājīvāṇ davvāṇan ..407..
ātmā yasyāmūrto na khalu sa āhārako bhavatyevam .
āhāraḥ khalu mūrto yasmātsa pudgalamayastu ..405..
nāpi shakyate grahītun yat na vimoktun yachcha yatparadravyam .
sa ko‘pi cha tasya guṇaḥ prāyogiko vaisraso vā‘pi ..406..
tasmāttu yo vishuddhashchetayitā sa naiv gr̥uhṇāti kiñchit .
naiv vimuñchati kiñchidapi jīvājīvayordravyayoḥ ..407..
73
jo dravya hai par, grahaṇ nahin, nahin tyāg usakā ho sake.
aisā hi usakā guṇ koī prāyogi aru vaisrasik hai..406..
is hetuse jo shuddha ātmā so nahīn kuchh bhī grahe.
chhoṛe nahīn kuchh bhī aho ! paradravya jīv-ajīvamen..407..
gāthārtha :[evam ] isaprakār [yasya ātmā ] jisakā ātmā [amūrtaḥ ] amūrtik hai
[saḥ khalu ] vah vāstavamen [āhārakaḥ na bhavati ] āhārak nahīn hai; [āhāraḥ khalu ] āhār to
[mūrtaḥ ] mūrtik hai, [yasmāt ] kyoṅki [saḥ tu pudgalamayaḥ ] vah pudgalamay hai
.
[yat paradravyam ] jo paradravya hai [na api shakyate grahītun yat ] vah grahaṇ nahīn kiyā jā
sakatā [na vimoktun yat cha ] aur chhoṛā nahīn jā sakatā; [saḥ kaḥ api cha ] aisā hī koī
[tasya ] usakā (
ātmākā) [prāyogikaḥ vā api vaisrasaḥ guṇaḥ ] prāyogik tathā vaisrasik guṇ
hai.
[tasmāt tu ] isaliye [yaḥ vishuddhaḥ chetayitā ] jo vishuddha ātmā hai [saḥ ] vah
[jīvājīvayoḥ dravyayoḥ ] jīv aur ajīv dravyommen (paradravyommen) [kiñchit na ev gr̥uhṇāti ] kuchh
bhī grahaṇ nahīn karatā [kiñchit api na ev vimuñchati ] tathā kuchh bhī tyāg nahīn karatā.

Page 578 of 642
PDF/HTML Page 611 of 675
single page version

gnānan hi paradravyan kiñchidapi na gr̥uhṇāti na muñchati cha, prāyogikaguṇasāmarthyāt
vaisrasikaguṇasāmarthyādvā gnānen paradravyasya gr̥uhītun moktun chāshakyatvāt . paradravyan cha na
gnānasyāmūrtātmadravyasya mūrtapudgaladravyatvādāhāraḥ . tato gnānan nāhārakan bhavati . ato gnānasya
deho na shaṅk nīyaḥ .
(anuṣhṭubh)
evan gnānasya shuddhasya deh ev na vidyate .
tato dehamayan gnāturna liṅgan mokṣhakāraṇam ..238..
ṭīkā :gnān paradravyako kiñchitmātra bhī na to grahaṇ karatā hai aur na chhoṛatā hai,
kyoṅki prāyogik (arthāt par nimittase utpanna) guṇakī sāmarthyase tathā vaisrasik (arthāt
svābhāvik) guṇakī sāmarthyase gnānake dvārā paradravyakā grahaṇ tathā tyāg karanā ashakya hai
. aur,
(karma-nokarmādirūp) paradravya gnānakāamūrtik ātmadravyakāāhār nahīn hai, kyoṅki vah
mūrtik pudgaladravya hai; (amūrtikake mūrtik āhār nahīn hotā). isaliye gnān āhārak nahīn hai.
isaliye gnānake dehakī shaṅkā na karanī chāhie.
(yahān̐ ‘gnān’ se ‘ātmā’ samajhanā chāhie; kyoṅki, abhed vivakṣhāse lakṣhaṇamen hī
lakṣhyakā vyavahār kiyā jātā hai. is nyāyase ṭīkākār āchāryadev ātmāko gnān hī kahate
āye hain.)
bhāvārtha :gnānasvarūp ātmā amūrtik hai aur āhār to karma-nokarmarūp pudgalamay
mūrtik hai; isalie paramārthataḥ ātmāke pudgalamay āhār nahīn hai. aur ātmākā aisā hī
svabhāv hai ki vah paradravyako kadāpi grahaṇ nahīn karatā;svabhāvarūp pariṇamit ho yā
vibhāvarūp pariṇamit ho,apane hī pariṇāmakā grahaṇ-tyāg hotā hai, paradravyakā grahaṇ-tyāg
to kiñchitmātra bhī nahīn hotā.
isaprakār ātmāke āhār na honese usake deh hī nahīn hai..404 se 407..
jab ki ātmāke deh hai hī nahīn, isaliye pudgalamay dehasvarūp liṅg (veṣh, bāhya
chihna) mokṣhakā kāraṇ nahīn haiis arthakā, āgāmī gāthāoṅkā sūchak kāvya kahate hainḥ
shlokārtha :[evan shuddhasya gnānasya dehaḥ ev na vidyate ] isaprakār shuddhagnānake deh hī
nahīn hai; [tataḥ gnātuḥ dehamayan liṅgan mokṣhakāraṇam na ] isalie gnātāko dehamay chihna mokṣhakā
kāraṇ nahīn hai
.238.

