Samaysar-Hindi (simplified iso15919 transliteration). Kalash: 244-261 ; Gatha: 415 ; End; Parishistam; 14 bhangs of anekant quote; 1,2,3,4,5,6,7,8,9,10,11,12,13,14.

< Previous Page   Next Page >


Combined PDF/HTML Page 32 of 34

 

Page 588 of 642
PDF/HTML Page 621 of 675
single page version

chetayante, te ev samayasāran chetayante .
(mālinī)
alamalamatijalpairdurvikalpairanalpai-
rayamih paramārthashchetyatān nityamekaḥ
.
svarasavisarapūrṇagnānavisphū rtimātrā-
nna khalu samayasārāduttaran kiñchidasti
..244..
(anuṣhṭubh)
idamekan jagachchakṣhurakṣhayan yāti pūrṇatām .
vignānaghanamānandamayamadhyakṣhatān nayat ..245..
hain, ve hī samayasārakā anubhav karate hain.
bhāvārtha :vyavahāranayakā viṣhay to bhedarūp ashuddhadravya hai, isaliye vah paramārtha nahīn
hai; nishchayanayakā viṣhay abhedarūp shuddhadravya hai, isaliye vahī paramārtha hai. isaliye, jo vyavahārako
hī nishchay mānakar pravartan karate hain ve samayasārakā anubhav nahīn karate; jo paramārthako paramārtha
mānakar pravartan karate hain ve hī samayasārakā anubhav karate hain (isaliye ve hī mokṣhako prāpta karate
hain)
..414..
‘adhik kathanase kyā, ek paramārthakā hī anubhavan karo’is arthakā kāvya kahate
hain :
shlokārtha :[atijalpaiḥ analpaiḥ durvikalpaiḥ alam alam ] bahut kathanase aur bahut
durvikalponse bas hoo, bas hoo; [ih ] yahān̐ mātra itanā hī kahanā hai ki [ayam paramārthaḥ
ekaḥ nityam chetyatām ]
is ekamātra paramārthakā hī nirantar anubhav karo; [svaras-visar-pūrṇa-
gnān-visphū rti-mātrāt samayasārāt uttaran khalu kiñchit na asti ]
kyoṅki nijarasake prasārase pūrṇa
jo gnān usake sphu rāyamān honemātra jo samayasār (
paramātmā) usase uchcha vāstavamen dūsarā kuchh
bhī nahīn hai (samayasārake atirikta dūsarā kuchh bhī sārabhūt nahīn hai).
bhāvārtha :pūrṇagnānasvarūp ātmākā anubhav karanā chāhie; isake atirikta vāstavamen
dūsarā kuchh bhī sārabhūt nahīn hai.244.
ab, antim gāthāmen yah samayasār granthake abhyās ityādikā phal kahakar
āchāryabhagavān is granthako pūrṇa karate hain; usakā sūchak shlok pahale kahā jā rahā hai :
shlokārtha :[ānandamayam vignānaghanam adhyakṣhatām nayat ] ānandamay vignānaghanako

Page 589 of 642
PDF/HTML Page 622 of 675
single page version

jo samayapāhuḍamiṇan paḍhidūṇan atthatachchado ṇādun .
atthe ṭhāhī chedā so hohī uttaman sokkhan ..415..
yaḥ samayaprābhr̥utamidan paṭhitvā arthatattvato gnātvā .
arthe sthāsyati chetayitā sa bhaviṣhyatyuttaman saukhyam ..415..
yaḥ khalu samayasārabhūtasya bhagavataḥ paramātmano‘sya vishvaprakāshakatven vishva-
samayasya pratipādanāt svayam shabdabrahmāyamāṇan shāstramidamadhītya, vishvaprakāshanasamartha-
paramārthabhūtachitprakāsharūpamātmānan nishchinvan arthatastattvatashcha parichchhidya, asyaivārthabhūte bhagavati
ekasmin pūrṇavignānaghane paramabrahmaṇi sarvārambheṇ sthāsyati chetayitā, sa sākṣhāttatkṣhaṇ-
(shuddha paramātmāko, samayasārako) pratyakṣha karatā huā, [idam ekam akṣhayan jagat-chakṣhuḥ ] yah
ek (advitīy) akṣhay jagat-chakṣhu (samayaprābhr̥ut) [pūrṇatām yāti ] pūrṇatāko prāpta hotā hai.
bhāvārtha :yah samayaprābhūt grantha vachanarūpase tathā gnānarūpasedonon prakārase jagatako
akṣhay (arthāt jisakā vināsh na ho aise) advitīy netra samān hain, kyoṅki jaise netra ghaṭapaṭādiko
pratyakṣha dikhalātā hai, usīprakār samayaprābhr̥ut ātmāke shuddha svarūpako pratyakṣha anubhavagochar
dikhalātā hai
.245.
ab, bhagavān kundakundāchāryadev is granthako pūrṇa karate hain, isaliye usakī mahimāken
rūpamen usake abhyās ityādikā phal is gāthāmen kahate hain :
yah samayaprābhr̥ut paṭhan karake, jān artha ru tattvase.
ṭhahare arathamen jīv jo, vah saukhya uttam pariṇame..415..
gāthārtha :[yaḥ chetayitā ] jo ātmā (bhavya jīv) [idan samayaprābhr̥utam paṭhitvā ]
is samayaprābhr̥utako parḥakar, [arthatattvataḥ gnātvā ] artha aur tattvase jānakar, [arthe sthāsyati ]
usake arthamen sthit hogā, [saḥ ] vah [uttaman saukhyam bhaviṣhyati ] uttam saukhyasvarūp hogā
.
ṭīkā :samayasārabhūt is bhagavān paramātmākājo ki vishvakā prakāshak honese
vishvasamay hai usakāpratipādan karatā hai, isaliye jo svayam shabdabrahmake samān hai aise is
shāstrako jo ātmā bhalībhān̐ti parḥakar, vishvako prakāshit karanemen samartha aise paramārthabhūt, chaitanya-
prakāsharūp ātmākā nishchay karatā huā (is shāstrako) arthase aur tattvase jānakar, usīke

Page 590 of 642
PDF/HTML Page 623 of 675
single page version

vijr̥umbhamāṇachidekarasanirbharasvabhāvasusthitanirākulātmarūpatayā paramānandashabdavāchyamuttamamanākulatva-
lakṣhaṇan saukhyan svayamev bhaviṣhyatīti
.
(anuṣhṭubh)
itīdamātmanastattvan gnānamātramavasthitam .
akhaṇḍamekamachalan svasamvedyamabādhitam ..246..
arthabhūt bhagavān ek pūrṇavignānaghan parabrahmamen sarva udyamase sthit hogā, vah ātmā, sākṣhāt tatkṣhaṇ
pragaṭ honevāle ek chaitanyarasase paripūrṇa svabhāvamen susthit aur nirākul (
ākulatā binākā)
honese jo (saukhya) ‘paramānanda’ shabdase vāchya hai, uttam hai aur anākulatā-lakṣhaṇayukta hai aise
saukhyasvarūp svayam hī ho jāyegā
.
bhāvārtha :is shāstrakā nām samayaprābhr̥ut hai. samayakā artha hai padārtha athavā samay
arthāt ātmā. usakā kahanevālā yah shāstra hai. aur ātmā to samasta padārthokā prakāshak hai.
aise vishvaprakāshak ātmāko kahanevālā honese yah samayaprābhr̥ut shabdabrahmake samān hai; kyoṅki jo
samasta padārthoṅkā kahanevālā hotā hai use shabdabrahma kahā jātā hai
. dvādashāṅgashāstra shabdabrahma hai aur
is samayaprābhr̥utashāstrako bhī shabdabrahmakī upamā dī gaī hai. yah shabdabrahma (arthāt samayaprābhr̥utashāstra)
parabrahmako (arthāt shuddha paramātmāko) sākṣhāt dikhātā hai. jo is shāstrako parḥakar usake yathārtha
arthamen sthit hogā, vah parabrahmako prāpta karegā; aur usase jise ‘paramānanda’ kahā jātā hai aise,
uttam, svātmik, svādhīn, bādhārahit, avināshī sukhako prāpta karegā
. isaliye he bhavya jīvon !
tum apane kalyāṇake liye isakā abhyās karo, isakā shravaṇ karo, nirantar isīkā smaraṇ aur
dhyān karo, ki jisase avināshī sukhakī prāpti ho
. aisā shrīguruoṅkā upadesh hai..415..
ab, is sarvavishuddhagnānake adhikārakī pūrṇatākā kalasharūp shlok kahate hain :
shlokārtha :[iti idam ātmanaḥ tattvan gnānamātram avasthitam ] isaprakār yah ātmākā
tattva (arthāt paramārthabhūtasvarūp) gnānamātra nishchit huā[akhaṇḍam ] ki jo (ātmākā)
gnānamātratattva akhaṇḍa hai (arthāt anek gneyākāronse aur pratipakṣhī karmonse yadyapi khaṇḍakhaṇḍa
dikhāī detā hai tathāpi gnānamātramen khaṇḍa nahīn hai), [ekam ] ek hai (arthāt akhaṇḍa honese
ekarūp hai), [achalan ] achal hai (arthāt gnānarūpase chalit nahīn hotā
gneyarūp nahīn hotā,
[svasamvedyam ] svasamvedya hai (arthāt apanese hī gnāt hone yogya hai), [abādhitam ] aur abādhit
hai (arthāt kisī mithyāyuktise bādhā nahīn pātā)
.
bhāvārtha :yahān̐ ātmākā nij svarūp gnān hī kahā hai isakā kāraṇ yah haiḥātmāmen

