shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
jīv hetubhūt thatān are! pariṇām dekhī bandhanun,
upachāramātra kathāy ke ā karma ātmāe karyun. 105.
yoddhā kare jyān yuddha tyān e nr̥upakaryun loko kahe,
em ja karyān vyavahārathī gnānāvaraṇ ādi jīve. 106.
upajāvato, praṇamāvato, grahato ane bāndhe, kare,
pudgaladaravane ātamā — vyavahāranayavaktavya chhe. 107.
guṇadoṣhautpādak kahyo jyam bhūpane vyavahārathī,
tyam dravyaguṇautpannakartā jīv kahyo vyavahārathī. 108.
sāmānya pratyay chār nishchay bandhanā kartā kahyā,
— mithyātva ne aviramaṇ tem kaṣhāyayogo jāṇavā. 109.
vaḷī temano paṇ varṇavyo ā bhed ter prakārano,
— mithyātvathī ādi karīne charam bhed sayogīno. 110.
pudgalakaramanā udayathī utpanna tethī ajīv ā,
te jo kare karmo bhale, bhoktāy teno jīv nā. 111.
jethī khare ‘guṇ’ nāmanā ā pratyayo karmo kare,
tethī akartā jīv chhe, ‘guṇo’ kare chhe karmane. 112.
upayog jem ananya jīvano, krodh tem ananya jo,
to doṣh āve jīv tem ajīvanā ekatvano. 113.
to jagatamān je jīv te ja ajīv paṇ nishchay ṭhare;
nokarma, pratyay, karmanā ekatvamān paṇ doṣh e. 114.
jo krodh e rīt anya, jīv upayogaātmak anya chhe,
to krodhavat nokarma, pratyay, karma te paṇ anya chhe. 115.
shrī samayasār-padyānuvād ]
[ 11