Samaysar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 53 of 642
PDF/HTML Page 86 of 675

 

kahānajainashāstramālā ]
pūrvaraṅg
53
karmaṇi nokarmaṇi chāhamityahakan cha karma nokarma .
yāvadeṣhā khalu buddhirapratibuddho bhavati tāvat ..19..

yathā sparsharasagandhavarṇādibhāveṣhu pr̥uthubudhnodarādyākārapariṇatapudgalaskandheṣhu ghaṭo‘yamiti, ghaṭe cha sparsharasagandhavarṇādibhāvāḥ pr̥uthubudhnodarādyākārapariṇatapudgalaskandhāshchāmī iti vastvabhedenānu- bhūtistathā karmaṇi mohādiṣhvantaraṅgeṣhu nokarmaṇi sharīrādiṣhu bahiraṅgeṣhu chātmatiraskāriṣhu pudgal- pariṇāmeṣhvahamityātmani cha karma mohādayo‘ntaraṅgā nokarma sharīrādayo bahiraṅgāshchātmatiraskāriṇaḥ pudgalapariṇāmā amī iti vastvabheden yāvantan kālamanubhūtistāvantan kālamātmā bhavatyapratibuddhaḥ . yadā kadāchidyathā rūpiṇo darpaṇasya svaparākārāvabhāsinī svachchhataiv vahnerauṣhṇyan jvālā cha tathā nīrūpasyātmanaḥ svaparākārāvabhāsinī gnātr̥utaiv pudgalānān karma nokarma cheti svataḥ parato vā bhedavignānamūlānubhūtirutpatsyate tadaiv pratibuddho bhaviṣhyati .

gāthārtha :[yāvat ] jab tak is ātmākī [karmaṇi ] gnānāvaraṇādi dravyakarma, bhāvakarma [cha ] aur [nokarmaṇi ] sharīrādi nokarmamen [ahan ] ‘yah main hūn̐’ [cha ] aur [ahakan karma nokarma iti ] mujhamen (-ātmāmen) ‘yah karma-nokarma hain’[eṣhā khalu buddhiḥ ] aisī buddhi hai, [tāvat ] tab tak [apratibuddhaḥ ] yah ātmā apratibuddha [bhavati ] hai .

ṭīkā :jaise sparsha, ras, gandh, varṇa ādi bhāvommen tathā chauṛā tal, baṛā udar ādike ākār pariṇat huye pudgalake skandhommen ‘yah ghaṭ hai’ isaprakār, aur ghaṛemen ‘yah sparsha, ras, gandh, varṇa ādi bhāv tathā chauṛā tal, baṛā udar ādike ākārarūp pariṇat pudgal-skandh hain ’ isaprakār vastuke abhedase anubhūti hotī hai, isīprakār karmamoh ādi antaraṅga (pariṇām) tathā nokarmasharīrādi bāhya vastuyenki jo (sab) pudgalake pariṇām hain aur ātmākā tiraskār karanevāle hainunamen ‘yah main hūn̐’ isaprakār aur ātmāmen ‘yah karmamoh ādi antaraṅga tathā nokarmasharīrādi bahiraṅga, ātma-tiraskārī (ātmākā tiraskār karanevāle) pudgal-pariṇām hain’ isaprakār vastuke abhedase jab tak anubhūti hai tab tak ātmā apratibuddha hai; aur jab kabhī, jaise rūpī darpaṇakī sva-parake ākārakā pratibhās karanevālī svachchhatā hī hai aur uṣhṇatā tathā jvālā agnikī hai isīprakār arūpī ātmākī to apaneko aur parako jānanevālī gnātr̥utā hī hai aur karma tathā nokarma pudgalake hain, isaprakār svataḥ athavā paropadeshase jisakā mūl bhedavignān hai aisī anubhūti utpanna hogī tab hī (ātmā) pratibuddha hogā

.