Page 608 of 642
PDF/HTML Page 641 of 675
single page version
huā, [svayamev anubhūyate ] svayamev anubhavamen ātā hai
gnānamātra ātmatattvakā nāsh karate hain
dharmayukta pratyakṣha anubhavagochar hotī hai
bhāvase asatsvarūp, nityasvarūp, anityasvarūp ityādi anek dharmasvarūp pratyakṣha anubhavagochar
karake pratītimen lāo
āpako sthāpit karatā huā [vyavasthitaḥ ] sthit huā
Page 609 of 642
PDF/HTML Page 642 of 675
single page version
kyon kahā jātā hai ? gnānamātra kahanese to anya dharmoṅkā niṣhedh samajhā jātā hai
Page 610 of 642
PDF/HTML Page 643 of 675
single page version
(
ātmā us gnānake dvārā prasādhyamān hai
jo ek jānanakriyā hai, us jānanakriyāmātra bhāvarūpase svayam hī hai, isaliye) ātmāke gnānamātratā
hai
Page 611 of 642
PDF/HTML Page 644 of 675
single page version
shobhāyamānapanā jisakā lakṣhaṇ hai aisī prabhutvashakti
lokālokako sattāmātra grahaṇ karanerūpase) pariṇamit aise ātmadarshanamayī sarvadarshitvashakti
sarvagnatvashakti
usīprakār ātmākī svachchhatvashaktise usake upayogamen lokālokake ākār prakāshit hote
hain
Page 612 of 642
PDF/HTML Page 645 of 675
single page version
shakti
svabhāvarūp pariṇamyapariṇāmakatvashakti
guṇ ātmāmen hai; use agurulaghutvaguṇ kahā jātā hai
Page 613 of 642
PDF/HTML Page 646 of 675
single page version
niṣhkriyatvashakti
hotā hai aisā lokākāshake māp jitanā māpavālā ātma-avayavatva jisakā lakṣhaṇ hai aisī
niyatapradeshatvashakti
parimāṇase sthit rahate hain
hai
anantadharmatvashakti
Page 614 of 642
PDF/HTML Page 647 of 675
single page version
Page 615 of 642
PDF/HTML Page 648 of 675
single page version
yo gnānamātramayatān na jahāti bhāvaḥ
taddravyaparyayamayan chidihāsti vastu
gnānībhavanti jinanītimalaṅghayantaḥ
na jahāti ] jo bhāv gnānamātramayatāko nahīn chhoṛatā, [tad ] aisā vah, [evan kram-akram-vivarti-
vivarta-chitram ] pūrvokta prakārase kramarūp aur akramarūpase vartamān vivarttase (
chaitanya bhāv
Page 616 of 642
PDF/HTML Page 649 of 675
single page version
rmagnanishchayasamyagdarshanagnānachāritravisheṣhatayā sādhakarūpeṇ tathā paramaprakarṣhamakarikādhirūḍh-
[syādvād-shuddhim adhikām adhigamya ] syādvādakī atyanta shuddhiko jānakar, [jin-nītim
alaṅghayantaḥ ] jinanītikā (jineshvaradevake mārgakā) ullaṅghan na karate hue, [santaḥ gnānībhavanti ]
satpuruṣh gnānasvarūp hote hain
vichār kiyā jātā hai :
chyut honeke kāraṇ sansāramen bhramaṇ karate hue, sunishchalatayā grahaṇ kiye gaye
vyavahārasamyagdarshanagnānachāritrake pākake prakarṣhakī paramparāse kramashaḥ svarūpamen ārohaṇ karāye
jānevāle is ātmāko, antarmagna jo nishchayasamyagdarshanagnānachāritrarūp bhed hain unake sāth tadrūpatāke
Page 617 of 642
PDF/HTML Page 650 of 675
single page version
pariṇamamānan gnānamātramekamevopāyopeyabhāvan sādhayati