Page 591 of 642
PDF/HTML Page 624 of 675
single page version

iti shrīmadamr̥utachandrasūrivirachitāyān samayasāravyākhyāmātmakhyātau sarvavishuddhagnānprarūpakaḥ
navamo‘ṅkaḥ ..
❀ ❀ ❀
ananta dharma hain; kintu unamen kitane hī to sādhāraṇ hain, isaliye ve ativyāptiyukta hain, unase ātmāko
pahichānā nahīn jā sakatā; aur kuchh (dharma) paryāyāshrit hain
kisī avasthāmen hote hain aur kisī
avasthāmen nahīn hote, isaliye ve avyāptiyukta hain, unase bhī ātmā nahīn pahichānā jā sakatā.
chetanatā yadyapi ātmākā (ativyāpti aur avyāpti rahit) lakṣhaṇ hai, tathāpi vah shaktimātra hai,
adr̥uṣhṭa hai; usakī vyakti darshan aur gnān hai
. us darshan aur gnānamen bhī gnān sākār hai, pragaṭ
anubhavagochar hai; isaliye usake dvārā hī ātmā pahichānā jā sakatā hai. isaliye yahān̐ is gnānako
hī pradhān karake ātmākā tattva kahā hai.
yahān̐ aisā nahīn samajhanā chāhie ki ‘ātmāko gnānamātra tattvavālā kahā hai, isaliye itanā
hī paramārtha hai aur anya dharma mithyā hai, ve ātmāmen nahīn hain, aisā sarvathā ekānta grahaṇ karanese
to mithyādr̥uṣhṭitva ā jātā hai, vignānādvaitavādī bauddhoṅkā aur vedāntiyoṅkā mat ā jātā hai; isaliye
aisā ekānta bādhāsahit hai
. aise ekānta abhiprāyase koī munivrat bhī pāle aur ātmākā
gnānamātrakādhyān bhī kare, to bhī mithyātva nahīn kaṭ sakatā; manda kaṣhāyoṅke kāraṇ bhale hī
svarga prāpta ho jāye, kintu mokṣhakā sādhan to nahīn hotā. isaliye syādvādase yathārtha samajhanā
chāhie.246.
(savaiyā)
saravavishuddhagnānarūp sadā chidānanda karatā na bhogatā na paradravyabhāvako,
mūrat amūrat je ānadravya lokamānhi ve bhī gnānarūp nāhīn nyāre na abhāvako;
yahai jāni gnānī jīv āpakūn bhajai sadīv gnānarūp sukhatūp ān na lagāvako,
karma-karmaphalarūp chetanākūn dūri ṭāri gnānachetanā abhyās kare shuddha bhāvako
.
isaprakār shrī samayasārakī (shrīmadbhagavatkundakundāchāryadevapraṇīt shrī samayasār
paramāgamakī) shrīmad amr̥utachandrāchāryadevavirachit ātmakhyāti nāmak
ṭīkāmen sarvavishuddhagnānkā prarūpak nauvān̐ aṅk samāpta huā.

Page 592 of 642
PDF/HTML Page 625 of 675
single page version

[parishiṣhṭam]
(anuṣhṭubh)
atra syādvādashuddhayarthan vastutattvavyavasthitiḥ .
upāyopeyabhāvashcha manāgbhūyo‘pi chintyate ..247..
[parishiṣhṭa]
(yahān̐ tak bhagavat-kundakundāchāryakī 415 gāthāoṅkā vivechan ṭīkākār shrī
amr̥utachandrāchāryadevane kiyā hai, aur us vivechanamen kalasharūp tathā sūchanikārūpase 246
kāvya kahe hain
. ab ṭīkākār āchāryadev vichārate hain kiis shāstramen gnānako pradhān
karake ātmāko gnānamātra kahate āye hain, isaliye koī yah tarka kare ki‘jainamat to
syādvād hai; tab kyā ātmāko gnānamātra kahanese ekānta nahīn ho jātā ? arthāt syādvādake
sāth virodh nahīn ātā ? aur ek hī gnānamen upāyatattva tathā upeyatattva
donon kaise ghaṭit
hote hain ?’ aise tarkakā nirākaraṇ karaneke liye ṭīkākār āchāryadev yahān̐ samayasārakī
‘ātmakhyāti’ ṭīkāke antamen parishiṣhṭa rūpase kuchh kahate hain
. usamen pratham shlok isaprakār
hai :
shlokārtha :[atra ] yahān̐ [syādvād-shuddhi-arthan ] syādvādakī shuddhike liye [vastu-
tattva-vyavasthitiḥ ] vastutattvakī vyavasthā [cha ] aur [upāy-upey-bhāvaḥ ] (ek hī gnānamen
upāy
upeyatva kaise ghaṭit hotā hai yah batalāneke liye) upāy-upeyabhāvakā [manāk bhūyaḥ
api ] jarā phi rase bhī [chintyate ] vichār karate hain.
bhāvārtha :vastukā svarūp sāmānyavisheṣhātmak anek-dharmasvarūp honese vah
syādvādase hī siddha kiyā jā sakatā hai. isaprakār syādvādakī shuddhatā (pramāṇikatā,
satyatā, nirdoṣhatā, nirmalatā, advitīyatā) siddha karaneke liye is parishiṣhṭamen vastusvarūpakā
vichār kiyā jātā hai
. (isamen yah bhī batāyā jāyegā ki is shāstramen ātmāko gnānamātra
kahā hai phi ra bhī syādvādake sāth virodh nahīn ātā.) aur dūsare, ek hī gnānamen sādhakatva
tathā sādhyatva kaise ban sakatā hai yah samajhāneke liye gnānake upāy-upeyabhāvakā arthāt
sādhakasādhyabhāvakā bhī is parishiṣhṭamen vichār kiyā jāyegā
.247.
(ab, pratham āchāryadev vastusvarūpake vichār dvārā syādvād
ko siddha karate hain :)

