Samaysar-Hindi (simplified iso15919 transliteration). Gatha: 23-25.

< Previous Page   Next Page >


Page 58 of 642
PDF/HTML Page 91 of 675

 

samayasār
[ bhagavānashrīkundakunda-
athāpratibuddhabodhanāy vyavasāyaḥ kriyate
aṇṇāṇamohidamadī majjhamiṇan bhaṇadi poggalan davvan .
baddhamabaddhan cha tahā jīvo bahubhāvasañjutto ..23..
savvaṇhuṇāṇadiṭṭho jīvo uvaogalakkhaṇo ṇichchan .
kah so poggaladavvībhūdo jan bhaṇasi majjhamiṇan ..24..
jadi so poggaladavvībhūdo jīvattamāgadan idaran .
to sakko vattun je majjhamiṇan poggalan davvan ..25..
agnānamohitamatirmamedan bhaṇati pudgalan dravyam .
baddhamabaddhan cha tathā jīvo bahubhāvasanyuktaḥ ..23..
sarvagnagnānadr̥uṣhṭo jīv upayogalakṣhaṇo nityam .
kathan sa pudgaladravyībhūto yadbhaṇasi mamedam ..24..

hotā . isaprakār āchāryadevane, anādikālase paradravyake prati lagā huvā jo moh hai usakā bhedavignān batāyā hai aur preraṇā kī hai ki is ekatvarūp mohako ab chhoṛ do aur gnānakā āsvādan karo; moh vr̥uthā hai, jhūṭhā hai, duḥkhakā kāraṇ hai .22.

ab apratibuddhako samajhāneke lie prayatna karate hain :
agnān mohitabuddhi jo, bahubhāvasanyut jīv hai,
‘ye baddha aur abaddha pudgaladravya merā’ vo kahai
..23..
sarvagnagnānaviṣhain sadā upayogalakṣhaṇ jīv hai,
vo kaise pudgal ho sake jo, tū kahe merā are !
..24..
jo jīv pudgal hoy, pudgal prāpta ho jīvatvako,
tū tab hi aisā kah sake, ‘hai merā’ pudgaladravyako
..25..

gāthārtha :[agnānamohitamati: ] jisakī mati agnānase mohit hai aur [bahubhāvasanyukta: ] jo moh, rāg, dveṣh ādi anek bhāvonse yukta hai aisā [jīv: ] jīv

58