यथेह बहिरर्थो घटपटादिः, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा, ‘मां प्रकाशय’ इति स्वप्रकाशने न प्रदीपं प्रयोजयति, न च प्रदीपोऽप्ययःकान्तोपलकृष्टायःसूचीवत् स्वस्थानात्प्रच्युत्य
[अशुभः वा शुभः स्पर्शः ] अशुभ अथवा शुभ स्पर्श [त्वां न भणति ] तुझसे यह नहीं कहता कि [माम् स्पर्श इति ] ‘तू मुझे स्पर्श कर’; [सः एव च ] और आत्मा भी, [कायविषयम् आगतं स्पर्शम् ] कायके (-स्पर्शेन्द्रियके) विषयमें आये हुए स्पर्शको (अपने स्थानसे च्युत होकर), [विनिर्ग्रहीतुं न एति ] ग्रहण करने नहीं जाता।
[अशुभः वा शुभः गुणः ] अशुभ अथवा शुभ गुण [त्वां न भणति ] तुझसे यह नहीं कहता कि [माम् बुध्यस्व इति ] ‘तू मुझे जान’; [सः एव च ] और आत्मा भी (अपने स्थानसे च्युत होकर), [बुद्धिविषयम् आगतं तु गुणम् ] बुद्धिके विषयमें आये हुए गुणको [विनिर्ग्रहीतुं न एति ] ग्रहण करने नहीं जाता।
[अशुभं वा शुभं द्रव्यं ] अशुभ अथवा शुभ द्रव्य [त्वां न भणति ] तुझसे यह नहीं कहता कि [माम् बुध्यस्व इति ] ‘तू मुझे जान’; [सः एव च ] और आत्मा भी (अपने स्थानसे च्युत होकर), [बुद्धिविषयम् आगतं द्रव्यम् ] बुद्धिके विषयमें आये हुए द्रव्यको [विनिर्ग्रहीतुं न एति ] ग्रहण करने नहीं जाता।
[एतत् तु ज्ञात्वा ] ऐसा जानकर भी [मूढः ] मूढ जीव [उपशमं न एव गच्छति ] उपशमको प्राप्त नहीं होता; [च ] और [शिवाम् बुद्धिं अप्राप्तः च स्वयं ] शिव बुद्धिको (कल्याणकारी बुद्धिको, सम्यग्ज्ञानको) न प्राप्त हुआ स्वयं [परस्य विनिर्ग्रहमनाः ] परको ग्रहण करनेका मन करता है।
टीका : — प्रथम दृष्टान्त कहते हैं : इस जगतमें बाह्यपदार्थ – घटपटादि – , जैसे देवदत्त नामक पुरुष यज्ञदत्त नामक पुरुषको हाथ पकड़कर किसी कार्यमें लगाता है इसीप्रकार,