shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
shrī
aṣhṭaprābhr̥ut
(padyānuvād)
1. darshanaprābhr̥ut
(harigīt)
prārambhamān karīne naman 1jinavaravr̥uṣhabh mahāvīrane,
saṅkṣhepathī hun yathākrame bhākhīsh darshanamārgane. 1.
re! dharma 2darshanamūl, upadeshyo jinoe shiṣhyane;
te dharma nij karṇe suṇī darshanarahit nahi vandya chhe. 2.
3dragbhraṣhṭa jīvo bhraṣhṭa chhe, dragbhraṣhṭano nahi mokṣha chhe;
chāritrabhraṣhṭa mukāy chhe, dragbhraṣhṭa nahi mukti lahe. 3.
samyaktvaratnavihīn jāṇe shāstra bahuvidhane bhale,
paṇ shūnya chhe ārādhanāthī tethī tyān ne tyān bhame. 4.
samyaktva viṇ jīvo bhale tap ugra 4suṣhṭhu āchare,
paṇ lakṣha koṭi varṣhamānye bodhilābh nahīn lahe. 5.
om
1. jinavaravr̥uṣhabh = tīrthaṅkar.
2. darshanamūl = samyagdarshan jenun mūḷ chhe evo.
3. dragbhraṣhṭa = samyagdarshanarahit.
4. suṣhṭhu = sārī rīte.