Page 593 of 642
PDF/HTML Page 626 of 675
single page version

syādvādo hi samastavastutattvasādhakamekamaskhalitan shāsanamarhatsarvagnasya . sa tu
sarvamanekāntātmakamityanushāsti, sarvasyāpi vastuno‘nekāntasvabhāvatvāt . atra tvātmavastuni
gnānamātratayā anushāsyamāne‘pi na tatparikopaḥ, gnānamātrasyātmavastunaḥ svayamevānekānta-
tvāt
. tatra yadev tattadevātat, yadevaikan tadevānekan, yadev sattadevāsat, yadev nityan
tadevānityamityekavastuvastutvaniṣhpādakaparasparaviruddhashakti dvayaprakāshanamanekāntaḥ . tatsvātmavastuno
gnānamātratve‘pyantashchakachakāyamānagnānasvarūpeṇ tattvāt, bahirunmiṣhadanantagneyatāpannasvarūpāti-
riktapararūpeṇātattvāt, sahakramapravr̥uttānantachidanshasamudayarūpāvibhāgadravyeṇaikatvāt, avibhāgaik-
dravyavyāptasahakramapravr̥uttānantachidansharūpaparyāyairanekatvāt, svadravyakṣhetrakālabhāvabhavanashakti svabhāvavattven
sattvāt, paradravyakṣhetrakālabhāvābhavanashakti svabhāvavattvenāsattvāt, anādinidhanāvibhāgaik-
75
syādvād samasta vastuoṅke svarūpako siddha karanevālā, arhat sarvagnakā ek askhalit
(nirbādh) shāsan hai. vah (syādvād) ‘sab anekāntātmak hai’ isaprakār upadesh karatā hai,
kyoṅki samasta vastu anekānta-svabhāvavālī hai. (‘sarva vastuain anekāntasvarūp hain’ isaprakār jo
syādvād kahatā hai so vah asatyārtha kalpanāse nahīn kahatā, parantu jaisā vastukā anekānta svabhāv
hai vaisā hī kahatā hai
.)
yahān̐ ātmā nāmak vastuko gnānamātratāse upadesh karane par bhī syādvādakā kop nahīn hai;
kyoṅki gnānamātra ātmavastuko svayamev anekāntātmakatva hai. vahān̐ (anekāntakā aisā svarūp
hai ki), jo (vastu) tat hai vahī atat hai, jo (vastu) ek hai vahī anek hai, jo sat hai vahī
asat hai, jo nitya hai vahī anitya hai
isaprakār ‘‘ek vastumen vastutvakī niṣhpādak paraspar
viruddha do shaktiyoṅkā prakāshit honā anekānta hai.’’ isalie apanī ātmavastuko bhī,
gnānamātratā hone par bhī, tattva-atattva, ekatva-anekatva, sattva-asattva, aur nityatva-
anityatvapanā prakāshatā hī hai; kyoṅki
usake (gnānamātra ātmavastuke) antaraṅgamen
chakachakit prakāshate gnānasvarūpake dvārā tatpanā hai, aur bāhar pragaṭ hote ananta, gneyatvako prāpta,
svarūpase bhinna aise pararūpake dvārā (
gnānasvarūpase bhinna aise paradravyake rūp dvārā) atatpanā
hai (arthāt gnān us-rūp nahīn hai); sahabhūt (sāth hī) pravartamān aur kramashaḥ pravartamān
ananta chaitanyaanshoke samudāyarūp avibhāg dravyake dvārā ekatva hai, aur avibhāg ek dravyase
vyāpta, sahabhūt pravartamān tathā kramashaḥ pravartamān ananta chaitanya-ansharūp (chaitanyake ananta
anshonrūp) paryāyoṅke dvārā anekatva hai; apane dravya-kṣhetra-kāl-bhāvarūpase honekī shaktirūp jo
svabhāv hai us svabhāvavānapaneke dvārā (arthāt aise svabhāvavālī honese) sattva hai, aur parake
dravya-kṣhetra-kāl-bhāvarūp na honekī shaktirūp jo svabhāv hai us svabhāvavānapaneke dvārā
asattva hai; anādinidhan avibhāg ek vr̥uttirūpase pariṇatapaneke dvārā nityatva hai, aur kramashaḥ

Page 594 of 642
PDF/HTML Page 627 of 675
single page version

vr̥uttipariṇatatven nityatvāt, kramapravr̥uttaikasamayāvachchhinnānekavr̥uttyanshapariṇatatvenānityatvāt,
tadatattvamekānekatvan sadasattvan nityānityatvan cha prakāshat ev
.
nanu yadi gnānamātratve‘pi ātmavastunaḥ svayamevānekāntaḥ prakāshate, tarhi
kimarthamarhadbhistatsādhanatvenā‘nushāsyate‘nekāntaḥ ? agnāninān gnānamātrātmavastuprasiddhayarthamiti
brūmaḥ
. na khalvanekāntamantareṇ gnānamātramātmavastvev prasidhyati . tathā hiih hi svabhāvat ev
bahubhāvanirbhare vishve sarvabhāvānān svabhāvenādvaite‘pi dvaitasya niṣheddhumashakyatvāt samastamev vastu
svapararūpapravr̥uttivyāvr̥uttibhyāmubhayabhāvādhyāsitamev
. tatra yadāyan gnānamātro bhāvaḥ sheṣhabhāvaiḥ sah
svarasabharapravr̥uttagnātr̥ugneyasambandhatayā‘nādigneyapariṇamanāt gnānatattvan pararūpeṇ pratipadyāgnānī bhūtvā
nāshamupaiti, tadā svarūpeṇ tattvan dyotayitvā gnātr̥utven pariṇamanājgnānī kurvannanekānta ev
tamudgamayati 1
. yadā tu sarvan vai khalvidamātmeti agnānatattvan svarūpeṇ pratipadya vishvopādānenātmānan
pravartamān, ek samayakī maryādāvāle anek vr̥utti-anshon-rūpase pariṇatapaneke dvārā anityatva hai.
(isaprakār gnānamātra ātmavastuko bhī, tat-atatpanā ityādi do-do viruddha shaktiyān̐ svayamev
prakāshit hotī hain, isaliye anekānta svayamev prakāshit hotā hai
.)
(prashna) yadi ātmavastuko, gnānamātratā hone par bhī, svayamev anekānta prakāshatā
hai, tab phi ra arhanta bhagavān usake sādhanake rūpamen anekāntakā (-syādvādakā) upadesh kyon
dete hain ?
(uttar) agnāniyoṅke gnānamātra ātmavastukī prasiddhi karaneke liye upadesh dete hain
aisā ham kahate hain. vāstavamen anekānta (syādvād) ke binā gnānamātra ātmavastu hī prasiddha
nahīn ho sakatī. isīko isaprakār samajhāte hain :
svabhāvase hī bahutase bhāvonse bhare hue is vishvamen sarva bhāvoṅkā svabhāvase advait hone
par bhī, dvaitakā niṣhedh karanā ashakya honese samasta vastusvarūpamen pravr̥utti aur pararūpase
vyāvr̥uttike dvārā donon bhāvonse adhyāsit hai (arthāt samasta vastu svarūpamen pravartamān honese
aur pararūpase bhinna rahanese pratyek vastumen donon bhāv rah rahe hain)
. vahān̐, jab yah gnānamātra
bhāv (-ātmā), sheṣh (bākīke) bhāvoṅke sāth nij rasake bhārase pravartit gnātāgneyake
sambandhake kāraṇ aur anādi kālase gneyoṅke pariṇamanake kāraṇ gnānatattvako pararūp mānakar
(arthāt gneyarūpase aṅgīkār karake) agnānī hotā huā nāshako prāpta hotā hai, tab (use
gnānamātra bhāvakā) sva-rūpase (
gnānarūpase) tatpanā prakāshit karake (arthāt gnān gnānarūpase
hī hai aisā pragaṭ karake), gnātārūpase pariṇamanake kāraṇ gnānī karatā huā, anekānta hī
(
syādvād hī) usakā uddhār karatā haināsh nahīn hone detā.1.