bhavati bhūmikālābhaḥ
atishayatāse pravartit jo sakal karmakā kṣhay usase prajvalit (dedīpyamān) huve jo askhalit
vimal svabhāvabhāvatva dvārā svayam siddharūpase pariṇamatā aisā ek hī gnānamātra (bhāv) upāy-
upeyabhāvako siddha karatā hai
nishchayasamyagdarshanagnānachāritrarūp bhed antarbhūt hain
gnānakā sādhak rūpase pariṇaman hai
askhalit nirmal svabhāvabhāv pragaṭ dedīpyamān huā hai
prāpti hotī hai; phi ra usīmen nitya mastī karate hue (
ve sadā agnānī rahate hue, gnānamātra bhāvakā svarūpase abhavan aur pararūpase bhavan dekhate (
Page 618 of 642
PDF/HTML Page 651 of 675
single page version
bhūmin shrayanti kathamapyapanītamohāḥ
mūḍhāstvamūmanupalabhya paribhramanti
yo bhāvayatyaharahaḥ svamihopayukta :
pātrīkr̥utaḥ shrayati bhūmimimān sa ekaḥ
hue, upāy-upeyabhāvase atyanta bhraṣhṭa hote hue sansāramen paribhramaṇ hī karate hain
nij bhāvamay akampa bhūmikākā (arthāt gnānamātra jo apanā bhāv us-may nishchal bhūmikākā)
[shrayanti ] āshray lete hain [te sādhakatvam adhigamya siddhāḥ bhavanti ] ve sādhakatvako prāpta karake
siddha ho jāte hain; [tu ] parantu [mūḍhāḥ ] jo mūrḥ (
hote hue siddha ho jāte hain; parantu jo gnānamātra
Page 619 of 642
PDF/HTML Page 652 of 675
single page version
shuddhaprakāshabharanirbharasuprabhātaḥ
stasyaiv chāyamudayatyachalārchirātmā
huā) [ahaḥ ahaḥ svam bhāvayati ] pratidin apaneko bhātā hai (
gnānanay aur kriyānayakī paraspar tīvra maitrīkā pātrarūp hotā huā, [imām bhūmim shrayati ] is
(gnān mātra nijabhāvamay) bhūmikākā āshray karatā hai
āshray karanevālā hai
vikāsarūp jisakā khilanā hai (arthāt chaitanyapuñjakā atyanta vikās honā hī jisakā khilanā
hai), [shuddha-prakāsh-bhar-nirbhar-suprabhātaḥ ] shuddha prakāshakī atishayatāke kāraṇ jo suprabhātake
samān hai, [ānanda-susthit-sadā-askhalit-ek-rūpaḥ ] ānandamen susthit aisā jisakā sadā
askhalit ek rūp hai [cha ] aur [achal-archiḥ ] jisakī jyoti achal hai aisā [ayam ātmā
udayati ] yah ātmā udayako prāpta hotā hai
Page 620 of 642
PDF/HTML Page 653 of 675
single page version
shuddhasvabhāvamahimanyudite mayīti
rnityodayaḥ paramayan sphu ratu svabhāvaḥ
sadyaḥ praṇashyati nayekṣhaṇakhaṇḍayamānaḥ
mekāntashāntamachalan chidahan maho‘smi
pragaṭ honā aur ‘achalārchi’ visheṣhaṇase ananta vīryakā pragaṭ honā batāyā hai
hai aisā [prakāshe udite mayi iti ] yah prakāsh (gnānaprakāsh) jahān̐ mujhamen udayako prāpta huā hai,
vahān̐ [bandha-mokṣha-path-pātibhiḥ anya-bhāvaiḥ kin ] bandh-mokṣhake mārgamen paṛanevāle anya bhāvonse
mujhe kyā prayojan hai ? [nitya-udayaḥ param ayan svabhāvaḥ sphu ratu ] mujhe to merā nitya udit
rahanevālā keval yah (anantachatuṣhṭayarūp) svabhāv hī sphu rāyamān ho
Page 621 of 642
PDF/HTML Page 654 of 675
single page version
gneyo gneyagnānamātraḥ sa naiv
gnānagneyagnātr̥umadvastumātraḥ