Page 579 of 642
PDF/HTML Page 612 of 675
single page version

pāsaṇḍīliṅgāṇi va gihiliṅgāṇi va bahuppayārāṇi .
ghettun vadanti mūḍhā liṅgamiṇan mokkhamaggo tti ..408..
ṇa du hodi mokkhamaggo liṅgan jan dehaṇimmamā arihā .
liṅgan muittu dansaṇaṇāṇacharittāṇi sevanti ..409..
pāṣhaṇḍiliṅgāni vā gr̥uhiliṅgāni vā bahuprakārāṇi .
gr̥uhītvā vadanti mūḍhā liṅgamidan mokṣhamārga iti ..408..
na tu bhavati mokṣhamārgo liṅga yaddehanirmamā arhantaḥ .
liṅga muktvā darshanagnānachāritrāṇi sevante ..409..
kechiddravyaliṅgamagnānen mokṣhamārgan manyamānāḥ santo mohen dravyaliṅgamevopādadate .
tadanupapannam; sarveṣhāmev bhagavatāmarhaddevānān, shuddhagnānamayatve sati dravyaliṅgāshrayabhūt-
ab, isī arthako gāthāon dvārā kahate hain :
muniliṅgako athavā gr̥uhasthīliṅgako bahubhāntike.
grahakar kahat hai mūrḥajan, ‘yah liṅg muktīmārga hai’..408..
vah liṅg muktīmārga nahin, arhanta nirmam dehamen.
bas liṅg tajakar gnān aru chāritra, darshan sevate..409..
gāthārtha :[bahuprakārāṇi ] bahut prakārake [pāṣhaṇḍiliṅgāni vā ] muniliṅgoṅko
[gr̥uhīliṅgāni vā ] athavā gr̥uhīliṅgoṅko [gr̥uhītvā ] grahaṇ karake [mūḍhāḥ ] mūḍh (agnānī) jan
[vadanti ] yah kahate hain ki [idan liṅgam ] yah (bāhya) liṅg [mokṣhamārgaḥ iti ] mokṣhamārga hai
.
[tu ] parantu [liṅgan ] liṅg [mokṣhamārgaḥ na bhavati ] mokṣhamārga nahīn hai; [yat ] kyoṅki
[arhantaḥ ] arhantadev [dehanirmamāḥ ] dehake prati nirmam vartate hue [liṅgan muktvā ] liṅgako chhoṛakar
[darshanagnānachāritrāṇi sevante ] darshan-gnān-chāritrakā hī sevan karate hain
.
ṭīkā :kitane hī log agnānase dravyaliṅgako mokṣhamārga mānate hue mohase dravyaliṅgako
hī grahaṇ karate hain. yah (dravyaliṅgako mokṣhamārga mānakar grahaṇ karanā so) anupapanna arthāt
ayukta hai; kyoṅki sabhī bhagavān arhantadevoṅke, shuddhagnānamayatā honese dravyaliṅgake āshrayabhūt sharīrake

