shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
jīvamān svayam nahi baddha, na svayam karmabhāve pariṇame,
to evun pudgaladravya ā pariṇamanahīn bane are! 116.
jo vargaṇā kārmaṇ taṇī nahi karmabhāve pariṇame,
sansārano ja abhāv athavā samay sāṅkhya taṇo ṭhare! 117.
jo karmabhāve pariṇamāve jīv pudgaladravyane,
kyam jīv tene pariṇamāve je svayam nahi pariṇame? 118.
svayamev pudgaladravya vaḷī jo karmabhāve pariṇame,
jīv pariṇamāve karmane karmatvamān — mithyā bane. 119.
pudgaladarav je karmapariṇat, nishchaye karma ja bane;
gnānāvaraṇaityādipariṇat, te ja jāṇo tehane. 120.
karme svayam nahi baddha, na svayam krodhabhāve pariṇame,
to jīv ā tuj mat viṣhe pariṇamanahīn bane are! 121.
krodhādibhāve jo svayam nahi jīv pote pariṇame,
sansārano ja abhāv athavā samay sāṅkhya taṇo ṭhare! 122.
jo krodh — pudgalakarma — jīvane pariṇamāve krodhamān,
kyam krodh tene pariṇamāve je svayam nahi pariṇame? 123.
athavā svayam jīv krodhabhāve pariṇame — tuj buddhi chhe,
to krodh jīvane pariṇamāve krodhamān — mithyā bane. 124.
krodhopayogī krodh, jīv mānopayogī mān chhe,
māyopayut māyā ane lobhopayut lobh ja bane. 125.
je bhāvane ātmā kare, kartā bane te karmano;
te gnānamay chhe gnānīno, agnānamay agnānīno. 126.
12 ]
[ shāstra-svādhyāy