kiye jāne par [sadyaḥ ] tatkāl [praṇashyati ] nāshako prāpta hotā hai; [tasmāt ] isaliye main aisā
anubhav karatā hūn̐ ki
karmodayakā leshamātra bhī nahīn hai aisā atyanta shānt bhāvamay hai) aur [achalam ] achal hai (arthāt
karmodayase chalāyamān chyut nahīn hotā) aisā [chid mahaḥ aham asmi ] chaitanyamātra tej main hūn̐
ho jāye
karatā hūn̐ aur na bhāvase khaṇḍit karatā hūn̐; suvishuddha ek gnānamātra bhāv hūn̐
Page 622 of 642
PDF/HTML Page 655 of 675
single page version
kvachitpunaramechakan sahajamev tattvan mam
parasparasusanhataprakaṭashakti chakran sphu rat
valgan ] (parantu) gneyoṅke ākārase honevāle gnānakī kalloloṅke rūpamen pariṇamit hotā huā vah
[gnān-gney-gnātr̥umat-vastumātraḥ gneyaḥ ] gnān-gney-gnātāmay vastumātra jānanā chāhiye
ashuddha) dikhāī detā hai, [kvachit mechak-amechakan ] kabhī mechak-amechak (dononrūp) dikhāī
detā hai [punaḥ kvachit amechakan ] aur kabhī amechak (-ekākār shuddha) dikhāī detā hai; [tathāpi ]
tathāpi [paraspar-susanhat-pragaṭ-shakti-chakran sphu rat tat ] paraspar susanhat (-sumilit, sugrathit)
pragaṭ shaktiyoṅke samūharūpase sphu rāyamān vah ātmatattva [amalamedhasān manaḥ ] nirmal buddhivāloṅke
manako [na vimohayati ] vimohit (
Page 623 of 642
PDF/HTML Page 656 of 675
single page version
mitaḥ kṣhaṇavibhaṅguran dhruvamitaḥ sadaivodayāt
raho sahajamātmanastadidamadbhutan vaibhavam
avasthāmen shuddhāshuddha anubhavamen ātā hai; tathāpi yathārtha gnānī syādvādake balake kāraṇ bhramit nahīn
hotā, jaisā hai vaisā hī mānatā hai, gnānamātrase chyut nahīn hotā
ekatāko dhāraṇ karatā hai, [itaḥ kṣhaṇavibhaṅguram ] ek orase dekhane par kṣhaṇabhaṅgur hai aur
[itaḥ sadā ev udayāt dhruvam ] ek orase dekhane par sadā usakā uday honese dhruv hai,
[itaḥ param-vistr̥utam ] ek orase dekhane par param vistr̥ut hai aur [itaḥ nijaiḥ pradeshaiḥ
dhr̥utam ] ek orase dekhane par apane pradeshonse hī dhāraṇ kar rakhā huā hai
sahabhāvī guṇadr̥uṣhṭise dekhane par dhruv; gnānakī apekṣhāvālī sarvagat dr̥uṣhṭise dekhane par param
vistārako prāpta dikhāī detā hai aur pradeshoṅkī apekṣhāvālī dr̥uṣhṭise dekhane par apane pradeshommen
hī vyāpta dikhāī detā hai
yadyapi gnāniyoṅko vastusvabhāvamen āshcharya nahīn hotā phi ra bhī unhen kabhī nahīn huā aisā adbhut
paramānanda hotā hai, aur isalie āshcharya bhī hotā hai
Page 624 of 642
PDF/HTML Page 657 of 675
single page version
bhavopahatirekataḥ spr̥ushati mukti rapyekataḥ
svabhāvamahimātmano vijayate‘dbhutādadbhutaḥ
skhaladakhilavikalpo‘pyek ev svarūpaḥ
prasabhaniyamitārchishchichchamatkār eṣhaḥ
shāntabhāv) hai; [ekataḥ bhav-upahatiḥ ] ek orase dekhane par bhavakī (-sānsārik) pīṛā dikhāī detī
hai aur [ekataḥ muktiḥ api spr̥ushati ] ek orase dekhane par (sansārake abhāvarūp) mukti bhī sparsha