Page 580 of 642
PDF/HTML Page 613 of 675
single page version

sharīramamakāratyāgāt, tadāshritadravyaliṅgatyāgen darshanagnānachāritrāṇān mokṣhamārgatvenopāsanasya
darshanāt
.
athaitadev sādhayati
ṇa vi es mokkhamaggo pāsaṇḍīgihimayāṇi liṅgāṇi .
dansaṇaṇāṇacharittāṇi mokkhamaggan jiṇā benti ..410..
nāpyeṣh mokṣhamārgaḥ pāṣhaṇḍigr̥uhimayāni liṅgāni .
darshanagnānachāritrāṇi mokṣhamārgan jinā bruvanti ..410..
na khalu dravyaliṅg mokṣhamārgaḥ, sharīrāshritatve sati paradravyatvāt . darshanagnānachāritrāṇyev
mokṣhamārgaḥ, ātmāshritatve sati svadravyatvāt .
mamatvakā tyāg hotā hai isaliye, sharīrāshrit dravyaliṅgake tyāgase darshanagnānachāritrakī mokṣhamārgarūpase
upāsanā dekhī jātī hai (arthāt ve sharīrāshrit dravyaliṅgakā tyāg karake darshanagnānachāritrako
mokṣhamārgake rūpamen sevan karate hue dekhe jāte hain)
.
bhāvārtha :yadi dehamay dravyaliṅg mokṣhakā kāraṇ hotā to arhantadev ādi dehakā mamatva
chhoṛakar darshan-gnān-chāritrakā sevan kyon karate ? dravyaliṅgase hī mokṣha prāpta kar lete ! isase yah
nishchay huā ki
dehamay liṅg mokṣhamārga nahīn hai, paramārthataḥ darshanagnānachāritrarūp ātmā hī mokṣhakā
mārga hai..408-409..
ab, yahī siddha karate hain (arthāt dravyaliṅg mokṣhamārga nahīn hai, darshan-gnān-chāritra hī
mokṣhamārga haiyah siddha karate hain) :
muniliṅg aru gr̥uhīliṅgye nahin liṅg muktīmārga hai.
chāritra-darshan-gnānako bas mokṣhamārga prabhū kahe..410..
gāthārtha :[pāṣhaṇḍigr̥uhimayāni liṅgāni ] muniyon aur gr̥uhasthake liṅg (chihna)
[eṣhaḥ ] yah [mokṣhamārgaḥ na api ] mokṣhamārga nahīn hai; [darshanagnānachāritrāṇi ] darshangnānchāritrako
[jināḥ ] jinadev [mokṣhamārgan bruvanti ] mokṣhamārga kahate hain.
ṭīkā :dravyaliṅg vāstavamen mokṣhamārga nahīn hai, kyoṅki vah (dravyaliṅg) sharīrāshrit
honese paradravya hai. darshan-gnān-chāritra hī mokṣhamārga hai, kyoṅki ve ātmāshrit honese svadravya hain.

