Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/DwS
Tiny url for this page: http://samyakdarshan.org/GdMqgQm

Page 104 of 214
PDF/HTML Page 116 of 226

 

Hide bookmarks
background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
samyaktva-darshan-gnān-baḷ-vīrye aho! vadhatā rahe
kalimalarahit je jīv, te 1varagnānane achire lahe. 6.
samyaktvanīrapravāh jenā hr̥udayamān nitye vahe,
tas baddhakarmo 2vālukā-āvaraṇ sam kṣhayane lahe. 7.
dragbhraṣhṭa, gnāne bhraṣhṭa ne chāritramān chhe bhraṣhṭa je,
te bhraṣhṭathī paṇ bhraṣhṭa chhe ne nāsh anya taṇo kare. 8.
je dharmashīl, sanyam-niyam-tap-yog-guṇ dharanār chhe,
tenāy bhākhī doṣh, bhraṣhṭa manuṣhya de bhraṣhṭatvane. 9.
jyam mūḷanāshe vr̥ukṣhanā parivāranī vr̥uddhi nahīn,
jinadarshanātmak mūḷ hoy vinaṣhṭa to siddhi nahīn. 10.
jyam mūḷ dvārā skandh ne shākhādi bahuguṇ thāy chhe,
tyam mokṣhapathanun mūḷ jinadarshan kahyun jinashāsane. 11.
dragbhraṣhṭa je nij pāy pāḍe draṣhṭinā dharanārane,
te thāy mūṅgā, 3khaṇḍabhāṣhī, bodhi durlabh temane. 12.
vaḷī jāṇīne paṇ temane 4gārav-sharam-bhayathī name,
teney bodhi-abhāv chhe pāpānumodan hoīne. 13.
jyān gnān ne sanyam 5triyoge, ubhayaparigrahatyāg chhe,
je 6shuddha sthitibhojan kare, darshan tadāshrit hoy chhe. 14.
1. varagnān = utkr̥uṣhṭa gnān arthāt kevaḷagnān.
2. vālukā-āvaraṇ = veḷunun āvaraṇ; retīnī pāḷ.
3. khaṇḍabhāṣhī = aspaṣhṭa bhāṣhāvāḷā; tūṭak-bhāṣhāvāḷā.
4. gārav = (ras-r̥̄iddhi-shātā sambandhī) garva; mastāī.
5. triyog = (manavachanakāyānā) traṇ yog. 6. shuddha sthitibhojan = traṇ
karaṇathī shuddha (kr̥ut-kārit-anumodan vinānun) evun ūbhān ūbhān bhojan.
104 ]
[ shāstra-svādhyāy