shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
‘hun krodh’ em vikalpa e upayog traṇavidh āchare,
tyān jīv e upayogarūp jīvabhāvano kartā bane. 94.
‘hun dharma ādi’ vikalpa e upayog traṇavidh āchare,
tyān jīv e upayogarūp jīvabhāvano kartā bane. 95.
jīv mandabuddhi e rīte paradravyane nijarūp kare,
nij ātmane paṇ e rīte agnānabhāve par kare. 96.
e kāraṇe ātmā kahyo kartā sahu nishchayavide,
— e gnān jene thāy te chhoḍe sakal kartr̥utvane. 97.
ghaṭ-paṭ-rathādik vastuo, karaṇo ane karmo vaḷī,
nokarma vidhavidh jagatamān ātmā kare vyavahārathī. 98.
paradravyane jīv jo kare to jarūr tanmay te bane,
paṇ te nathī tanmay are! tethī nahīn kartā ṭhare. 99.
jīv nav kare ghaṭ, paṭ nahīn, jīv sheṣh dravyo nav kare;
utpādako upayogayogo, temano kartā bane. 100.
gnānāvaraṇaādik je pudgal taṇā pariṇām chhe,
karato na ātmā temane, je jāṇato te gnānī chhe. 101.
je bhāv jīv kare shubhāshubh tehano kartā khare,
tenun bane te karma, ātmā tehano vedak bane 102.
je dravya je guṇ-dravyamān, nahi anya dravye saṅkrame;
aṇasaṅkramyun te kem anya pariṇamāve dravyane? 103.
ātmā kare nahi dravya-guṇ pudgalamayī karmo viṣhe,
te ubhayane temān na karato kem tatkartā bane? 104.
10 ]
[ shāstra-svādhyāy