Page 581 of 642
PDF/HTML Page 614 of 675
single page version

yat evam
tamhā jahittu liṅge sāgāraṇagāraehin vā gahide .
dansaṇaṇāṇacharitte appāṇan juñj mokkhapahe ..411..
tasmāt jahitvā liṅgāni sāgārairanagārakairvā gr̥uhītāni .
darshanagnānachāritre ātmānan yuṅkṣhva mokṣhapathe ..411..
yato dravyaliṅg na mokṣhamārgaḥ, tataḥ samastamapi dravyaliṅgan tyaktvā darshanagnānachāritreṣhvev,
mokṣhamārgatvāt, ātmā yokta vya iti sūtrānumatiḥ .
bhāvārtha :jo mokṣha hai so sarva karmoke abhāvarūp ātmapariṇām (ātmāke pariṇām)
hain, isaliye usakā kāraṇ bhī ātmapariṇām hī honā chāhie. darshan-gnān-chāritra ātmāke pariṇām
hain; isaliye nishchayase vahī mokṣhakā mārga hai. jo liṅg hai so dehamay hai; aur jo deh hai vah
pudgaladravyamay hai; isaliye ātmāke liye deh mokṣhamārga nahīn hai. paramārthase anya dravyako anya
dravya kuchh nahīn karatā aisā niyam hai..410..
jab ki aisā hai (arthāt yadi dravyaliṅg mokṣhamārga nahīn hai aur darshanagnānachāritra hī mokṣhamārga
hai) to isaprakār (nimnaprakār) se karanā chāhieyah upadesh haiḥ
yon chhoṛakar sāgār yā anagār-dhārit liṅgako.
chāritra-darshan-gnānamen tū joḍ re ! nij ātmako..411..
gāthārtha :[tasmāt ] isaliye [sāgāraiḥ ] sāgāron dvārā (gr̥uhasthon dvārā) [anagārakaiḥ
vā ] athavā aṇagāroṅke dvārā (muniyoṅke dvārā) [gr̥uhītāni ] grahaṇ kiye gaye [liṅgāni ]
liṅgoṅko [jahitvā ] chhoṛakar, [darshanagnānachāritre ] darshanagnānachāritramen[mokṣhapathe ] jo ki
mokṣhamārga hai usamen[ātmānan yuṅkṣhva ] tū ātmāko lagā.
ṭīkā :kyoṅki dravyaliṅg mokṣhamārga nahīn hai, isalie samasta dravyaliṅgakā tyāg karake
darshanagnānachāritramen hī, vah (darshanagnānachāritra) mokṣhamārga honese, ātmāko lagānā yogya haiaisī
sūtrakī anumati hai.
bhāvārtha :yahān̐ dravyaliṅgako chhoṛakar ātmāko darshanagnānachāritramen lagānekā vachan hai vah
sāmānya paramārtha vachan hai. koī yah samajhegā ki yah muni-shrāvakake vratoṅke chhuṛānekā upadesh
hai. parantu aisā nahīn hai. jo mātra dravyaliṅgako hī mokṣhamārga jānakar vesh dhāraṇ karate hain, unhen

Page 582 of 642
PDF/HTML Page 615 of 675
single page version

(anuṣhṭubh)
darshanagnānachāritratrayātmā tattvamātmanaḥ .
ek ev sadā sevyo mokṣhamārgo mumukṣhuṇā ..239..
mokkhapahe appāṇan ṭhavehi tan chev jhāhi tan chey .
tatthev vihar ṇichchan mā viharasu aṇṇadavvesu ..412..
mokṣhapathe ātmānan sthāpay tan chaiv dhyāyasva tan chetayasva .
tatraiv vihar nityan mā vihārṣhīranyadravyeṣhu ..412..
āsansārātparadravye rāgadveṣhādau nityamev svapragnādoṣheṇāvatiṣhṭhamānamapi, svapragnāguṇenaiv tato
dravyaliṅgakā pakṣha chhuṛānekā upadesh diyā hai kibhekhamātrase (veshamātrase, bāhyavratamātrase) mokṣha
nahīn hotā. paramārtha mokṣhamārga to ātmāke pariṇām jo darshan-gnān-chāritra hain vahī hai. vyavahār
āchārasūtrake kathanānusār jo muni-shrāvakake bāhya vrat hain, ve vyavahārase nishchayamokṣhamārgake sādhak
hain; un vratoṅko yahān̐ nahīn chhuṛāyā hai, kintu yah kahā hai ki un vratoṅkā bhī mamatva chhoṛakar paramārtha
mokṣhamārgamen laganese mokṣha hotā hai, keval veshamātrase
vratamātrase mokṣha nahīn hotā..411..
ab, isī arthako dr̥urḥ karanevālī āgāmī gāthākā sūchak shlok kahate hain :
shlokārtha :[ātmanaḥ tattvam darshan-gnān-chāritra-tray-ātmā ] ātmākā tattva
darshanagnānachāritratrayātmak hai (arthāt ātmākā yathārtha rūp darshan, gnān aur chāritrake trikasvarūp
hai); [mumukṣhuṇā mokṣhamārgaḥ ekaḥ ev sadā sevyaḥ ] isaliye mokṣhake ichchhuk puruṣhako (yah
darshanagnānachāritrasvarūp) mokṣhamārga ek hī sadā sevan karane yogya hai
.239.
ab, isī upadeshako gāthā dvārā kahate hain :
tūn sthāp nijako mokṣhapathamen, dhyā, anubhav tū use.
usamen hi nitya vihār kar, na vihār kar paradravyamen..412..
gāthārtha :(he bhavya !) [mokṣhapathe ] tū mokṣhamārgamen [ātmānan sthāpay ] apane ātmāko
sthāpit kar, [tan cha ev dhyāyasva ] usīkā dhyān kar, [tan chetayasva ] usīko chetanubhav kar
[tatra ev nityan vihar ] aur usīmen nirantar vihār kar; [anyadravyeṣhu mā vihārṣhīḥ ] anya dravyommen
vihār mat kar
.
ṭīkā :(he bhavya !) svayam arthāt apanā ātmā anādi sansārase lekar apanī pragnāke

