tyajasi jhagiti mūrtyā sākamekatvamoham ..23..
jadi jīvo ṇa sarīran titthayarāyariyasanthudī chev .
ab isī arthakā kalasharūp kāvya kahate hain : —
shlokārtha : — [ayi ] ‘ayi’ yah komal sambodhanakā sūchak avyay hai . āchāryadev komal sambodhanase kahate hain ki he bhāī ! tū [katham api ] kisīprakār mahā kaṣhṭase athavā [mr̥utvā ] marakar bhī [tattvakautūhalī san ] tattvoṅkā kautūhalī hokar [mūrteḥ muhūrtam pārshvavartī bhav ] is sharīrādi mūrta dravyakā ek muhūrta (do ghaṛī) paṛausī hokar [anubhav ] ātmākā anubhav kar [ath yen ] ki jisase [svan vilasantan ] apane ātmāko vilāsarūp, [pr̥uthak ] sarva paradravyonse bhinna [samālokya ] dekhakar [mūrtyā sākam ] is sharīrādi mūrtik pudgaladravyake sāth [ekatvamoham ] ekatvake mohako [jhagiti tyajasi ] tū shīghra hī chhoṛ degā
bhāvārtha : — yadi yah ātmā do ghaṛī pudgaladravyase bhinna apane shuddha svarūpakā anubhav kare (usamen līn ho), parīṣhahake āne par bhī ḍige nahīn, to ghātiyākarmakā nāsh karake, kevalagnān utpanna karake, mokṣhako prāpta ho . ātmānubhavakī aisī mahimā hai tab mithyātvakā nāsh karake samyagdarshanakī prāpti honā to sugam hai; isaliye shrī guruonne pradhānatāse yahī upadesh diyā hai .23.
ab apratibuddha jīv kahatā hai usakī gāthā kahate hain : —
mithyā bane stavanā sabhī, so ekatā jīvadehakī ! ..26..