Page 595 of 642
PDF/HTML Page 628 of 675
single page version

nāshayati, tadā pararūpeṇātattvan dyotayitvā vishvādbhinnan gnānan darshayannanekānta ev nāshayitun na
dadāti 2
. yadānekagneyākāraiḥ khaṇḍitasakalaikagnānākāro nāshamupaiti, tadā dravyeṇaikatvan
dyotayannanekānta ev tamujjīvayati 3 . yadā tvekagnānākāropādānāyānekagneyākār-
tyāgenātmānan nāshayati, tadā paryāyairanekatvan dyotayannanekānta ev nāshayitun na dadāti 4 .
yadā gnāyamānaparadravyapariṇamanād gnātr̥udravyan paradravyatven pratipadya nāshamupaiti, tadā svadravyeṇ
sattvan dyotayannanekānta ev tamujjīvayati 5
. yadā tu sarvadravyāṇi ahameveti paradravyan
gnātr̥udravyatven pratipadyātmānan nāshayati, tadā paradravyeṇāsattvan dyotayannanekānta ev nāshayitun
na dadāti 6
. yadā parakṣhetragatagneyārthapariṇamanāt parakṣhetreṇ gnānan sat pratipadya
aur jab vah gnānamātra bhāv ‘vāstavamen yah sab ātmā hai’ isaprakār agnānatattvako sva-
rūpase (gnānasvarūpase) mānakaraṅgīkār karake vishvake grahaṇ dvārā apanā nāsh karatā hai
(sarva jagatako nijarūp mānakar usakā grahaṇ karake jagatse bhinna aise apaneko naṣhṭa karatā hai),
tab (us gnānamātra bhāvakā) pararūpase atatpanā prakāshit karake (arthāt gnān pararūp nahīn hai yah
pragaṭ karake) vishvase bhinna gnānako dikhātā huā, anekānta hī use apanā (
gnānamātra bhāvakā)
nāsh nahīn karane detā.2.
jab yah gnānamātra bhāv anek gneyākāroṅke dvārā (gneyoṅke ākāron dvārā) apanā sakal
(akhaṇḍa, sampūrṇa) ek gnān-ākār khaṇḍit (khaṇḍakhaṇḍarūp) huā mānakar nāshako prāpta
hotā hai, tab (us gnānamātra bhāvakā) dravyase ekatva prakāshit karatā huā, anekānta hī use
jīvit rakhatā hai
naṣhṭa nahīn hone detā.3.
aur jab yah gnānamātra bhāv ek gnān-ākārakā grahaṇ karaneke liye anek gneyākāroṅke
tyāg dvārā apanā nāsh karatā hai (arthāt gnānamen jo anek gneyoṅke ākār āte hain unakā tyāg
karake apaneko naṣhṭa karatā hai), tab (us gnānamātra bhāvakā) paryāyonse anekatva prakāshit karatā
huā, anekānta hī use apanā nāsh nahīn karane detā
.4.
jab yah gnānamātra bhāv, jānanemen ānevāle aise paradravyoṅke pariṇamanake kāraṇ gnātr̥udravyako
paradravyarūpase mānakaraṅgīkār karake nāshako prāpta hotā hai tab, (us gnānamātra bhāvakā)
svadravyase sattva prakāshit karatā huā, anekānta hī use jilātā hainaṣhṭa nahīn hone detā.5.
aur jab vah gnānamātra bhāv ‘sarva dravya main hī hūn̐ (arthāt sarva dravya ātmā hī hain)’
isaprakār paradravyako gnātr̥udravyarūpase mānakaraṅgīkār karake apanā nāsh karatā hai, tab (us
gnānamātra bhāvakā) paradravyase asattva prakāshit karatā huā, (arthāt ātmā paradravyarūpase nahīn hai,
isaprakār pragaṭ karatā huā) anekānta hī use apanā nāsh nahīn karane detā
.6.

Page 596 of 642
PDF/HTML Page 629 of 675
single page version

nāshamupaiti, tadā svakṣhetreṇāstitvan dyotayannanekānta ev tamujjīvayati 7 . yadā tu svakṣhetre
bhavanāy parakṣhetragatagneyākāratyāgen gnānan tuchchhīkurvannātmānan nāshayati, tadā svakṣhetra
ev gnānasya parakṣhetragatagneyākārapariṇamanasvabhāvatvātparakṣhetreṇ nāstitvan dyotayannanekānta
ev nāshayitun na dadāti 8
. yadā pūrvālambitārthavināshakāle gnānasyāsattvan pratipadya
nāshamupaiti, tadā svakālen sattvan dyotayannanekānta ev tamujjīvayati 9 . yadā tvarthālamban-
kāl ev gnānasya sattvan pratipadyātmānan nāshayati, tadā parakālenāsattvan dyotayannanekānta
ev nāshayitun na dadāti 10
. yadā gnāyamānaparabhāvapariṇamanāt gnāyakabhāvan parabhāvatven
pratipadya nāshamupaiti, tadā svabhāven sattvan dyotayannanekānta ev tamujjīvayati 11 . yadā
tu sarve bhāvā ahameveti parabhāvan gnāyakabhāvatven pratipadyātmānan nāshayati, tadā parabhāvenā-
jab yah gnānamātra bhāv parakṣhetragat (-parakṣhetramen rahe hue) gney padārthoṅke pariṇamanake kāraṇ
parakṣhetrase gnānako sat mānakaraṅgīkār karake nāshako prāpta hotā hai, tab (us gnānamātra bhāvakā)
svakṣhetrase astitva prakāshit karatā huā, anekānta hī use jilātā hainaṣhṭa nahīn hone detā.7.
aur jab yah gnānamātra bhāv svakṣhetramen honeke liye (rahaneke liye, pariṇamaneke lie),
parakṣhetragat gneyoṅke ākāroṅke tyāg dvārā (arthāt gnānamen jo parakṣhetramen rahe hue gnenyokā ākār ātā
hai unakā tyāg karake) gnānako tuchchha karatā huā apanā nāsh karatā hai, tab svakṣhetramen rahakar hī
parakṣhetragat gneyoṅke ākārarūpase pariṇaman karanekā gnānakā svabhāv honese (us gnānamātra bhāvakā)
parakṣhetrase nāstitva prakāshit karatā huā, anekānta hī use apanā nāsh nahīn karane detā
.8.
jab yah gnānamātra bhāv pūrvālambit padārthoke vināshakālamen (pūrvamen jinakā ālamban
kiyā thā aise gney padārthoke vināshake samay) gnānakā asatpanā mānakaraṅgīkār karake
nāshako prāpta hotā hai, tab (us gnānamātra bhāvakā) svakālase (-gnānake kālase) satpanā
prakāshit karatā huā anekānta hī use jilātā hai
naṣhṭa nahīn hone detā.9.
aur jab vah gnānamātra bhāv padārthoṅke ālamban kālamen hī (mātra gney padārthoṅko jānate
samay hī) gnānakā satpanā mānakaraṅgīkār karake apanā nāsh karatā hai, tab (us gnānamātra
bhāvakā) parakālase (gneyake kālase) asatpanā prakāshit karatā huā anekānta hī use apanā
nāsh nahīn karane detā.10.
jab yah gnānamātra bhāv, jānanemen āte hue parabhāvoṅke pariṇamanake kāraṇ, gnāyakasvabhāvako
parabhāvarūpase mānakaraṅgīkār karake nāshako prāpta hotā hai, tab (us gnānamātra bhāvakā) sva-
bhāvase satpanā prakāshit karatā huā anekānta hī use jilātā hainaṣhṭa nahīn hone detā.11.
aur jab vah gnānamātra bhāv ‘sarva bhāv main hī hūn̐’ isaprakār parabhāvako gnāyakabhāvarūpase

Page 597 of 642
PDF/HTML Page 630 of 675
single page version

sattvan dyotayannanekānta ev nāshayitun na dadāti 12 . yadā‘nityagnānavisheṣhaiḥ
khaṇḍitanityagnānasāmānyo nāshamupaiti, tadā gnānasāmānyarūpeṇ nityatvan dyotayannanekānta
ev tamujjīvayati 13
. yadā tu nityagnānasāmānyopādānāyānityagnānavisheṣhatyāgenātmānan
nāshayati, tadā gnānavisheṣharūpeṇānityatvan dyotayannanekānta ev nāshayitun na dadāti 14 .
bhavanti chātra shlokāḥ
(shārdūlavikrīḍit)
bāhyārthaiḥ paripītamujjhitanijapravyakti riktībhavad
vishrāntan pararūp ev parito gnānan pashoḥ sīdati
.
yattattattadih svarūpat iti syādvādinastatpun-
rdūronmagnaghanasvabhāvabharataḥ pūrṇan samunmajjati
..248..
mānakaraṅgīkār karake apanā nāsh karatā hai, tab (us gnānamātra bhāvakā) parabhāvase asatpanā
prakāshit karatā huā, anekānta hī use apanā nāsh nahīn karane detā.12.
jab yah gnānamātra bhāv anityagnānavisheṣhoṅke dvārā apanā nitya gnānasāmānya khaṇḍit huā
mānakar nāshako prāpta hotā hai, tab (us gnānamātra bhāvakā) gnānasāmānyarūpase nityatva prakāshit
karatā huā, anekānta hī use jilātā hai
naṣhṭa nahīn hone detā.13.
aur jab yah gnānamātra bhāv nitya gnānasāmānyakā grahaṇ karaneke liye anitya gnānavisheṣhoṅke
tyāgake dvārā apanā nāsh karatā hai (arthāt gnānake visheṣhoṅkā tyāg karake apaneko naṣhṭa karatā
hai), tab (us gnānamātra bhāvakā) gnānavisheṣharūpase anityatva prakāshit karatā huā, anekānta hī
use apanā nāsh nahīn karane detā
.14.
(yahān̐ tat-atatke 2 bhaṅg, ek-anekake 2 bhaṅg, sat-asatke dravya-kṣhetra-kāl-bhāvase
8 bhaṅg, aur nitya-aninyake 2 bhaṅgisaprakār sab milākar 14 bhaṅg hue. in chaudah bhaṅgommen
yah batāyā hai kiekāntase gnānamātra ātmākā abhāv hotā hai aur anekāntase ātmā jīvit
rahatā hai; arthāt ekāntase ātmā jis svarūp hai us svarūp nahīn samajhā jātā, svarūpamen
pariṇamit nahīn hotā, aur anekāntase vah vāstavik svarūpase samajhā jātā hai, svarūpamen pariṇamit
hotā hai
.)
yahān̐ nimna prakārase (chaudah bhaṅgoṅke kalasharūp) chaudah kāvya bhī kahe jā rahe hain
(unamense pahale, pratham bhaṅgakā kalasharūp kāvya isaprakār hai :)
shlokārtha :[bāhya-arthaiḥ paripītam ] bāhya padārthoṅke dvārā sampūrṇatayā piyā gayā,

