Samaysar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 3 of 642
PDF/HTML Page 36 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
3
(mālinī)
parapariṇatihetormohanāmno‘nubhāvā-
daviratamanubhāvyavyāptikalmāṣhitāyāḥ
.

bhāvārtha :yahān̐ maṅgalake liye shuddha ātmāko namaskār kiyā hai . yadi koī yah prashna kare ki kisī iṣhṭadevakā nām lekar namaskār kyon nahīn kiyā ? to usakā samādhān is prakār hai :vāstavamen iṣhṭadevakā sāmānya svarūp sarvakarmarahit, sarvagna, vītarāg, shuddha ātmā hī hai, isaliye is adhyātmagranthamen ‘samayasār’ kahanese isamen iṣhṭadevakā samāvesh ho gayā . tathā ek hī nām lenemen anyamatavādī matapakṣhakā vivād karate hain un sabakā nirākaraṇ, samayasārake visheṣhaṇonse kiyā hai . aur anyavādījan apane iṣhṭadevakā nām lete hain usamen iṣhṭa shabdakā artha ghaṭit nahīn hotā, usamen anek bādhāen̐ ātī hain, aur syādvādī jainoṅko to sarvagna vītarāgī shuddha ātmā hī iṣhṭa hai . phi ra chāhe bhale hī us iṣhṭadevako paramātmā kaho, paramajyoti kaho, parameshvar, parabrahma, shiv, nirañjan, niṣhkalaṅk, akṣhay, avyay, shuddha, buddha, avināshī, anupam, achchhedya, abhedya, paramapuruṣh, nirābādh, siddha, satyātmā, chidānand, sarvagna, vītarāg, arhat, jin, āpta, bhagavān, samayasār ityādi hajāro nāmonse kaho; ve sab nām kathañchit satyārtha hain . sarvathā ekāntavādiyoṅko bhinna nāmommen virodh hai, syādvādīko koī virodh nahīn hai . isaliye arthako yathārtha samajhanā chāhie .

pragaṭai nij anubhav karai, sattā chetanarūp .
sab-gnātā lakhiken namaun, samayasār sab-bhūp ..1..

ab sarasvatīko namaskār karate hain

shlokārtha :[anekāntamayī mūrtiḥ ] jinamen anek anta (dharma) hain aise jo gnān tathā vachan usamayī mūrti [nityam ev ] sadā hī [prakāshatām ] prakāsharūp ho . kaisī hai vah mūrti ? [anantadharmaṇaḥ pratyagātmanaḥ tattvan ] jo ananta dharmomvālā hai aur jo paradravyonse tathā paradravyoṅke guṇaparyāyonse bhinna evan paradravyake nimittase honevāle apane vikāronse kathañchit bhinna ekākār hai aise ātmāke tattvako, arthāt asādhāraṇsajātīy vijātīy dravyonse vilakṣhaṇ nijasvarūpako, [pashyantī ] vah mūrti avalokan karatī hai .

bhāvārtha :yahān̐ sarasvatīkī mūrtiko āshīrvachanarūpase namaskār kiyā hai . laukikamen jo sarasvatīkī mūrti prasiddha hai vah yathārtha nahīn hai, isaliye yahān̐ usakā yathārtha varṇan kiyā hai . samyakgnān hī sarasvatīkī yathārtha mūrti hai . usamen bhī sampūrṇa gnān to kevalagnān hai,