Page 583 of 642
PDF/HTML Page 616 of 675
single page version

vyāvartya darshanagnānachāritreṣhu nityamevāvasthāpayātinishchalamātmānan; tathā samastachintāntar-
nirodhenātyantamekāgro bhūtvā darshanagnānachāritrāṇyev dhyāyasva; tathā sakalakarmakarmaphalachetanāsannyāsen
shuddhagnānachetanāmayo bhūtvā darshanagnānachāritrāṇyev chetayasva; tathā dravyasvabhāvavashataḥ pratikṣhaṇ-
vijr̥umbhamāṇapariṇāmatayā tanmayapariṇāmo bhūtvā darshanagnānachāritreṣhvev vihar; tathā gnānarūp-
mekamevāchalitamavalambamāno gneyarūpeṇopādhitayā sarvat ev pradhāvatsvapi paradravyeṣhu sarveṣhvapi manāgapi
mā vihārṣhīḥ
.
(shārdūlavikrīḍit)
eko mokṣhapatho ya eṣh niyato draggnaptivr̥uttyātmak-
statraiv sthitimeti yastamanishan dhyāyechcha tan chetati .
tasminnev nirantaran viharati dravyāntarāṇyaspr̥ushan
so‘vashyan samayasya sāramachirānnityodayan vindati
..240..
(buddhike) doṣhase paradravyamenrāgadveṣhādimen nirantar sthit rahatā huā bhī, apanī pragnāke guṇ dvārā
hī usamense pīchhe haṭākar use ati nishchalatā pūrvak darshan-gnān-chāritramen nirantar sthāpit kar, tathā
samasta anya chintāke nirodh dvārā atyanta ekāgra hokar darshan-gnān-chāritrakā hī dhyān kar; tathā
samasta karmachetanā aur karmaphalachetanāke tyāg dvārā shuddhagnānachetanāmay hokar darshan-gnān-chāritrako
hī chet
anubhav kar; tathā dravyake svabhāvake vashase (apaneko) pratikṣhaṇ jo pariṇām utpanna
hote hain unake dvārā [arthāt pariṇāmīpaneke dvārā tanmay pariṇāmavālā (darshanagnānachāritramay
pariṇāmavālā) hokar ] darshan-gnān-chāritramen hī vihār kar; tathā gnānarūpako ekako hī achalatayā
avalamban karatā huā, jo gneyarūp honese upādhisvarūp hain aise sarva orase phai late hue samasta
paradravyommen kiñchit mātra bhī vihār mat kar
.
bhāvārtha :paramārtharūp ātmāke pariṇām darshan-gnān-chāritra hain; vahī mokṣhamārga hai.
usīmen (darshanagnānachāritramen hī) ātmāko sthāpit karanā chāhie, usīkā dhyān karanā chāhie,
usīkā anubhav karanā chāhie aur usīmen vihār (pravartan) karanā chāhie, anya dravyommen pravartan
nahīn karanā chāhie
. yahān̐ paramārthase yahī upadesh hai kinishchay mokṣhamārgakā sevan karanā chāhie,
mātra vyavahāramen hī mūrḥ nahīn rahanā chāhie..412..
ab, isī arthakā kalasharūp kāvya kahate hain :
shlokārtha :[dr̥ug-gnapti-vr̥utti-ātmakaḥ yaḥ eṣhaḥ ekaḥ niyataḥ mokṣhapathaḥ ] darshanagnān-
chāritrasvarūp jo yah ek niyat mokṣhamārga hai, [tatra ev yaḥ sthitim eti ] usīmen jo puruṣh sthiti

