Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 205 of 214
PDF/HTML Page 217 of 226

 

background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
jinavachamen shaṅkā na dhār vr̥uṣhbhavasukh-vāñchhā bhānai,
muni-tan malin na dekh ghināvai, tattva - kutattva pichhānai;
nij guṇ aru par auguṇ ḍhāṅke, vā nijadharma baḍhāvai,
kāmādik kar vr̥uṣhatain chigate, nij-parako su diḍhāvai. 12.
dharmīson gau-vachchha-prīti sam, kar, jinadharma dipāvai,
in guṇatain viparīt doṣh vasu, tinakon satat khipāvai;
pitā bhūp vā mātul nr̥up jo, hoy na to mad ṭhānai,
mad na rūpakau, mad na gnānakau, dhan-balakau mad bhānai. 13.
tapakau mad na, mad ju prabhutākau karai na, so nij jānai,
mad dhārai to yahī doṣh vasu, samakitakau mal ṭhānai;
kuguru-kudev-kuvr̥uṣhasevakakī, nahin prashans ucharai hai,
jinamuni jinashrut vin kugurādik, tinhain na naman kare hain. 14.
doṣharahit guṇasahit sudhī je, samyagdarash sajai hain,
charitamohavash lesh na sañjam, pai suranāth jajai hain;
gehī pai gr̥uhamen na rachain, jyon jalatain bhinna kamal hai,
nagaranāriko pyār yathā, kādemen hem amal hai. 15.
pratham narak vin ṣhaṭ bhū jyotiṣh vān bhavan ṣhaṇḍh nārī,
thāvar vikalatray pashumen nahi, upajat samyakdhārī;
tīnalok tihuṅkāl māhin nahin, darshanso sukhakārī,
sakal dharamako mūl yahī, is bin karanī dukhakārī. 16.
mokṣhamahalakī paratham sīḍhī, yā vin gnān-charitrā,
samyaktā na lahai, so darshan dhāro bhavya pavitrā;
‘daul’ samajh sun chet sayāne, kāl vr̥uthā mat khovai,
yah narabhav phir milan kaṭhin hai, jo samyak nahin hovai. 17.
chhahaḍhāḷā ]
[ 205