Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/DwS
Tiny url for this page: http://samyakdarshan.org/GdMprHg

Page 8 of 214
PDF/HTML Page 20 of 226

 

Hide bookmarks
background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
ashuchipaṇun, viparītatā e āsravonān jāṇīne,
vaḷī jāṇīne dukhakāraṇo, ethī nivartan jīv kare. 72.
chhun ek, shuddha, mamatvahīn hun, gnānadarshanapūrṇa chhun;
emān rahī sthit, līn emān, shīghra ā sau kṣhay karun. 73.
ā sarva jīvanibaddha, adhruv, sharaṇahīn, anitya chhe,
e duḥkh, dukhaphaḷ jāṇīne enāthī jīv pāchho vaḷe. 74.
pariṇām karma taṇun ane nokarmanun pariṇām je
te nav kare je, mātra jāṇe, te ja ātmā gnānī chhe. 75.
vidhavidh pudgalakarmane gnānī jarūr jāṇe bhale,
paradravyaparyāye na praṇame, nav grahe, nav ūpaje. 76.
vidhavidh nij pariṇāmane gnānī jarūr jāṇe bhale,
paradravyaparyāye na praṇame, nav grahe, nav ūpaje. 77.
pudgalakaramanun phaḷ anantun gnānī jīv jāṇe bhale,
paradravyaparyāye na praṇame, nav grahe, nav ūpaje. 78.
e rīt pudgaladravya te paṇ nij bhāve pariṇame,
paradravyaparyāye na praṇame, nav grahe, nav ūpaje. 79.
jīvabhāvahetu pāmī pudgal karmarūpe pariṇame;
evī rīte pudgalakaramanimitta jīv paṇ pariṇame. 80.
jīv karmaguṇ karato nathī, nahi jīvaguṇ karmo kare;
anyonyanā nimittathī pariṇām beu taṇā bane. 81.
e kāraṇe ātmā ṭhare kartā khare nij bhāvathī,
pudgalakaramakr̥ut sarva bhāvono kadī kartā nathī. 82.
8 ]
[ shāstra-svādhyāy