Page 598 of 642
PDF/HTML Page 631 of 675
single page version

(shārdūlavikrīḍit)
vishvan gnānamiti pratarkya sakalan draṣhṭvā svatattvāshayā
bhūtvā vishvamayaḥ pashuḥ pashuriv svachchhandamācheṣhṭate .
yattattatpararūpato na taditi syādvādadarshī pun-
rvishvādbhinnamavishvavishvaghaṭitan tasya svatattvan spr̥ushet
..249..
[ujjhit-nij-pravyakti-riktībhavad ] apanī vyakti (pragaṭatā) ko chhoṛ denese rikta (shūnya)
huā, [paritaḥ pararūpe ev vishrāntan ] sampūrṇatayā pararūpamen hī vishrānt (arthāt pararūpake ū par hī
ādhār rakhatā huā) aise [pashoḥ gnānan ] pashukā gnān (
pashuvat ekāntavādīkā gnān) [sīdati ]
nāshako prāpta hotā hai; [syādvādinaḥ tat punaḥ ] aur syādvādīkā gnān to, [‘yat tat tat ih
svarūpataḥ tat’ iti ]
‘jo tat hai vah svarūpase tat hai (arthāt pratyek tattvako
vastuko svarūpase
tatpanā hai)’ aisī mānyatāke kāraṇ [dūraunmagna-ghan-svabhāv-bharataḥ ] atyanta pragaṭ hue
gnānaghanarūp svabhāvake bhārase, [pūrṇan samunmajjati ] sampūrṇa udit (pragaṭ) hotā hai
.
bhāvārtha :koī sarvathā ekāntavādī to yah mānatā hai kighaṭagnān ghaṭake ādhārase
hī hotā hai, isaliye gnān sab prakārase gneyon par hī ādhār rakhatā hai. aisā mānanevāle
ekāntavādīke gnānako to gney pī gaye hain, gnān svayam kuchh nahīn rahā. syādvādī to aisā mānate hain
kignān apane svarūpase tatsvarūp (gnānasvarūp) hī hai, gneyākār hone par bhī gnānatvako nahīn
chhoṛatā. aisī yathārtha anekānta samajhake kāraṇ syādvādīko gnān (arthāt gnānasvarūp ātmā)
pragaṭ prakāshit hotā hai.
isaprakār svarūpase tatpanekā bhaṅg kahā hai.248.
(ab, dūsare bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekantavādī agnānī, [‘vishvan gnānam’ iti
pratarkya ] ‘vishva gnān hai (arthāt sarva gneyapadārtha ātmā hain)’ aisā vichār karake [sakalan svatattva-
āshayā dr̥uṣhṭavā ]
sabako (
samasta vishvako) nijatattvakī āshāse dekhakar [vishvamayaḥ bhūtvā ]
vishvamay (samasta gneyapadārthamay) hokar, [pashuḥ iv svachchhandam ācheṣhṭate ] pashukī bhān̐ti
svachchhandatayā cheṣhṭā karatā haipravr̥utta hotā hai; [punaḥ ] aur [syādvādadarshī ] syādvādakā dekhanevālā
to yah mānatā hai ki[‘yat tat tat pararūpataḥ na tat’ iti ] ‘jo tat hai vah pararūpase tat
nahīn hai (arthāt pratyek tattvako svarūpase tatpanā hone par bhī pararūpase atatpanā hai),’ isaliye
[vishvāt bhinnam avishvavishvaghaṭitan ] vishvase bhinna aise tathā vishvase (
vishvake nimittase)

Page 599 of 642
PDF/HTML Page 632 of 675
single page version

(shārdūlavikrīḍit)
bāhyārthagrahaṇasvabhāvabharato viṣhvagvichitrollas-
jgneyākāravishīrṇashakti rabhitastruṭayanpashurnashyati
.
ekadravyatayā sadāpyuditayā bhedabhraman dhvansay-
nnekan gnānamabādhitānubhavanan pashyatyanekāntavit
..250..
rachit hone par bhī vishvarūp na honevāle aise (arthāt samasta gney vastuoṅke ākārarūp hone par
bhī samasta gney vastuse bhinna aise) [tasya svatattvan spr̥ushet ] apane svatattvakā sparsha
anubhav
karatā hai.
bhāvārtha :ekāntavādī yah mānatā hai kivishva (samasta vastuain) gnānarūp arthāt
nijarūp hai. isaprakār nijako aur vishvako abhinna mānakar, apaneko vishvamay mānakar,
ekāntavādī, pashukī bhān̐ti hey-upādeyake vivekake binā sarvatra svachchhandatayā pravr̥utti karatā hai.
syādvādī to yah mānatā hai kijo vastu apane svarūpase tatsvarūp hai, vahī vastu parake svarūpase
atatsvarūp hai; isaliye gnān apane svarūpase tatsvarūp hai, parantu par gneyoṅke svarūpase atatsvarūp
hai arthāt par gneyoṅke ākārarūp hone par bhī unase bhinna hai
.
isaprakār pararūpase atatpanekā bhaṅg kahā hai.249.
(ab, tīsare bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [bāhya-artha-grahaṇ-
svabhāv-bharataḥ ] bāhya padārthoṅko grahaṇ karaneke (gnānake) svabhāvakī atishayatāke kāraṇ,
[viṣhvag-vichitra-ullasat-gneyākār-vishīrṇa-shaktiḥ ] chāron or (sarvatra) pragaṭ honevāle anek
prakārake gneyākāronse jisakī shakti vishīrṇa (
chhinna-bhinna) ho gaī aisā hokar (arthāt anek
gneyoṅke ākār gnānamen gnāt hone par gnānakī shaktiko chhinna-bhinnakhaṇḍ-khaṇḍarūpho gaī
mānakar) [abhitaḥ truṭayan ] sampūrṇatayā khaṇḍa-khaṇḍarūp hotā huā (arthāt khaṇḍ-khaṇḍarūp
anekarūphotā huā) [nashyati ] naṣhṭa ho jātā hai; [anekāntavit ] aur anekāntakā
jānakār to, [sadā api uditayā ekdravyatayā ] sadaiv udit (prakāshamān) ek dravyatvake
kāraṇ [bhedabhraman dhvansayan ] bhedake bhramako naṣhṭa karatā huā (arthāt gneyoṅke bhedase gnānamen sarvathā
bhed paṛ jātā hai aise bhramako nāsh karatā huā), [ekam abādhit-anubhavanan gnānam ] jo ek
hai (
sarvathā anek nahīn hai) aur jisakā anubhavan nirbādh hai aise gnānako [pashyati ] dekhatā
haianubhav karatā hai .

