Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/DwS
Tiny url for this page: http://samyakdarshan.org/GdMptPo

Page 12 of 214
PDF/HTML Page 24 of 226

 

Hide bookmarks
background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
jīvamān svayam nahi baddha, na svayam karmabhāve pariṇame,
to evun pudgaladravya ā pariṇamanahīn bane are! 116.
jo vargaṇā kārmaṇ taṇī nahi karmabhāve pariṇame,
sansārano ja abhāv athavā samay sāṅkhya taṇo ṭhare! 117.
jo karmabhāve pariṇamāve jīv pudgaladravyane,
kyam jīv tene pariṇamāve je svayam nahi pariṇame? 118.
svayamev pudgaladravya vaḷī jo karmabhāve pariṇame,
jīv pariṇamāve karmane karmatvamānmithyā bane. 119.
pudgaladarav je karmapariṇat, nishchaye karma ja bane;
gnānāvaraṇaityādipariṇat, te ja jāṇo tehane. 120.
karme svayam nahi baddha, na svayam krodhabhāve pariṇame,
to jīv ā tuj mat viṣhe pariṇamanahīn bane are! 121.
krodhādibhāve jo svayam nahi jīv pote pariṇame,
sansārano ja abhāv athavā samay sāṅkhya taṇo ṭhare! 122.
jo krodhpudgalakarmajīvane pariṇamāve krodhamān,
kyam krodh tene pariṇamāve je svayam nahi pariṇame? 123.
athavā svayam jīv krodhabhāve pariṇametuj buddhi chhe,
to krodh jīvane pariṇamāve krodhamānmithyā bane. 124.
krodhopayogī krodh, jīv mānopayogī mān chhe,
māyopayut māyā ane lobhopayut lobh ja bane. 125.
je bhāvane ātmā kare, kartā bane te karmano;
te gnānamay chhe gnānīno, agnānamay agnānīno. 126.
12 ]
[ shāstra-svādhyāy