karatī hai; [ekataḥ tritayam jagat sphu rati ] ek orase dekhane par tīnon lok sphu rāyamān hote hain (
chaitanya hī shobhit hotā hai
Page 625 of 642
PDF/HTML Page 658 of 675
single page version
nyanavaratanimagnan dhārayad dhvastamoham
jjvalatu vimalapūrṇan niḥsapatnasvabhāvam
kevalagnānamen sarva padārtha jhalakate hain, isaliye jo anek gneyākārarūp dikhāī detā hai tathāpi jo
chaitanyarūp gnānākārakī dr̥uṣhṭimen ekasvarūp hī hai), [sva-ras-visar-pūrṇa-achchhinna-tattva-
upalambhaḥ ] jisamen nij rasake vistārase pūrṇa achchhinna tattvopalabdhi hai (arthāt pratipakṣhī karmakā
abhāv ho jānese jisamen svarūpānubhavanakā abhāv nahīn hotā) [prasabh-niyamit-archiḥ ] aur
jisakī jyoti atyanta niyamit hai (arthāt jo anantavīryase niṣhkampa rahatā hai) [eṣhaḥ chit-
chamatkāraḥ jayati ] aisā yah (pratyakṣha anubhavagochar) chaitanyachamatkār jayavanta vartatā hai
(arthāt prāpta kiye gaye svabhāvako kabhī nahīn chhoṛatī), [dhvasta-moham ] jisane mohakā
(agnānāndhakārakā) nāsh kiyā hai, [niḥsapatnasvabhāvam ] jisakā svabhāv niḥsapatna (
jyotiḥ ] yah udayako prāpta amr̥utachandrajyoti (-amr̥utamay chandramāke samān jyoti, gnān, ātmā)
[samantāt jvalatu ] sarvataḥ jājvalyamān raho
‘amr̥utachandrajyotiḥ’ hotā hai
Page 626 of 642
PDF/HTML Page 659 of 675
single page version
rāgadveṣhaparigrahe sati yato jātan kriyākārakaiḥ
tadvignānaghanaughamagnamadhunā kiñchinna kiñchitkil
batalātā hai, ‘vimalapūrṇa’ visheṣhaṇ lāñchhanarahitatā tathā pūrṇatā batalātā hai, ‘niḥsapatnasvabhāv’
visheṣhaṇ rāhubimbase tathā bādal ādise āchchhādit na honā batalātā hai, aur ‘samantāt jvalatu’
sarva kṣhetra aur sarva kālamen prakāsh karanā batalātā hai; chandramā aisā nahīn hai
yathāsambhav jānane chāhiye
mishritapanārūp bhāv huā), [yataḥ atra antaran bhūtan ] dvaitabhāv hone par jisase svarūpamen antar paṛ
gayā (arthāt bandhaparyāy hī nijarūp gnāt huī), [yataḥ rāg-dveṣh-parigrahe sati ] svarūpamen antar
paṛane par jisase rāgadveṣhakā grahaṇ huā, [kriyā-kārakaiḥ jātan ] rāgadveṣhakā grahaṇ hone par jisase
kriyāke kārak utpanna hue (arthāt kriyā aur karttā-karmādi kārakoṅkā bhed paṛ gayā), [yataḥ
cha anubhūtiḥ kriyāyāḥ akhilan phalan bhuñjānā khinnā ] kārak utpanna hone par jisase anubhūti
Page 627 of 642
PDF/HTML Page 660 of 675
single page version
rvyākhyā kr̥uteyan samayasya shabdaiḥ
kartavyamevāmr̥utachandrasūreḥ
ab vignānaghanake samūhamen magna huā (arthāt gnānarūpamen pariṇamit huā) [adhunā kil kiñchit
na kiñchit ] isalie ab vah sab vāstavamen kuchh bhī nahīn hai
rahā
vyākhyā (ātmavastukā vyākhyān athavā samayaprābhr̥utashāstrakī ṭīkā) [kr̥utā ] kī hai; [svarūp-
guptasya amr̥utachandrasūreḥ ] svarūpagupta (
vāchyavāchak sambandha hai
āchāryadevane kahā hai ki ‘is samayaprābhr̥utakī ṭīkā shabdonne kī hai, main to svarūpamen līn hūn̐, usamen
(