Samaysar-Hindi (simplified iso15919 transliteration). Gatha: 13.

< Previous Page   Next Page >


Page 31 of 642
PDF/HTML Page 64 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
31
bhūdattheṇābhigadā jīvājīvā ya puṇṇapāvan cha .
āsavasamvaraṇijjarabandho mokkho ya sammattan ..13..
bhūtārthenābhigatā jīvājīvau cha puṇyapāpan cha .
āsravasamvaranirjarā bandho mokṣhashcha samyaktvam ..13..

amūni hi jīvādīni navatattvāni bhūtārthenābhigatāni samyagdarshanan sampadyanta ev, amīṣhu tīrthapravr̥uttinimittamabhūtārthanayen vyapadishyamāneṣhu jīvājīvapuṇyapāpāsravasamvaranirjarābandhamokṣhalakṣhaṇeṣhu navatattveṣhvekatvadyotinā bhūtārthanayenaikatvamupānīy shuddhanayatven vyavasthāpitasyātmano‘nubhūterātma- khyātilakṣhaṇāyāḥ sampadyamānatvāt . tatra vikāryavikārakobhayan puṇyan tathā pāpam, āsrāvyāsrāvako- bhayamāsravaḥ, samvāryasamvārakobhayan samvaraḥ, nirjaryanirjarakobhayan nirjarā, bandhyabandhakobhayanḥ bandhaḥ,

isaprakār hī shuddhanayase jānanā so samyaktva hai, yah sūtrakār is gāthāmen kahate hain :
bhūtārthase jāne ajīv jīv, puṇya pāp ru nirjarā .
āsrav samvar bandha mukti, ye hi samakit jānanā ..13..

gāthārtha :[bhūtārthen abhigatāḥ ] bhūtārtha nayase gnāt [jīvājīvau ] jīv, ajīv [cha ] aur [puṇyapāpan ] puṇya, pāp [cha ] tathā [āsravasamvaranirjarāḥ ] āsrav, samvar, nirjarā, [bandhaḥ ] bandha [cha ] aur [mokṣhaḥ ] mokṣha [samyaktvam ]yah nav tattva samyaktva hain .

ṭīkā :ye jīvādi navatattva bhūtārtha nayase jāne huve samyagdarshan hī hain (yah niyam kahā); kyoṅki tīrthakī (vyavahār dharmakī) pravr̥uttike liye abhūtārtha (vyavahār)nayase kahe jāte hain aise ye navatattvajinake lakṣhaṇ jīv, ajīv, puṇya, pāp, āsrav, samvar, nirjarā, bandha aur mokṣha hainunamen ekatva pragaṭ karanevāle bhūtārthanayase ekatva prāpta karake, shuddhanayarūpase sthāpit ātmākī anubhūtijisakā lakṣhaṇ ātmakhyāti haiusakī prāpti hotī hai . (shuddhanayase navatattvoṅko jānanese ātmākī anubhūti hotī hai, is hetuse yah niyam kahā hai .) vahān̐, vikārī hone yogya aur vikār karanevālādonon puṇya hain tathā donon pāp hain, āsrav hone yogya aur āsrav karanevālādonon āsrav hain, samvararūp hone yogya (samvārya) aur samvar karanevālā (samvārak)donon samvar hain, nirjarā honeke yogya aur nirjarā karanevālādonon nirjarā hain, bandhaneke yogya aur bandhan karanevālādonon bandha hain aur mokṣha hone yogya tathā mokṣha karanevālādonon mokṣha hain; kyoṅki ekake hī apane āp puṇya, pāp,