Page 600 of 642
PDF/HTML Page 633 of 675
single page version

(shārdūlavikrīḍit)
gneyākārakalaṅk mechakachiti prakṣhālanan kalpay-
nnekākārachikīrṣhayā sphu ṭamapi gnānan pashurnechchhati
.
vaichitrye‘pyavichitratāmupagatan gnānan svataḥkṣhālitan
paryāyaistadanekatān parimr̥ushan pashyatyanekāntavit
..251..
bhāvārtha :gnān hai vah gneyoṅke ākārarūp pariṇamit honese anek dikhāī detā hai,
isaliye sarvathā ekāntavādī us gnānako sarvathā anek khaṇḍa-khaṇḍarūpdekhatā huā gnānamay
aise nijakā nāsh karatā hai; aur syādvādī to gnānako, gneyākār hone par bhī, sadā udayamān
dravyatvake dvārā ek dekhatā hai
.
isaprakār ekatvakā bhaṅg kahā hai .250.
(ab, chauthe bhaṅgakā phalasharūp kāvya kahā jātā haiḥ)
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [gneyākār-kalaṅka-
mechak-chiti prakṣhālanan kalpayan ] gneyākārarūpī kalaṅkase (anekākārarūp) malin aise chetanamen
prakṣhālanakī kalpanā karatā huā (arthāt chetanakī anekākārarūp malinatāko dho ḍālanekī
kalpanā karatā huā), [ekākār-chikīrṣhayā sphu ṭam api gnānan na ichchhati ] ekākār karanekī
ichchhāse gnānako
yadyapi vah gnān anekākārarūpase pragaṭ hai tathāpinahīn chāhatā (arthāt
gnānako sarvathā ekākār mānakar gnānakā abhāv karatā hai); [anekāntavit ] aur anekāntakā
jānanevālā to, [paryāyaiḥ tad-anekatān parimr̥ushan ] paryāyonse gnānakī anekatāko jānatā
(anubhavatā) huā, [vaichitrye api avichitratām upagatan gnānam ] vichitra hone par bhī avichitratāko
prāpta (arthāt anekarūp hone par bhī ekarūp) aise gnānake [svataḥ kṣhālitan ] svataḥ kṣhālit
(svayamev dhoyā huā shuddha) [pashyati ] anubhav karatā hai
.
bhāvārtha :ekāntavādī gneyākārarūp (anekākārarūp) gnānako malin jānakar, use
dhokarusamense gneyākāroṅko dūr karake, gnānako gneyākāronse rahit ek-ākārarūp karaneko
chāhatā huā, gnānakā nāsh karatā hai; aur anekāntī to satyārtha vastusvabhāvako jānatā hai, isaliye
gnānakā svarūpase hī anekākārapanā mānatā hai
.
isaprakār anekatvakā bhaṅg kahā hai.251.
(ab, pān̐chaven bhaṅgakā kalasharūp kāvya kahate hain :)

Page 601 of 642
PDF/HTML Page 634 of 675
single page version

(shārdūlavikrīḍit)
pratyakṣhālikhitasphu ṭasthiraparadravyāstitāvañchitaḥ
svadravyānavalokanen paritaḥ shūnyaḥ pashurnashyati
.
svadravyāstitayā nirūpya nipuṇan sadyaḥ samunmajjatā
syādvādī tu vishuddhabodhamahasā pūrṇo bhavan jīvati
..252..
(shārdūlavikrīḍit)
sarvadravyamayan prapadya puruṣhan durvāsanāvāsitaḥ
svadravyabhramataḥ pashuḥ kil paradravyeṣhu vishrāmyati
.
syādvādī tu samastavastuṣhu paradravyātmanā nāstitān
jānannirmalashuddhabodhamahimā svadravyamevāshrayet
..253..
1ālikhit = ālekhan kiyā huā; chitrit; sparshit; gnāt.
76
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [pratyakṣha-ālikhit-
sphu ṭa-sthir-paradravya-astitā-vañchitaḥ ] pratyakṣha 1ālikhit aise pragaṭ (sthūl) aur sthir
(nishchal) paradravyoṅke astitvase ṭhagāyā huā, [svadravya anavalokanen paritaḥ shūnyaḥ ] svadravyako
(svadravyake astitvako) nahīn dekhatā honese sampūrṇatayā shūnya hotā huā [nashyati ] nāshako prāpta
hotā hai; [syādvādī tu ] aur syādvādī to, [svadravya-astitayā nipuṇan nirūpya ] ātmāko
svadravyarūpase astipanese nipuṇatayā dekhatā hai, isaliye [sadyaḥ samunmajjatā vishuddha-bodh-mahasā
pūrṇaḥ bhavan ]
tatkāl pragaṭ vishuddha gnānaprakāshake dvārā pūrṇa hotā huā [jīvati ] jītā hai
nāshako prāpta nahīn hotā.
bhāvārtha :ekāntī bāhya paradravyako pratyakṣha dekhakar usake astitvako mānatā hai, parantu
apane ātmadravyako indriyapratyakṣha nahīn dekhatā, isaliye use shūnya mānakar ātmākā nāsh karatā
hai
. syādvādī to gnānarūpī tejase apane ātmākā svadravyase astitva avalokan karatā hai, isaliye
jītā haiapanā nāsh nahīn karatā.
isaprakār svadravya-apekṣhāse astitvakā (-satpanekā) bhaṅg kahā hai.252.
(ab, chhaṭṭhe bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [durvāsanāvāsitaḥ ]
durvāsanāse (-kunayakī vāsanāse) vāsit hotā huā, [puruṣhan sarvadravyamayan prapadya ] ātmāko
sarvadravyamay mānakar, [svadravya-bhramataḥ paradravyeṣhu kil vishrāmyati ] (paradravyommen) svadravyake bhramase

Page 602 of 642
PDF/HTML Page 635 of 675
single page version

(shārdūlavikrīḍit)
bhinnakṣhetraniṣhaṇṇabodhyaniyatavyāpāraniṣhṭhaḥ sadā
sīdatyev bahiḥ patantamabhitaḥ pashyanpumānsan pashuḥ
.
svakṣhetrāstitayā niruddharabhasaḥ syādvādavedī pun-
stiṣhṭhatyātmanikhātabodhyaniyatavyāpārashakti rbhavan
..254..
paradravyommen vishrānta karatā hai; [syādvādī tu ] aur syādvādī to, [samastavastuṣhu paradravyātmanā nāstitān
jānan ]
samasta vastuommen paradravyasvarūpase nāstitvako jānatā huā, [nirmal-shuddha-bodh-mahimā ]
jisakī shuddhagnānamahimā nirmal hai aisā vartatā huā, [svadravyam ev āshrayet ] svadravyakā hī
āshray karatā hai
.
bhāvārtha :ekāntavādī ātmāko sarvadravyamay mānakar, ātmāmen jo paradravyakī apekṣhāse
nāstitva hai usakā lop karatā hai; aur syādvādī to samasta padārthomen paradravyakī apekṣhāse nāstitva
mānakar nij dravyamen ramatā hai
.
isaprakār paradravyakī apekṣhāse nāstitvakā (asatpanekā) bhaṅg kahā hai.253.
(ab, sātaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [bhinna-kṣhetra-niṣhaṇṇa-
bodhya-niyat-vyāpār-niṣhṭhaḥ ] bhinna kṣhetramen rahe hue gneyapadārthommen jo gney-gnāyak sambandharūp nishchit
vyāpār hai usamen pravartatā huā, [pumānsam abhitaḥ bahiḥ patantam pashyan ] ātmāko sampūrṇatayā
bāhar (parakṣhetramen) paṛatā dekhakar (
svakṣhetrase ātmākā astitva na mānakar) [sadā sīdati ev ]
sadā nāshako prāpta hotā hai; [syādvādavedī punaḥ ] aur syādvādake jānanevāle to [svakṣhetra-astitayā
niruddha-rabhasaḥ ]
svakṣhetrase astitvake kāraṇ jisakā veg rukā huā hai aisā hotā huā (arthāt
svakṣhetramen vartatā huā), [ātma-nikhāt-bodhya-niyat-vyāpār-shaktiḥ bhavan ] ātmāmen hī
ākārarūp hue gneyommen nishchit vyāpārakī shaktivālā hokar, [tiṣhṭhati ] ṭikatā hai
jītā hai
(nāshako prāpta nahīn hotā).
bhāvārtha :ekāntavādī bhinna kṣhetramen rahe hue gney padārthoṅko jānaneke kāryamen pravr̥utta hone
par ātmāko bāhar paṛatā hī mānakar, (svakṣhetrase astitva na mānakar), apaneko naṣhṭa karatā hai;
aur syādvādī to, ‘parakṣhetramen rahe hue gneyoṅko jānatā huā apane kṣhetramen rahā huā ātmā svakṣhetrase
astitva dhāraṇ karatā hai’ aisā mānatā huā ṭikatā hai
nāshako prāpta nahīn hotā.
isaprakār svakṣhetrase astitvakā bhaṅg kahā hai.254.
(ab, āṭhaven bhaṅgakā kalasharūp kāvya kahate hain :)