Page 584 of 642
PDF/HTML Page 617 of 675
single page version

(shārdūlavikrīḍit)
ye tvenan parihr̥utya samvr̥utipathaprasthāpitenātmanā
liṅge dravyamaye vahanti mamatān tattvāvabodhachyutāḥ
.
nityodyotamakhaṇḍamekamatulālokan svabhāvaprabhā-
prāgbhāran samayasya sāramamalan nādyāpi pashyanti te
..241..
prāpta karatā hai arthāt sthit rahatā hai, [tam anishan dhyāyet ] usīkā nirantar dhyān karatā hai, [tan
chetati ]
usīko chetatā hai
usīkā anubhav karatā hai, [cha dravyāntarāṇi aspr̥ushan tasmin ev
nirantaran viharati ] aur anya dravyoṅko sparsha na karatā huā usīmen nirantar vihār karatā hai [saḥ
nitya-udayan samayasya sāram achirāt avashyan vindati ]
vah puruṣh, jisakā uday nitya rahatā hai
aise samayake sārako (arthāt paramātmāke rūpako) alpa kālamen hī avashya prāpta karatā hai arthāt
usakā anubhav karatā hai
.
bhāvārtha :nishchayamokṣhamārgake sevanase alpa kālamen hī mokṣhakī prāpti hotī hai, yah niyam
hai.240.
‘jo dravyaliṅgako hī mokṣhamārga mānakar usamen mamatva rakhate hain, unhonne samayasārako arthāt
shuddha ātmāko nahīn jānā’isaprakār gāthā dvārā kahate hain.
yahān̐ pratham usakā sūchak kāvya kahate hain :
shlokārtha :[ye tu enan parihr̥utya samvr̥uti-path-prasthāpiten ātmanā dravyamaye liṅṅge mamatān
vahanti ] jo puruṣh is pūrvokta paramārthasvarūp mokṣhamārgako chhoṛakar vyavahāramokṣhamārgamen sthāpit
apane ātmāke dvārā dravyamay liṅgamen mamatā karate hain (arthāt yah mānate hain ki yah dravyaliṅg hī
hamen mokṣha prāpta karā degā), [te tattva-avabodh-chyutāḥ adya api samayasya sāram na pashyanti ]
ve puruṣh tattvake yathārtha gnānase rahit hote hue abhī tak samayake sārako (arthāt shuddha ātmāko)
nahīn dekhate
anubhav nahīn karate. vah samayasār arthāt shuddhātmā kaisā hai ? [nitya-udyotam ]
nitya prakāshamān hai (arthāt koī pratipakṣhī hokar usake udayakā nāsh nahīn kar sakatā),
[akhaṇḍam ] akhaṇḍa hai (arthāt jisamen anya gney ādike nimitta khaṇḍa nahīn hote), [ekam ]
ek hai (arthāt paryāyonse anek avasthārūp hone par bhī jo ekarūpatvako nahīn chhoṛatā),
[atul-ālokan ] atul (
upamārahit) prakāshavālā hai, (kyoṅki gnānaprakāshako sūryādike
prakāshakī upamā nahīn dī jā sakatī), [svabhāv-prabhā-prāgbhāran ] svabhāvaprabhākā puñj hai (arthāt
chaitanyaprakāshakā samūharūp hai), [amalan ] amal hai (arthāt rāgādi-vikārarūpī malase rahit hai)
.

