Shastra Swadhyay-Gujarati (simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of shastra: http://samyakdarshan.org/DwS
Tiny url for this page: http://samyakdarshan.org/GdMpV36

Page 65 of 214
PDF/HTML Page 77 of 226

 

Hide bookmarks
background image
shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
phaḷ hoy chhe viparīt vastuvisheṣhathī shubh rāgane,
niṣhpatti viparīt hoy bhūmivisheṣhathī jyam bījane. 255.
chhadmastha-abhihit dhyānadāne vrataniyamapaṭhanādike
rat jīv mokṣha lahe nahīn, bas bhāv shātātmak lahe. 256.
paramārthathī anabhigna, viṣhayakaṣhāyaadhik jano pare
upakār-sevā-dān sarva kudevamanujapaṇe phaḷe. 257.
‘viṣhayo kaṣhāyo pāp chhe’ jo em nirūpaṇ shāstramān,
to kem tatpratibaddha puruṣho hoy re nistārakā? 258.
te puruṣh jāṇ sumārgashāḷī, pāp-uparam jehane,
samabhāv jyān sau dhārmike, guṇasamūhasevan jehane. 259.
ashubhopayogarahit shramaṇoshuddha vā shubhayukta je,
te lokane tāre; ane tadbhakta pāme puṇyane. 260.
prakr̥ut vastu dekhī abhyutthān ādi kriyā thakī
varto shramaṇ, pachhī vartanīy guṇānusār visheṣhathī. 261.
guṇathī adhik shramaṇo prati satkār, abhyutthān ne
añjalikaraṇ, poṣhaṇ, grahaṇ, sevan ahīn upadiṣhṭa chhe. 262.
muni sūtra-arthapravīṇ sanyamagnānatapasamr̥uddhane
praṇipāt, abhyutthān, sevā sādhue kartavya chhe. 263.
shāstre kahyuntapasūtrasanyamayukta paṇ sādhu nahīn,
jin-ukta ātmapradhān sarva padārtha jo shraddhe nahīn. 264.
muni shāsane sthit dekhīne je dveṣhathī nindā kare,
anumat nahīn kiriyā viṣhe, te nāsh charaṇ taṇo kare. 265.
shrī pravachanasār-padyānuvād ]
[ 65