Page 603 of 642
PDF/HTML Page 636 of 675
single page version

(shārdūlavikrīḍit)
svakṣhetrasthitaye pr̥uthagvidhaparakṣhetrasthitārthojjhanāt
tuchchhībhūy pashuḥ praṇashyati chidākārān sahārthairvaman
.
syādvādī tu vasan svadhāmani parakṣhetre vidannāstitān
tyaktārtho‘pi na tuchchhatāmanubhavatyākārakarṣhī parān
..255..
(shārdūlavikrīḍit)
pūrvālambitabodhyanāshasamaye gnānasya nāshan vidan
sīdatyev na kiñchanāpi kalayannatyantatuchchhaḥ pashuḥ
.
astitvan nijakālato‘sya kalayan syādvādavedī punaḥ
pūrṇastiṣhṭhati bāhyavastuṣhu muhurbhūtvā vinashyatsvapi
..256..
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [svakṣhetrasthitaye
pr̥uthagvidh-parakṣhetra-sthit-artha-ujjhanāt ] svakṣhetramen rahaneke liye bhinna-bhinna parakṣhetramen rahe hue gney
padārthoṅko chhoṛanese, [arthaiḥ sah chid ākārān vaman ] gney padārthoṅke sāth chaitanyake ākāroṅkā
bhī vaman karatā huā (arthāt gney padārthoṅke nimittase chaitanyamen jo ākār hotā hai unako bhī
chhoṛatā huā) [tuchchhībhūy ] tuchchha hokar [praṇashyati ] nāshako prāpta hotā hai; [syādvādī tu ] aur
syādvādī to [svadhāmani vasan ] svakṣhetramen rahatā huā, [parakṣhetre nāstitān vidan ] parakṣhetramen apanā
nāstitva jānatā huā [tyakta-arthaḥ api ] (parakṣhetramen rahe hue) gney padārthoṅko chhoṛatā huā bhī
[parān ākārakarṣhī ] vah par padārthommense chaitanyake ākāroṅko khīñchatā hai (arthāt gneyapadārthoṅke
nimittase honevāle chaitanyake ākāroṅko nahīn chhoṛatā) [tuchchhatām anubhavati na ] isaliye
tuchchhatāko prāpta nahīn hotā
.
bhāvārtha :‘parakṣhetramen rahe hue gney padārthoṅke ākārarūp chaitanyake ākār hote hain, unhen
yadi main apanā banāūn̐gā to svakṣhetramen hī rahaneke sthān par parakṣhetramen bhī vyāpta ho jāūn̐gā’ aisā
mānakar agnānī ekāntavādī parakṣhetramen rahe hue gney padārthoṅke sāth hī sāth chaitanyake ākāroṅko
bhī chhoṛ detā hai; isaprakār svayam chaitanyake ākāronse rahit tuchchha hotā hai, nāshako prāpta hotā hai
.
aur syādvādī to svakṣhetramen rahatā huā, parakṣhetramen apane nāstitvako jānatā huā, gney padārthoṅko
chhoṛakar bhī chaitanyake ākāroṅko nahīn chhoṛatā; isaliye vah tuchchha nahīn hotā, naṣhṭa nahīn hotā
.
isaprakār parakṣhetrakī apekṣhāse nāstitvakā bhaṅg kahā hai.255.
(ab, navaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt sarvathā ekāntavādī agnānī, [pūrva-ālambit-

Page 604 of 642
PDF/HTML Page 637 of 675
single page version

(shārdūlavikrīḍit)
arthālambanakāl ev kalayan gnānasya sattvan bahi-
rgneyālambanalālasen manasā bhrāmyan pashurnashyati
.
nāstitvan parakālato‘sya kalayan syādvādavedī pun-
stiṣhṭhatyātmanikhātanityasahajagnānaikapuñjībhavan
..257..
bodhya-nāsh-samaye gnānasya nāshan vidan ] pūrvālambit gney padārthoṅke nāshake samay gnānakā bhī nāsh
jānatā huā, [na kiñchan api kalayan ] aur isaprakār gnānako kuchh bhī (vastu) na jānatā
huā (arthāt gnānavastukā astitva hī nahīn mānatā huā), [atyantatuchchhaḥ ] atyanta tuchchha hotā
huā [sīdati ev ] nāshako prāpta hotā hai; [syādvādavedī punaḥ ] aur syādvādakā gnātā to [asya
nij-kālataḥ astitvan kalayan ]
ātmākā nij kālase astitva jānatā huā, [bāhyavastuṣhu muhuḥ
bhūtvā vinashyatsu api ]
bāhya vastuen bārambār hokar nāshako prāpta hotī hain, phi ra bhī [pūrṇaḥ tiṣhṭhati ]
svayam pūrṇa rahatā hai
.
bhāvārtha :pahale jin gney padārthoṅko jāne the ve uttar kālamen naṣhṭa ho gaye; unhen dekhakar
ekāntavādī apane gnānakā bhī nāsh mānakar agnānī hotā huā ātmākā nāsh karatā hai. aur
syādvādī to, gney padārthoke naṣhṭa hone par bhī, apanā astitva apane kālase hī mānatā huā naṣhṭa
nahīn hotā
.
isaprakār svakālakī apekṣhāse astitvakā bhaṅg kahā hai.256.
(ab, dashaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt agnānī ekāntavādī, [artha-ālamban-kāle ev
gnānasya sattvan kalayan ] gneyapadārthoṅke ālamban kālamen hī gnānakā astitva jānatā huā, [bahiḥ
gney-ālamban-lālasen-manasā bhrāmyan ]
bāhya gneyoṅke ālambanakī lālasāvāle chittase (bāhar)
bhramaṇ karatā huā [nashyati ] nāshako prāpta hotā hai; [syādvādavedī punaḥ ] aur syādvādakā gnātā
to [parakālataḥ asya nāstitvan kalayan ] par kālase ātmākā nāstitva jānatā huā, [ātma-
nikhāt-nitya-sahaj-gnān-ek-puñjībhavan ]
ātmāmen dr̥urḥatayā rahā huā nitya sahaj gnānake
puñjarūp vartatā huā [tiṣhṭhati ] ṭikatā hai
naṣhṭa nahīn hotā.
bhāvārtha :ekāntavādī gneyoṅke ālambanakālamen hī gnānakā satpanā jānatā hai, isaliye
gneyoṅke ālambanamen manako lagākar bāhar bhramaṇ karatā huā naṣhṭa ho jātā hai. syādvādī to par
gneyoṅke kālase apane nāstitvako jānatā hai, apane hī kālase apane astitvako jānatā hai;
isaliye gneyonse bhinna aisā gnānake puñjarūp vartatā huā nāshako prāpta nahīn hotā
.
isaprakār parakālakī apekṣhāse nāstitvakā bhaṅg kahā hai.257.

