Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/DwS
Tiny url for this page: http://samyakdarshan.org/GdMpsei

Page 9 of 214
PDF/HTML Page 21 of 226

 

Hide bookmarks
background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
ātmā kare nijane ja e mantavya nishchayanay taṇun,
vaḷī bhogave nijane ja ātmā em nishchay jāṇavun. 83.
ātmā kare vidhavidh pudgalakarmamat vyavahāranun,
vaḷī te ja pudgalakarma ātmā bhogave vidhavidhanun. 84.
pudgalakaram jīv jo kare, ene ja jo jīv bhogave,
jinane asammat dvikriyāthī abhinna te ātmā ṭhare. 85.
jīvabhāv, pudgalabhāvbanne bhāvane jethī kare,
tethī ja mithyādraṣhṭi evā dvikriyāvādī ṭhare. 86.
mithyātva jīv ajīv dvividh, em vaḷī agnān ne
aviramaṇ, yogo, moh ne krodhādi ubhayaprakār chhe. 87.
mithyātva ne agnān ādi ajīv, pudgalakarma chhe;
agnān ne aviramaṇ vaḷī mithyātva jīv, upayog chhe. 88.
chhe mohayut upayoganā pariṇām traṇ anādinā,
mithyātva ne agnān, aviratabhāv e traṇ jāṇavā. 89.
enāthī chhe upayog traṇavidh, shuddha nirmaḷ bhāv je;
je bhāv kāī paṇ te kare, te bhāvano kartā bane. 90.
je bhāv jīv kare are! jīv tehano kartā bane;
kartā thatān, pudgal svayam tyān karmarūpe pariṇame. 91.
parane kare nijarūp ne nij ātmane paṇ par kare,
agnānamay e jīv evo karmano kārak bane. 92.
parane na karato nijarūp, nij ātmane par nav kare,
e gnānamay ātmā akārak karmano em ja bane. 93.
shrī samayasār-padyānuvād ]
[ 9