गाथार्थ : — [कर्मंफलम् वेदयमानः ] कर्मके फलका वेदन करता हुआ [यः तु ] जो आत्मा [कर्मफलम् ] कर्मफलको [आत्मानं करोति ] निजरूप करता ( – मानता) है, [सः ] वह [पुनः अपि ] फि रसे भी [अष्टविधम् तत् ] आठ प्रकारके कर्मको — [दुःखस्य बीजं ] दुःखके बीजको — [बध्नाति ] बांधता है।
[कर्मफलं वेदयमानः ] कर्मके फलका वेदन करता हुआ [यः तु ] जो आत्मा [कर्मफलम् मया कृतं जानाति ] यह जानता (मानता) है कि ‘कर्मफल मैंने किया है,’ [सः ] वह [पुनः अपि ] फि रसे भी [अष्टविधम् तत् ] आठ प्रकारके कर्मको — [दुःखस्य बीजं ] दुःखके बीजको — [बध्नाति ] बांधता है।
[कर्मफलं वेदयमानः ] कर्मफलको वेदन करता हुआ [यः चेतयिता ] जो आत्मा [सुखितः दुःखितः च ] सुखी और दुःखी [भवति ] होता है, [सः ] वह [पुनः अपि ] फि रसे भी [अष्टविधम् तत् ] आठ प्रकारके कर्मको — [दुःखस्य बीजं ] दुःखके बीजको — [बध्नाति ] बांधता है।