Page 605 of 642
PDF/HTML Page 638 of 675
single page version

(shārdūlavikrīḍit)
vishrāntaḥ parabhāvabhāvakalanānnityan bahirvastuṣhu
nashyatyev pashuḥ svabhāvamahimanyekāntanishchetanaḥ
sarvasmānniyatasvabhāvabhavanagnānādvibhakto bhavan
syādvādī tu na nāshameti sahajaspaṣhṭīkr̥utapratyayaḥ
..258..
(shārdūlavikrīḍit)
adhyāsyātmani sarvabhāvabhavanan shuddhasvabhāvachyutaḥ
sarvatrāpyanivārito gatabhayaḥ svairan pashuḥ krīḍati
.
syādvādī tu vishuddha ev lasati svasya svabhāvan bharā-
dārūḍhaḥ parabhāvabhāvavirahavyālokaniṣhkampitaḥ
..259..
1bhavan = astitva; pariṇaman.
(ab, gyārahaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] arthāt ekāntavādī agnānī, [parabhāv-bhāv-kalanāt ]
parabhāvoṅke 1bhavanako hī jānatā hai (isaprakār parabhāvase hī apanā astitva mānatā hai,)
isaliye [nityan bahiḥ-vastuṣhu vishrāntaḥ ] sadā bāhya vastuommen vishrām karatā huā, [svabhāv-
mahimani ekānta-nishchetanaḥ ]
(apane) svabhāvakī mahimāmen atyanta nishchetan (jaṛ) vartatā
huā, [nashyati ev ] nāshako prāpta hotā hai; [syādvādī tu ] aur syādvādī to [niyat-svabhāv-
bhavan-gnānāt sarvasmāt vibhaktaḥ bhavan ]
(apane) niyat svabhāvake bhavanasvarūp gnānake kāraṇ
sab (parabhāvon) se bhinna vartatā huā, [sahaj-spaṣhṭīkr̥ut-pratyayaḥ ] jisane sahaj svabhāvakā
pratītirūp gnātr̥utva spaṣhṭa
pratyakṣhaanubhavarūp kiyā hai aisā hotā huā, [nāsham eti na ]
nāshako prāpta nahīn hotā.
bhāvārtha :ekāntavādī parabhāvonse hī apanā satpanā mānatā hai, isaliye bāhya
vastuommen vishrām karatā huā, ātmākā nāsh karatā hai; aur syādvādī to, gnānabhāv gneyākār
hone par bhī gnānabhāvakā svabhāvase astitva jānatā huā, ātmākā nāsh nahīn karatā
.
isaprakār svabhāvakī (apane bhāvakī) apekṣhāse astitvakā bhaṅg kahā hai.258.
(ab, bārahaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt agnānī ekāntavādī, [sarva-bhāv-bhavanan ātmani

Page 606 of 642
PDF/HTML Page 639 of 675
single page version

(shārdūlavikrīḍit)
prādurbhāvavirāmamudritavahajgnānānshanānātmanā
nirgnānātkṣhaṇabhaṅgasaṅgapatitaḥ prāyaḥ pashurnashyati
.
syādvādī tu chidātmanā parimr̥ushanshchidvastu nityoditan
ṭaṅkotkīrṇaghanasvabhāvamahim gnānan bhavan jīvati
..260..
1kṣhaṇabhaṅg = kṣhaṇ-kṣhaṇamen hotā huā nāsh; kṣhaṇabhaṅguratā; anityatā.
adhyāsya shaddha-svabhāv-chyutaḥ ] sarva bhāvarūp bhavanakā ātmāmen adhyās karake (arthāt ātmā sarva
gney padārthoṅke bhāvarūp hai, aisā mānakar) shuddha svabhāvase chyut hotā huā, [anivāritaḥ sarvatra api
svairan gatabhayaḥ krīḍati ]
kisī parabhāvako sheṣh rakhe binā sarva parabhāvommen svachchhandatāpūrvak nirbhayatāse
(niḥshaṅkatayā) krīṛā karatā hai; [syādvādī tu ] aur syādvādī to [svasya svabhāvan bharāt ārūḍhaḥ ]
apane svabhāvamen atyanta ārūrḥ hotā huā, [parabhāv-bhāv-virah-vyālok-niṣhkampitaḥ ]
parabhāvarūp bhavanake abhāvakī dr̥uṣhṭike kāraṇ (arthāt ātmā paradravyoṅke bhāvarūpase nahīn hai
aisā
jānatā honese) niṣhkampa vartatā huā, [vishuddhaḥ ev lasati ] shuddha hī virājit rahatā hai
.
bhāvārtha :ekāntavādī sarva parabhāvoṅko nijarūp jānakar apane shuddha svabhāvase chyut
hotā huā sarvatra (sarva parabhāvommen) svechchhāchāritāse niḥshaṅkatayā pravr̥utta hotā hai; aur syādvādī to,
parabhāvoṅko jānatā huā bhī, apane shuddha gnānasvabhāvako sarva parabhāvonse bhinna anubhav karatā huā,
shobhit hotā hai
.
isaprakār parabhāvakī apekṣhāse nāstitvakā bhaṅg kahā hai.259.
(ab, terahaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt ekāntavādī agnānī, [prādurbhāv-virām-mudrit-
vahat-gnān-ansh-nānā-ātmanā nirgnānāt ] utpād-vyayase lakṣhit aise bahate (pariṇamit hote)
hue gnānake ansharūp anekātmakatāke dvārā hī (ātmākā) nirṇay arthāt gnān karatā huā,
[kṣhaṇabhaṅga-saṅg-patitaḥ ]
1kṣhaṇabhaṅgake saṅgamen paṛā huā, [prāyaḥ nashyati ] bahulatāse nāshako prāpta
hotā hai, [syādvādī tu ] aur syādvādī to [chid-ātmanā chid-vastu nitya-uditan parimr̥ushan ]
chaitanyātmakatāke dvārā chaitanyavastuko nitya-udit anubhav karatā huā, [ṭaṅkotkīrṇa-ghan-svabhāv-
mahim gnānan bhavan ]
ṭaṅkotkīrṇaghanasvabhāv (ṭaṅkotkīrṇa piṇḍarūp svabhāv) jisakī mahimā hai aise
gnānarūp vartatā huā, [jīvati ] jītā hai
.
bhāvārtha :ekāntavādī gneyoṅke ākārānusār gnānako utpanna aur naṣhṭa hotā huā dekhakar,

Page 607 of 642
PDF/HTML Page 640 of 675
single page version

(shārdūlavikrīḍit)
ṭaṅkotkīrṇavishuddhabodhavisarākārātmatattvāshayā
vāñchhatyuchchhaladachchhachitpariṇaterbhinnan pashuḥ kiñchan
.
gnānan nityamanityatāparigame‘pyāsādayatyujjvalan
syādvādī tadanityatān parimr̥ushanshchidvastuvr̥uttikramāt
..261..
anitya paryāyoṅke dvārā ātmāko sarvathā anitya mānatā huā, apaneko naṣhṭa karatā hai; aur syādvādī
to, yadyapi gnān gneyānusār utpanna-vinaṣhṭa hotā hai phi ra bhī, chaitanyabhāvakā nitya uday anubhav karatā
huā jītā hai
nāshako prāpta nahīn hotā.
isaprakār nityatvakā bhaṅg kahā hai.260.
(ab, chaudahaven bhaṅgakā kalasharūp kāvya kahate hain :)
shlokārtha :[pashuḥ ] pashu arthāt ekāntavādī agnānī, [ṭaṅkotkīrṇa vishuddhabodh-
visar-ākār-ātma-tattva-āshayā ] ṭaṅkotkīrṇa vishuddha gnānake vistārarūp ek-ākār
(sarvathā nitya) ātmatattvakī āshāse, [uchchhalat-achchha-chitpariṇateḥ bhinnan kiñchan
vāñchhati ]
uchhalatī huī nirmal chaitanyapariṇatise bhinna kuchh (ātmatattvako) chāhatā hai (kintu
aisā koī ātmatattva hai nahīn); [syādvādī ] aur syādvādī to, [chid-vastu-vr̥utti-kramāt tad-
anityatān parimr̥ushan ]
chaitanyavastukī vr̥uttike (
pariṇatike, paryāyake) kram dvārā usakī
anityatākā anubhav karatā huā, [nityam gnānan anityatā parigame api ujjvalan āsādayati ]
nitya aise gnānako anityatāse vyāpta hone par bhī ujjval (
nirmal) mānatā haianubhav
karatā hai.
bhāvārtha :ekāntavādī gnānako sarvathā ekākārnitya prāpta karanekī vān̐chhāse,
utpanna honevālī aur nāsh honevālī chaitanyapariṇatise pr̥uthak kuchh gnānako chāhatā hai; parantu
pariṇāmake atirikta koī pr̥uthak pariṇāmī to nahīn hotā
. syādvādī to yah mānatā hai ki
yadyapi dravyāpekṣhāse gnān nitya hai tathāpi kramashaḥ utpanna honevālī aur naṣhṭa honevālī
chaitanyapariṇatike kramake kāraṇ gnān anitya bhī hai; aisā hī vastusvabhāv hai
.
isaprakār anityatvakā bhaṅg kahā gayā.261.
‘pūrvokta prakārase anekānt, agnānase mūrḥ jīvoṅko gnānamātra ātmatattva prasiddha kar detā
haisamajhā detā hai’ is arthakā kāvya kahā jātā hai :