Samaysar-Hindi (itrans transliteration).

< Previous Page   Next Page >


Page 594 of 642
PDF/HTML Page 627 of 675

 

समयसार्
[ भगवानश्रीकुन्दकुन्द-
वृत्तिपरिणतत्वेन् नित्यत्वात्, क्रमप्रवृत्तैकसमयावच्छिन्नानेकवृत्त्यंशपरिणतत्वेनानित्यत्वात्,
तदतत्त्वमेकानेकत्वं सदसत्त्वं नित्यानित्यत्वं च प्रकाशत् एव्
.

ननु यदि ज्ञानमात्रत्वेऽपि आत्मवस्तुनः स्वयमेवानेकान्तः प्रकाशते, तर्हि किमर्थमर्हद्भिस्तत्साधनत्वेनाऽनुशास्यतेऽनेकान्तः ? अज्ञानिनां ज्ञानमात्रात्मवस्तुप्रसिद्धयर्थमिति ब्रूमः . न खल्वनेकान्तमन्तरें ज्ञानमात्रमात्मवस्त्वेव् प्रसिध्यति . तथा हीः हि स्वभावत् एव् बहुभावनिर्भरे विश्वे सर्वभावानां स्वभावेनाद्वैतेऽपि द्वैतस्य निषेद्धुमशक्यत्वात् समस्तमेव् वस्तु स्वपररूपप्रवृत्तिव्यावृत्तिभ्यामुभयभावाध्यासितमेव् . तत्र यदायं ज्ञानमात्रो भावः शेषभावैः सः स्वरसभरप्रवृत्तज्ञातृज्ञेयसम्बन्धतयाऽनादिज्ञेयपरिणमनात् ज्ञानतत्त्वं पररूपें प्रतिपद्याज्ञानी भूत्वा नाशमुपैति, तदा स्वरूपें तत्त्वं द्योतयित्वा ज्ञातृत्वेन् परिणमनाज्ज्ञानी कुर्वन्ननेकान्त एव् तमुद्गमयति 1 . यदा तु सर्वं वै खल्विदमात्मेति अज्ञानतत्त्वं स्वरूपें प्रतिपद्य विश्वोपादानेनात्मानं प्रवर्तमान्, एक् समयकी मर्यादावाले अनेक् वृत्ति-अंशों-रूपसे परिणतपनेके द्वारा अनित्यत्व है. (इसप्रकार् ज्ञानमात्र आत्मवस्तुको भी, तत्-अतत्पना इत्यादि दो-दो विरुद्ध शक्तियाँ स्वयमेव् प्रकाशित् होती हैं, इसलिये अनेकान्त स्वयमेव् प्रकाशित् होता है.)

(प्रश्न) यदि आत्मवस्तुको, ज्ञानमात्रता होने पर् भी, स्वयमेव् अनेकान्त प्रकाशता है, तब् फि र अर्हन्त भगवान् उसके साधनके रूपमें अनेकान्तका (-स्याद्वादका) उपदेश् क्यों देते हैं ?

(उत्तर्) अज्ञानियोंके ज्ञानमात्र आत्मवस्तुकी प्रसिद्धि करनेके लिये उपदेश् देते हैं ऐसा हम् कहते हैं. वास्तवमें अनेकान्त (स्याद्वाद्) के बिना ज्ञानमात्र आत्मवस्तु ही प्रसिद्ध नहीं हो सकती. इसीको इसप्रकार् समझाते हैं :

स्वभावसे ही बहुतसे भावोंसे bhare hue is विश्वमें सर्व भावोंका स्वभावसे अद्वैत् होने पर् भी, द्वैतका निषेध् करना अशक्य होनेसे समस्त वस्तुस्वरूपमें प्रवृत्ति और् पररूपसे व्यावृत्तिके द्वारा दोनों भावोंसे अध्यासित् है (अर्थात् समस्त वस्तु स्वरूपमें प्रवर्तमान् होनेसे और् पररूपसे भिन्न रहनेसे प्रत्येक् वस्तुमें दोनों भाव् रः रहे हैं). वहाँ, जब् यः ज्ञानमात्र भाव् (-आत्मा), शेष् (बाकीके) भावोंके साथ् निज् रसके भारसे प्रवर्तित् ज्ञाताज्ञेयके सम्बन्धके कारण् और् अनादि कालसे ज्ञेयोंके परिणमनके कारण् ज्ञानतत्त्वको पररूप् मानकर् (अर्थात् ज्ञेयरूपसे अंगीकार् करके) अज्ञानी होता हुआ नाशको प्राप्त होता है, तब् (उसे ज्ञानमात्र भावका) स्व-रूपसे (ज्ञानरूपसे) तत्पना प्रकाशित् करके (अर्थात् ज्ञान् ज्ञानरूपसे ही है ऐसा प्रगट् करके), ज्ञातारूपसे परिणमनके कारण् ज्ञानी करता हुआ, अनेकान्त ही (स्याद्वाद् ही) उसका उद्धार् करता हैनाश् नहीं होने देता.1.

594