samayasār
[ bhagavānashrīkundakunda-
athāpratibuddhabodhanāy vyavasāyaḥ kriyate —
aṇṇāṇamohidamadī majjhamiṇan bhaṇadi poggalan davvan .
baddhamabaddhan cha tahā jīvo bahubhāvasañjutto ..23..
savvaṇhuṇāṇadiṭṭho jīvo uvaogalakkhaṇo ṇichchan .
kah so poggaladavvībhūdo jan bhaṇasi majjhamiṇan ..24..
jadi so poggaladavvībhūdo jīvattamāgadan idaran .
to sakko vattun je majjhamiṇan poggalan davvan ..25..
agnānamohitamatirmamedan bhaṇati pudgalan dravyam .
baddhamabaddhan cha tathā jīvo bahubhāvasanyuktaḥ ..23..
sarvagnagnānadr̥uṣhṭo jīv upayogalakṣhaṇo nityam .
kathan sa pudgaladravyībhūto yadbhaṇasi mamedam ..24..
hotā . isaprakār āchāryadevane, anādikālase paradravyake prati lagā huvā jo moh hai usakā bhedavignān batāyā hai aur preraṇā kī hai ki is ekatvarūp mohako ab chhoṛ do aur gnānakā āsvādan karo; moh vr̥uthā hai, jhūṭhā hai, duḥkhakā kāraṇ hai .22.
ab apratibuddhako samajhāneke lie prayatna karate hain : —
agnān mohitabuddhi jo, bahubhāvasanyut jīv hai,
‘ye baddha aur abaddha pudgaladravya merā’ vo kahai ..23..
‘ye baddha aur abaddha pudgaladravya merā’ vo kahai ..23..
sarvagnagnānaviṣhain sadā upayogalakṣhaṇ jīv hai,
vo kaise pudgal ho sake jo, tū kahe merā are ! ..24..
vo kaise pudgal ho sake jo, tū kahe merā are ! ..24..
jo jīv pudgal hoy, pudgal prāpta ho jīvatvako,
tū tab hi aisā kah sake, ‘hai merā’ pudgaladravyako ..25..
tū tab hi aisā kah sake, ‘hai merā’ pudgaladravyako ..25..
gāthārtha : — [agnānamohitamati: ] jisakī mati agnānase mohit hai aur [bahubhāvasanyukta: ] jo moh, rāg, dveṣh ādi anek bhāvonse yukta hai aisā [jīv: ] jīv
58