ih kil sakalodbhāsisyātpadamudritaśabdabrahmopāsanajanmā, samastavipakṣakṣodakṣamāti- nistuṣayuktayavalambanajanmā, nirmalavijñānaghanāntarnimagnaparāparaguruprasādīkr̥ taśuddhātmatattvānuśāsan- janmā, anavaratasyandisundarānandamudritāmandasaṁvidātmakasvasaṁvedanajanmā ca yaḥ kaścanāpi mamātmanaḥ svo vibhavasten samastenāpyayaṁ tamekatvavibhaktamātmānaṁ darśaye‘hamiti baddhavyavasāyo‘smi . kintu yadi darśayeyaṁ tadā svayamev svānubhavapratyakṣeṇ parīkṣya pramāṇīkartavyam . yadi tu skhaleyaṁ tadā tu na chalagrahaṇajāgarūkairbhavitavyam .
ṭīkā : — ācārya kahate haiṁ ki jo kuch mere ātmākā nijavaibhav hai, us sabase maiṁ is ekatvavibhakta ātmāko dikhāūn̐gā, aisā maiṁne vyavasāy (udyam, nirṇay) kiyā hai . kaisā hai mere ātmākā nijavaibhav ? is lokameṁ pragaṭ samasta vastuoṁkā prakāśak aur ‘syāt’ padakī mudrāvālā jo śabdabrahma — arhantakā paramāgam — usakī upāsanāse jisakā janma huā hai . (‘syāt’kā artha ‘kathaṁcit’ hai arthāt kisī prakārase – kisī apekṣāse – kahanā . paramāgamako śabdabrahma kahanekā kāraṇ yah hai ki — arhantake paramāgamameṁ sāmānya dharmoṁke — vacanagocar samasta dharmoṁke — nām āte haiṁ aur vacanase agocar jo viśeṣadharma haiṁ unakā anumān karāyā jātā hai; isaprakār vah sarva vastuoṁkā prakāśak hai, isaliye use sarvavyāpī kahā jātā hai, aur isīlie use śabdabrahma kahate haiṁ .) punaḥ vah nijavaibhav kaisā hai ? samasta vipakṣa — anyavādiyoṁke dvārā gr̥hīt sarvathā ekāntarūp nayapakṣake nirākaraṇameṁ samartha atinistuṣ nirbādh yukti ke avalambanase us nijavaibhavakā janma huā hai , punaḥ vah kaisā hai ? nirmal vijñānaghan ātmāmeṁ antarnimagna (antarlīn) paramaguru – sarvajñadev aur aparaguru — gaṇadharādikase lekar hamāre guruparyanta, unake prasādarūpase diyā gayā jo śuddhātmatattvakā anugrahapūrvak upadeś usase nijavaibhavakā janma huā hai . punaḥ vah kaisā hai ? nirantar jharatā huā — svādameṁ ātā huā jo sundar ānanda hai, usakī mudrāse yukta pracurasaṁvedanarūp svasaṁvedanase nijavaibhavakā janma huā hai . yoṁ jis-jis prakārase mere jñānakā vaibhav hai us samasta vaibhavase dikhātā hūn̐ . maiṁ jo yah dikhāūn̐ to use svayamev apane anubhav- pratyakṣase parīkṣā karake pramāṇ karanā; aur yadi kahīṁ akṣar, mātrā, alaṁkār, yukti ādi prakaraṇoṁmeṁ cūk jāūn̐ to chal (doṣ) grahaṇ karanemeṁ sāvadhān mat honā . (śāstrasamudrake bahutase prakaraṇ haiṁ, isalie yahān̐ svasaṁvedanarūp artha pradhān hai; isalie arthakī parīkṣā karanī cāhie .)
bhāvārtha : — ācārya āgamakā sevan, yuktikā avalamban, par aur apar gurukā upadeś aur svasaṁvedan — yoṁ cār prakārase utpanna hue apane jñānake vaibhavase ekatva-vibhakta śuddha ātmākā svarūp dikhāte haiṁ . he śrotāoṁ ! use apane svasaṁvedan-pratyakṣase pramāṇ karo; yadi kahīṁ kisī prakaraṇameṁ bhūl jāūn̐ to utane doṣako grahaṇ mat karanā . kahanekā āśay yah hai ki yahān̐ apanā anubhav pradhān hai; usase śuddha svarūpakā niścay karo ..5..
14