yaḥ khalu moharāgadveṣasukhaduḥkhādirūpeṇāntarutplavamānaṁ karmaṇaḥ pariṇāmaṁ sparśarasagaṁdh- varṇaśabdabaṁdhasaṁsthānasthaulyasaukṣmyādirūpeṇ bahirutplavamānaṁ nokarmaṇaḥ pariṇāmaṁ ca samastamapi paramārthataḥ pudgalapariṇāmapudgalayorev ghaṭamr̥ttikayoriv vyāpyavyāpakabhāvasadbhāvāt pudgaladravyeṇ kartrā svataṁtravyāpaken svayaṁ vyāpyamānatvātkarmatven kriyamāṇaṁ pudgalapariṇāmātmanorghaṭakumbhakārayoriv vyāpyavyāpakabhāvābhāvāt kartr̥karmatvāsiddhau na nām karotyātmā, kintu paramārthataḥ pudgalapariṇām- jñānapudgalayorghaṭakuṁbhakāravadvayāpyavyāpakabhāvābhāvāt kartr̥karmatvāsiddhāvātmapariṇāmātmanorghaṭ- mr̥ttikayoriv vyāpyavyāpakabhāvasadbhāvādātmadravyeṇ kartrā svatantravyāpaken svayaṁ vyāpyamānatvāt pudgalapariṇāmajñānaṁ karmatven kurvantamātmānaṁ jānāti so‘tyantaviviktajñānībhūto jñānī syāt . na caivaṁ jñātuḥ pudgalapariṇāmo vyāpyaḥ, pudgalātmanorjñeyajñāyakasambandhavyavahāramātre satyapi
ṭīkā : — niścayase moh, rāg, dveṣ, sukh, duḥkh ādirūpase antaraṅgameṁ utpanna honevālā jo karmakā pariṇām, aur sparśa, ras, gandha, varṇa, śabda, bandha, saṁsthān, sthūlatā, sūkṣmatā ādirūpase bāhar utpanna honevālā jo nokarmakā pariṇām, vah sab hī pudgalapariṇām haiṁ . paramārthase, jaise ghaṛeke aur miṭṭīke vyāpyavyāpakabhāvakā sadbhāv honese kartākarmapanā hai usīprakār pudgalapariṇāmake aur pudgalake hī vyāpyavyāpakabhāvakā sadbhāv honese kartākarmapanā hai . pudgaladravya svatantra vyāpak hai, isaliye pudgalapariṇāmakā kartā hai aur pudgalapariṇām us vyāpakase svayaṁ vyāpta (vyāpyarūp) honeke kāraṇ karma hai . isaliye pudgaladravyake dvārā kartā hokar karmarūpase kiyā jānevālā jo samasta karmanokarmarūp pudgalapariṇām hai use jo ātmā, pudgalapariṇāmako aur ātmāko ghaṭ aur kumhārakī bhān̐ti vyāpyavyāpakabhāvake abhāvake kāraṇ kartākarmapanekī asiddhi honese, paramārthase karatā nahīṁ hai, parantu (mātra) pudgalapariṇāmake jñānako (ātmāke) karmarūpase karate hue apane ātmāko jānatā hai, vah ātmā (karmanokarmase) atyanta bhinna jñānasvarūp hotā huā jñānī hai
(pudgalapariṇāmakā jñān ātmākā karma kis prakār hai ? so samajhāte haiṁ : — ) paramārthase pudgalapariṇāmake jñānako aur pudgalako ghaṭ aur kumhārakī bhān̐ti vyāpyavyāpakabhāvakā abhāv honese kartākarmapanekī asiddhi hai aur jaise ghaṛe aur miṭṭīke vyāpyavyāpakabhāvakā sadbhāv honese kartākarmapanā hai usīprakār ātmapariṇām aur ātmāke vyāpyavyāpakabhāvakā sadbhāv honese kartākarmapanā hai . ātmadravya svatantra vyāpak honese ātmapariṇāmakā arthāt pudgalapariṇāmake jñānakā kartā hai aur pudgalapariṇāmakā jñān us vyāpakase svayaṁ vyāpta (vyāpyarūp) honese karma hai . aur isaprakār (jñātā pudgalapariṇāmakā jñān karatā hai
142