Page 585 of 642
PDF/HTML Page 618 of 675
single page version

pāsaṇḍīliṅgesu va gihiliṅgesu va bahuppayāresu .
kuvvanti je mamattin tehin ṇa ṇādan samayasāran ..413..
pāṣhaṇḍiliṅgeṣhu vā gr̥uhiliṅgeṣhu vā bahuprakāreṣhu .
kurvanti ye mamatvan tairna gnātaḥ samayasāraḥ ..413..
ye khalu shramaṇo‘han shramaṇopāsako‘hamiti dravyaliṅgamamakāreṇ mithyāhaṅkāran kurvanti,
te‘nādirūḍhavyavahāramūḍhāḥ prauḍhavivekan nishchayamanārūḍhāḥ paramārthasatyan bhagavantan samayasāran na
pashyanti
.
74
(isaprakār, jo dravyaliṅgamen mamatva karate hain unhe nishchay-kāraṇasamayasārakā anubhav nahīn
hai; tab phi ra unako kāryasamayasārakī prāpti kahān̐se hogī ?).241.
ab, is arthakī gāthā kahate hain :
bahubhāntike muniliṅg jo athavā gr̥uhasthīliṅg jo.
mamatā kare, unane nahīn jānā ‘samayake sār’ ko..413..
gāthārtha :[ye ] jo [bahuprakāreṣhu ] bahut prakārake [pāṣhaṇḍiliṅgeṣhu vā ] muniliṅgommen
[gr̥uhiliṅgeṣhu vā ] athavā gr̥uhasthaliṅgommen [mamatvan kurvanti ] mamatā karate hain (arthāt yah mānate hain
ki yah dravyaliṅg hī mokṣhakā dātā hai), [taiḥ samayasāraḥ na gnātaḥ ] unhonne samayasārako nahīn jānā
.
ṭīkā :jo vāstavamen ‘main shramaṇ hūn̐, main shramaṇopāsak (shrāvak) hūn̐’ isaprakār
dravyaliṅgamen mamatvabhāvake dvārā mithyā ahaṅkār karate hain, ve anādirūrḥ (anādikālase samāgat)
vyavahāramen mūrḥ (mohī) hote hue, praurḥ vivekavāle nishchay (
nishchayanay) par ārūrḥ na hote hue,
paramārthasatya (jo paramārthase satyārtha hai aise) bhagavān samayasārako nahīn dekhateanubhav nahīn
karate.
bhāvārtha :anādikālīn paradravyake sanyogase honevāle vyavahār hī men jo puruṣh mūrḥ
arthāt mohit hain, ve yah mānate hain ki ‘yah bāhya mahāvratādirūp vesh hī hamen mokṣha prāpta karā degā’,
parantu jisase bhedagnān hotā hai aise nishchayako ve nahīn jānate
. aise puruṣh satyārtha, paramātmarūp,
shuddhagnānamay samayasārako nahīn dekhate..413..
ab, isī arthakā kalasharūp kāvya kahate hain :

Page 586 of 642
PDF/HTML Page 619 of 675
single page version

(viyoginī)
vyavahāravimūḍhdraṣhṭayaḥ paramārthan kalayanti no janāḥ .
tuṣhabodhavimugdhabuddhayaḥ kalayantīh tuṣhan na taṇḍulam ..242..
(svāgatā)
dravyaliṅgamamakāramīlitai-
drarshyate samayasār ev na .
dravyaliṅgamih yatkilānyato
gnānamekamidamev hi svataḥ
..243..
shlokārtha :[vyavahār-vimūḍh-dr̥uṣhṭayaḥ janāḥ paramārtha no kalayanti ] jinakī dr̥uṣhṭi
(buddhi) vyavahāramen hī mohit hai aise puruṣh paramārthako nahīn jānate, [ih tuṣh-bodh-vimugdha-
buddhayaḥ tuṣhan kalayanti, na taṇḍulam ]
jaise jagatamen jinakī buddhi tuṣhake gnānamen hī mohit hai
(
mohako prāpta huī hai) aise puruṣh tuṣhako hī jānate hain, tandul (chāval) ko nahīn jānate.
bhāvārtha :jo dhānake chhilakon par hī mohit ho rahe hain, unhīṅko kūṭate rahate hain,
unhonne chāvaloṅko jānā hī nahīn hai; isīprakār jo dravyaliṅg ādi vyavahāramen mugdha ho rahe hain
(arthāt jo sharīrādikī kriyāmen mamatva kiyā karate hain), unhonne shuddhātmānubhavanarūp paramārthako
jānā nahīn hai; arthāt aise jīv sharīrādi paradravyako hī ātmā jānate hain, ve paramārtha ātmāke
svarūpako jānate hī nahīn
.242.
ab, āgāmī gāthākā sūchak kāvya kahate hain :
shlokārtha :[dravyaliṅga-mamakār-mīlitaiḥ samayasāraḥ ev na dr̥ushyate ] jo dravyaliṅgamen
mamakārake dvārā andhvivek rahit hain, ve samayasārako hī nahīn dekhate; [yat ih dravyaliṅgam
kil anyataḥ ] kyoṅki is jagatamen dravyaliṅg to vāstavamen anya dravyase hotā hai, [idam
gnānam ev hi ekam svataḥ ]
mātra yah gnān hī nijase (ātmadravyase) hotā hai
.
bhāvārtha :jo dravyaliṅgamen mamatvake dvārā andh hai unhen shuddhātmadravyakā anubhav hī
nahīn hai, kyoṅki ve vyavahārako hī paramārtha mānate hain, isaliye paradravyako hī ātmadravya mānate
hain
.243.

