Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 204 of 214
PDF/HTML Page 216 of 226

 

background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
gnānasharīrī trividh karmamal, varjit siddha mahantā,
te hain nikal amal paramātam, bhogain sharma anantā;
bahirātamatā hey jāni taji, antar-ātam hūjai,
paramātamako dhyāy nirantar, jo nit ānand pūjai. 6.
chetanatā bin so ajīv hai, pañch bhed tāke hain,
pudgal pañch varan-ras, gandh do, pharas vasu jāke hain;
jiy-pudgalako chalan-sahāī, dharmadravya anurūpī,
tiṣhṭhat hoy adharma sahāī, jin bin-mūrti nirūpī. 7.
sakal dravyako vās jāsamen, so ākāsh pichhāno,
niyat vartanā nishi-din so, vyavahārakāl parimāno;
yon ajīv, ab āsrav suniye, man-vach-kāy triyogā,
mithyā avirat aru kaṣhāy, paramād sahit upayogā. 8.
ye hī ātamako dukh kāraṇ, tātain inako tajiye,
jīv pradesh bandhai vidhison so, bandhan kabahun na sajiye;
sham-damatain jo karma na āvai; so samvar ādariye,
tap-balatain vidhi-jharan nirajarā, tāhi sadā āchariye. 9.
sakal karmatain rahit avasthā, so shiv, thir sukhakārī,
ihividh jo saradhā tattvanakī, so samakit vyavahārī;
dev jinendra, guru parigrah bin, dharma dayājut sāro,
yehu mān samakitako kāraṇ, aṣhṭa-aṅg-jut dhāro. 10.
vasu mad ṭāri, nivāri trishaṭhatā, ṣhaṭ anāyatan tyāgo,
shaṅkādik vasu doṣh vinā, samvegādik chit pāgo;
aṣhṭa aṅg aru doṣh pachīson, tin saṅkṣhepai kahiye,
bin jānetain doṣhagunan ko, kaise tajiye gahiye. 11.
204 ]
[ shāstra-svādhyāy