Samaysar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 32 of 642
PDF/HTML Page 65 of 675

 

samayasār
[ bhagavānashrīkundakunda-

mochyamochakobhayan mokṣhaḥ, svayamekasya puṇyapāpāsravasamvaranirjarābandhamokṣhānupapatteḥ . tadubhayan cha jīvājīvāviti . bahirdr̥uṣhṭayā navatattvānyamūni jīvapudgalayoranādibandhaparyāyamupetyaikatvenānubhūy- mānatāyān bhūtārthāni, ath chaikajīvadravyasvabhāvamupetyānubhūyamānatāyāmabhūtārthāni . tato‘mīṣhu navatattveṣhu bhūtārthanayenaiko jīv ev pradyotate . tathāntardr̥uṣhṭayā gnāyako bhāvo jīvaḥ, jīvasya vikāraheturajīvaḥ . kevalajīvavikārāshcha puṇyapāpāsravasamvaranirjarābandhamokṣhalakṣhaṇāḥ, kevalājīvavikār- hetavaḥ puṇyapāpāsravasamvaranirjarābandhamokṣhā iti . navatattvānyamūnyapi jīvadravyasvabhāvamapohya svaparapratyayaikadravyaparyāyatvenānubhūyamānatāyān bhūtārthāni, ath cha sakalakālamevāskhalantamekan jīvadravyasvabhāvamupetyānubhūyamānatāyāmabhūtārthāni . tato‘mīṣhvapi navatattveṣhu bhūtārthanayenaiko jīv ev pradyotate . evamasāvekatven dyotamānaḥ shuddhanayatvenānubhūyat ev . yā tvanubhūtiḥ sātmakhyāti- revātmakhyātistu samyagdarshanamev . iti samastamev niravadyam . āsrav, samvar, nirjarā, bandha, mokṣhakī upapatti (siddhi) nahīn banatī . ve donon jīv aur ajīv hain (arthāt un domense ek jīv hai aur dūsarā ajīv) .

bāhya (sthūl) dr̥uṣhṭise dekhā jāye to :jīv-pudgalakī anādi bandhaparyāyake samīp jākar ekarūpase anubhav karanepar yah navatattva bhūtārtha hain, satyārtha hain aur ek jīvadravyake svabhāvake samīp jākar anubhav karanepar ve abhūtārtha hain, asatyārtha hain; (ve jīvake ekākār svarūpamen nahīn hain;) isaliye in nav tattvommen bhūtārtha nayase ek jīv hī prakāshamān hai . isīprakār antardr̥uṣhṭise dekhā jāye to :gnāyak bhāv jīv hai aur jīvake vikārakā hetu ajīv hai; aur puṇya, pāp, āsrav, samvar, nirjarā, bandha tathā mokṣhaye jinake lakṣhaṇ hain aise keval jīvake vikār hain aur puṇya, pāp, āsrav, samvar, nirjarā, bandha tathā mokṣha ye vikārahetu keval ajīv hain . aise yah navatattva, jīvadravyake svabhāvako chhoṛakar, svayam aur par jinake kāraṇ hain aisī ek dravyakī paryāyoṅke rūpamen anubhav karane par bhūtārtha hain aur sarva kālamen askhalit ek jīvadravyake svabhāvake samīp jākar anubhav karane par ve abhūtārtha hain, asatyārtha hain . isaliye in navon tattvommen bhūtārtha nayase ek jīv hī prakāshamān hai . isaprakār yah, ekatvarūpase prakāshit hotā huā, shuddhanayarūpase anubhav kiyā jātā hai . aur jo yah anubhūti hai so ātmakhyāti (ātmākī pahichān) hī hai, aur jo ātmakhyāti hai so samyagdarshan hī hai . isaprakār yah sarva kathan nirdoṣh haibādhā rahit hai .

bhāvārtha :in nav tattvommen, shuddhanayase dekhā jāy to, jīv hī ek chaitanyachamatkāramātra prakāsharūp pragaṭ ho rahā hai, isake atirikta bhinna bhinna nav tattva kuchh bhī dikhāī nahīn dete . jab

32