मनसा च वाचा च कायेन चेति २९ । न कारयिष्यामि, मनसा च वाचा च कायेन
चेति ३० । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, मनसा च वाचा च कायेन चेति ३१ । न
करिष्यामि, मनसा च वाचा चेति ३२ । न कारयिष्यामि, मनसा च वाचा चेति ३३ ।
न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा च वाचा चेति ३४ । न करिष्यामि, मनसा च
कायेन चेति ३५ । न कारयिष्यामि, मनसा च कायेन चेति ३६ । न कुर्वन्तमप्यन्यं
समनुज्ञास्यामि मनसा च कायेन चेति ३७ । न करिष्यामि, वाचा च कायेन चेति ३८ ।
न कारयिष्यामि वाचा च कायेन चेति ३९ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि, वाचा च
कायेन चेति ४० । न करिष्यामि मनसा चेति ४१ । न कारयिष्यामि, मनसा चेति ४२ ।
न कुर्वन्तमप्यन्यं समनुज्ञास्यामि मनसा चेति ४३ । न करिष्यामि, वाचा चेति ४४ । न
कारयिष्यामि वाचा चेति ४५ । न कुर्वन्तमप्यन्यं समनुज्ञास्यामि वाचा चेति ४६ । न
करिष्यामि कायेन चेति ४७ । न कारयिष्यामि कायेन चेति ४८ । न कुर्वन्तमप्यन्यं
समनुज्ञास्यामि कायेन चेति ४९ ।
मैं न तो करूँगा मनसे, वचनसे तथा कायसे।२९। मैं न तो कराऊँगा मनसे, वचनसेतथा कायसे।३०। मैं न तो अन्य करते हुएका अनुमोदन करूँगा मनसे, वचनसे तथाकायसे।३१।
मैं न तो करूँगा मनसे तथा वचनसे।३२। मैं न तो कराऊँगा मनसे तथावचनसे।३३। मैं न अन्य करते हुएका अनुमोदन करूँगा मनसे तथा वचनसे।३४। मैं न तोकरूँगा मनसे तथा कायसे।३५। मैं न तो कराऊँगा मनसे तथा कायसे।३६। मैं न तो अन्यकरते हुएका अनुमोदन करूँगा मनसे तथा कायसे।३७। मैं न तो करूँगा वचनसे तथाकायसे।३८। मैं न तो कराऊँगा वचनसे तथा कायसे।३९। मैं न तो अन्य करते हुएकाअनुमोदन करूँगा वचनसे तथा कायसे।४०।
मैं न तो करूँगा मनसे।४१। मैं न तो कराऊँगा मनसे।४२। मैं न अन्य करते हुएकाअनुमोदन करूँगा मनसे।४३। मैं न तो करूँगा वचनसे।४४। मैं न तो कराऊँगा वचनसे।४५।मैं न तो अन्य करते हुएका अनुमोदन करूँगा वचनसे।४६। मैं न तो करूँगा कायसे।४७।मैं न तो कराऊँगा कायसे।४८। मैं न अन्य करते हुएका अनुमोदन करूँगा कायसे।४९।
(इसप्रकार, प्रतिक्रमणके समान ही प्रत्याख्यानमें भी ४९ भंग कहे।)