shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
re! gotra uttamathī sahit 1manujatvane jīv pāmīne,
samprāpta karī samyaktva, akṣhay saukhya ne mukti lahe. 34.
chotrīs atishayayukta, 2aṣhṭa sahasra lakṣhaṇadharapaṇe
jinachandra vihare jyān lagī, te 3bimb sthāvar ukta chhe. 35.
4dvādash tape sanyukta, nij karmo khapāvī vidhibaḷe,
5vyutsargathī tanane tajī, pāmyā 6anuttam mokṣhane. 36.
✽
2. sūtraprābhr̥ut
arhantabhāṣhit-arthamay, gaṇadharasuvirachit sūtra chhe;
7sūtrārthanā 8shodhan vaḍe sādhe shramaṇ paramārthane. 1.
sūtre 9sudarshit jeh, te 10sūrigaṇaparampar mārgathī
jāṇī 11dvidhā, shivapanth varte jīv je te bhavya chhe. 2.
12sūtragna jīv kare vinaṣhṭa bhavo taṇā utpādane;
khovāy soy 13asūtra, soy sasūtra nahi khovāy chhe; 3.
1. manujatva = manuṣhyapaṇun.2. aṣhṭa sahasra = ek hajār ne āṭh.
3. bimb = pratimā.4. dvādash = bār.
5. vyutsargathī = (sharīr pratye) sampūrṇa upekṣhāpūrvak.
6. anuttam = sarvottam.
7. sūtrārtha = sūtronā artha.
8. shodhan = shodhavun – khojavun te.
9. sudarshit = sārī rīte darshāvavāmān – kahevāmān āvelun.
10. sūrigaṇaparampar mārga = āchāryonī paramparāmay mārga.
11. dvidhā = (shabdathī ane arthathī — em) be prakāre.
12. sūtragna = shāstrano jāṇanār. 13. asūtra = dorā vinānī.
aṣhṭaprābhr̥ut-sūtraprābhr̥ut ]
[ 107