shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
ā bhāv sarve jīv chhe jo em tun māne kadī,
to jīv tem ajīvamān kāī bhed tuj raheto nathī! 62.
varṇādi chhe sansārī jīvanān em jo tuj mat bane,
sansāramān sthit sau jīvo pāmyā tadā rūpitvane; 63.
e rīt pudgal te ja jīv, he mūḍhamati! samalakṣhaṇe,
ne mokṣhaprāpta thatāy pudgaladravya pāmyun jīvatvane! 64.
jīv ek-dvi-tri-chartu-pañchendriy, bādar, sūkṣhma ne
paryāpta ādi nāmakarma taṇī prakr̥iti chhe khare. 65.
prakr̥iti ā pudgalamayī thakī karaṇarūp thatān are,
rachanā thatī jīvasthānanī je, jīv kem kahāy te? 66.
paryāpta aṇaparyāpta, je sūkṣham ane bādar badhī
kahī jīvasañgnā dehane te sūtramān vyavahārathī. 67.
mohanakaramanā udayathī guṇasthān je ā varṇavyān,
te jīv kem bane, nirantar je achetan bhākhiyān? 68.
❖
2. kartākarma adhikār
ātmā ane āsrav taṇo jyān bhed jīv jāṇe nahīn,
krodhādimān sthiti tyān lagī agnānī evā jīvanī. 69.
jīv vartatān krodhādimān sañchay karamano thāy chhe,
sahu sarvadarshī e rīte bandhan kahe chhe jīvane. 70.
ā jīv jyāre āsravonun tem nij ātmā taṇun
jāṇe visheṣhāntar, tadā bandhan nahīn tene thatun. 71.
shrī samayasār-padyānuvād ]
[ 7