Samaysar-Hindi (English transliteration). Kalash: 67.

< Previous Page   Next Page >


Page 206 of 642
PDF/HTML Page 239 of 675

 

samayasAr
[ bhagavAnashrIkundakunda-
agnAnamayAdbhAvAdagnAnashchaiv jAyate bhAva .
yasmAttasmAdbhAvA agnAnamayA agnAnina ..129..

yato hyagnAnamayAdbhAvAdya kashchanApi bhAvo bhavati sa sarvopyagnAnamayatvamanati- vartamAnognAnamay ev syAt, tata sarve evAgnAnamayA agnAnino bhAvA . yatashcha gnAnamayAdbhAvAdya kashchanApi bhAvo bhavati sa sarvopi gnAnamayatvamanativartamAno gnAnamay ev syAt, tata sarve ev gnAnamayA gnAnino bhAvA .

(anuShTubh)
gnAnino gnAnanirvRuttA sarve bhAvA bhavanti hi .
sarvepyagnAnanirvRuttA bhavantyagnAninastu te ..67..

athaitadev dRuShTAnten samarthayate [bhAva ] bhAv [jAyate ] utpanna hotA hai, [tasmAt ] isaliye [agnAnina ] agnAnIke [bhAvA ] bhAv [agnAnamayA ] agnAnamay hI hote hain .

TIkA :vAstavamen agnAnamay bhAvamense jo koI bhAv hotA hai vah sab hI agnAnamayatAkA ullanghan na karatA huA agnAnamay hI hotA hai, isaliye agnAnIke sabhI bhAv agnAnamay hote hain . aur gnAnamay bhAvamense jo koI bhI bhAv hotA hai vah sab hI gnAnamayatAkA ullanghan na karatA huA gnAnamay hI hotA hai, isaliye gnAnIke sabhI bhAv gnAnamay hote hain .

bhAvArtha :gnAnIkA pariNaman agnAnIke pariNamanase bhinna hI prakArakA hai . agnAnIkA pariNaman agnAnamay aur gnAnIkA gnAnamay hai; isaliye agnAnIke krodh, mAn, vrat, tap ityAdi samasta bhAv agnAnajAtikA ullanghan na karanese agnAnamay hI hain aur gnAnIke samasta bhAv gnAnajAtikA ullanghan na karanese gnAnamay hI hain ..128-129..

ab isI arthakA kalasharUp kAvya kahate hain :

shlokArtha :[gnAnina ] gnAnIke [sarve bhAvA ] samasta bhAv [gnAnanirvRuttA hi ] gnAnase rachit [bhavanti ] hote hain [tu ] aur [agnAnina ] agnAnIke [sarve api te ] samasta bhAv [agnAnanirvRuttA ] agnAnase rachit [bhavanti ] hote hain .67.

ab isI arthako dRuShTAntase dRuDh karate hain :

206