Page 587 of 642
PDF/HTML Page 620 of 675
single page version

vavahārio puṇ ṇao doṇṇi vi liṅgāṇi bhaṇadi mokkhapahe .
ṇichchhayaṇao ṇa ichchhadi mokkhapahe savvaliṅgāṇi ..414..
vyāvahārikaḥ punarnayo dve api liṅge bhaṇati mokṣhapathe .
nishchayanayo nechchhati mokṣhapathe sarvaliṅgāni ..414..
yaḥ khalu shramaṇashramaṇopāsakabheden dvividhan dravyaliṅgann bhavati mokṣhamārga iti prarūpaṇaprakāraḥ
sa kevalan vyavahār ev, na paramārthaḥ, tasya svayamashuddhadravyānubhavanātmakatve sati paramārthatvā-
bhāvāt; yadev shramaṇashramaṇopāsakavikalpātikrāntan
drashignaptipravr̥uttavr̥uttimātran shuddhagnānamevaikamiti
nistuṣhasañchetanan paramārthaḥ, tasyaiv svayam shuddhadravyānubhavanātmakatve sati paramārthatvāt . tato ye
vyavahāramev paramārthabuddhayā chetayante, te samayasāramev na sañchetayante; ya ev paramārthan paramārthabuddhayā
‘vyavahāranay hī muniliṅgako aur shrāvakaliṅgakodonoṅko mokṣhamārga kahatā hai, nishchayanay
kisī liṅgako mokṣhamārga nahīn kahatā’yah gāthā dvārā kahate hain :
vyavahāranay, in liṅg dvayako mokṣhake pathamen kahe.
nishchay nahīn māne kabhī ko liṅg muktīpanthamen..414..
gāthārtha :[vyāvahārikaḥ nayaḥ punaḥ ] vyavahāranay [dve liṅge api ] donon liṅgoṅko
[mokṣhapathe bhaṇati ] mokṣhamārgamen kahatā hai (arthāt vyavahāranay muniliṅg aur gr̥uhīliṅgako mokṣhamārga
kahatā hai); [nishchayanayaḥ ] nishchayanay [sarvaliṅgāni ] sabhī liṅgoṅko (arthāt kisī bhī liṅgako)
[mokṣhapathe na ichchhati ] mokṣhamārgamen nahīn mānatā
.
ṭīkā :shramaṇ aur shramaṇopāsakake bhedase do prakārake dravyaliṅg mokṣhamārga hain
isaprakārakā jo prarūpaṇ-prakār (arthāt isaprakārakī jo prarūpaṇā) vah keval vyavahār hī hai,
paramārtha nahīn, kyoṅki vah (prarūpaṇā) svayam ashuddha dravyakī anubhavanasvarūp hai, isaliye usako
paramārthatākā abhāv hai; shramaṇ aur shramaṇopāsakake bhedonse atikrānta, darshanagnānamen pravr̥utta
pariṇatimātra (
mātra darshan-gnānamen pravartit huī pariṇatirūp) shuddha gnān hī ek haiaisā jo niṣhtuṣh
(nirmal) anubhavan hī paramārtha hai, kyoṅki vah (anubhavan) svayam shuddha dravyakā anubhavanasvarūp
honese usīke paramārthatva hai. isaliye jo vyavahārako hī paramārthabuddhise (paramārtha mānakar)
anubhav karate hain, ve samayasārakā hī anubhav nahīn karate; jo paramārthako paramārthabuddhise anubhav karate