Samaysar-Hindi (iso15919 transliteration).

< Previous Page   Next Page >


Page 106 of 642
PDF/HTML Page 139 of 675

 

samayasār
[ bhagavānaśrīkundakunda-

pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yaḥ kaṭukaḥ kaṣāyaḥ tikto‘mlo madhuro vā rasaḥ sa sarvo‘pi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yaḥ snigdho rūkṣaḥ śītaḥ uṣṇo gururlaghurmr̥duḥ kaṭhino vā sparśaḥ sa sarvo‘pi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yatsparśādisāmānyapariṇāmamātraṁ rūpaṁ tannāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yadaudārikaṁ vaikriyikamāhārakaṁ taijasaṁ kārmaṇaṁ vā śarīraṁ tatsarvamapi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . satsamacaturasraṁ nyagrodhaparimaṇḍalaṁ svāti kubjaṁ vāmanaṁ huṇḍaṁ vā saṁsthānaṁ tatsarvamapi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yadvajrarṣabhanārācaṁ vajranārācaṁ nārācamardhanārācaṁ kīlikā asamprāptāsr̥pāṭikā vā saṁhananaṁ tatsarvamapi nāsti jīvasya, pudgaladravyapariṇāmamayatve yatyanubhūterbhinnatvāt . yaḥ prītirūpo rāgaḥ sa sarvo‘pi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yo‘prītirūpo dveṣaḥ sa sarvo‘pi nāsti jīvasya, pudgaladravyapariṇāmamayatve satyanubhūterbhinnatvāt . yastattvāpratipattirūpo mohaḥ sa sarvo‘pi nāsti jīvasya aur durgandha hai vah sarva hī jīvakī nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 2 . jo kaḍuvā, kaṣāyalā, caraparā, khaṭṭā aur mīṭhā ras hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 3 . jo cikanā, rūkhā, ṭhaṇḍā, garma, bhārī, halakā, komal athavā kaṭhor sparśa hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 4 . jo sparśādisāmānyapariṇāmamātra rūp hai vah jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 5 . jo audārik, vaikriyik, āhārak, taijas athavā kārmaṇ śarīr hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 6 . jo samacaturasra, nyagrodhaparimaṇḍal, svāti, kubjak, vāman athavā huṇḍak saṁsthān hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 7 . jo vajrarṣabhanārāc, vajranārāc, nārāc, ardhanārāc, kīlikā athavā asamprāptāsr̥pāṭikā saṁhanan hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 8 . jo prītirūp rāg hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 9 . jo aprītirūp dveṣ hai vah sarva hī jīvakā nahīṁ hai, kyoṁki vah pudgaladravyake pariṇāmamay honese (apanī) anubhūtise bhinna hai . 10 . jo yathārthatattvakī apratipattirūp (aprāptirūp) moh hai vah sarva hī jīvakā nahīṁ

106