Samaysar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 107 of 642
PDF/HTML Page 140 of 675

 

kahānajainaśāstramālā ]
jīv-ajīv adhikār
107

pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . ye mithyātvāviratikaṣāyayogalakṣaṇāḥ pratyayāste sarve‘pi na santi jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yad jñānāvaraṇīy- darśanāvaraṇīyavedanīyamohanīyāyurnāmagotrāntarāyarūpaṁ karma tatsarvamapi nāsti jīvasya, pudgal- dravyapariṇāmamayatve satyanubhūterbhinnatvāt . yatṣaṭparyāptitriśarīrayogyavasturūpaṁ nokarma tatsarvamapi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yaḥ śaktisamūhalakṣaṇo vargaḥ sa sarvo‘pi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yā vargasamūhalakṣaṇā vargaṇā sā sarvāpi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yāni mandatīvrarasakarmadalaviśiṣṭanyāsalakṣaṇāni spardhakāni tāni sarvāṇyapi na santi jīvasya, pudgal- dravyapariṇāmamayatve satyanubhūterbhinnatvāt . yāni svaparaikatvādhyāse sati viśuddhacitpariṇāmāti- riktatvalakṣaṇānyadhyātmasthānāni tāni sarvāṇyapi na santi jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yāni prativiśiṣṭaprakr̥tirasapariṇāmalakṣaṇānyanubhāgasthānāni tāni sarvāṇyapi hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 11 . mithyātva, avirati, kaṣāy aur yog jisake lakṣaṇ haiṁ aise jo pratyay (āsrav) ve sarva hī jīvake nahīṁ haiṁ, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 12 . jo jñānāvaraṇīy, darśanāvaraṇīy, vedanīy, mohanīy, āyu, nām, gotra aur antarāyarūp karma hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 13 . jo chah paryāptiyog aur tīn śarīrayogya vastu (pudgalaskaṁdh)rūp nokarma hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 14 . jo karmake rasakī śaktiyoṁkā (arthāt avibhāg-paricchedoṁkā) samūharūp varga hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 15 . jo vargoṁkā samūharūp vargaṇā hai vah sarva hī jīvakā nahīṁ haiṁ, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 16 . jo mandatīvrarasavāle karmasamūhake viśiṣṭa nyās (jamāv)rūp (vargaṇāke samūharūp) spardhak haiṁ vah sarva hī jīvake nahīṁ haiṁ, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 17 . sva-parake ekatvakā adhyās (niścay) ho tab (vartanevāle), viśuddha caitanyapariṇāmase bhinnarūp jinakā lakṣaṇ hai aise jo adhyātmasthān haiṁ vah sarva hī jīvake nahīṁ haiṁ, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 18 . bhinna-bhinna prakr̥tiyoṁke rasake pariṇām jinakā lakṣaṇ hai aise jo anubhāgasthān ve sarva hī jīvake nahīṁ haiṁ, kyoṁki vah pudgaladravyake pariṇāmamay honese