Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/DwS
Tiny url for this page: http://samyakdarshan.org/GdMqiYu

Page 108 of 214
PDF/HTML Page 120 of 226

 

Hide bookmarks
background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
ātmāy tem 1sasūtra nahi khovāy, ho bhavamān bhale;
2adraṣhṭa paṇ te svānubhavapratyakṣhathī bhavane haṇe. 4.
jinasūtramān bhākhel jīv-ajīv ādi padārthane
heyatva-aṇaheyatva sah jāṇe, sudraṣhṭi teh chhe. 5.
jin-ukta chhe je sūtra te vyavahār ne paramārtha chhe;
te jāṇī yogī saukhyane pāme, 3dahe maḷapuñjane. 6.
4sūtrārthapadathī bhraṣhṭa chhe te jīv mithyādraṣhṭi chhe;
5karapātrabhojan ramatamāny na yogya hoy 6sachelane. 7.
7haritulya ho paṇ svarga pāme, koṭi koṭi bhave bhame,
paṇ siddhi nav pāme, rahe sansārasthitāgam kahe. 8.
svachchhand varte teh pāme pāpane mithyātvane,
gurubhāradhar, utkr̥uṣhṭa sinhacharitra, bahutapakar bhale. 9.
8nishchel-karapātratva paramajinendrathī upadiṣhṭa chhe;
te ek muktimārga chhe ne sheṣh sarva amārga chhe. 10.
je jīv sanyamayukta ne ārambhaparigrahavirat chhe,
te dev-dānav-mānavonā lokatrayamān vandya chhe. 11.
1. sasūtra = shāstrano jāṇanār.
2. adraṣhṭa paṇ = dekhāto nahi hovā chhatān (arthāt indriyothī nahi jaṇāto
hovā chhatān).3.dahe = bāḷe.
4. sūtrārthapad = sūtronān artho ane pado.
5. karapātrabhojan = hātharūpī pātramān bhojan karavun te.
6. sachel = vastrasahit.
7. hari = nārāyaṇ.
8. nishchel-karapātratva = vastrarahitapaṇun ane hātharūpī pātramān bhojan karavāpaṇun.
108 ]
[ shāstra-svādhyāy