shrī digambar jain svādhyāyamandir ṭasṭa, sonagaḍh -
je hīnaguṇ hovā chhatān ‘hun paṇ shramaṇ chhun’ mad kare,
ichchhe vinay guṇ-adhik pās, anantasansārī bane. 266.
muni adhikaguṇ hīnaguṇ prati varte yadi vinayādimān,
to bhraṣhṭa thāy charitrathī upayukta mithyā bhāvamān. 267.
sūtrārthapadanishchay, kaṣhāyaprashānti, tap-adhikatva chhe,
te paṇ asanyat thāy, jo chhoḍe na laukik-saṅgane. 268.
nirgrantharūp dīkṣhā vaḍe sanyamatape sanyukta je,
laukik kahyo tene ya, jo chhoḍe na aihik karmane. 269.
tethī shramaṇane hoy jo dukhamukti kerī bhāvanā,
to nitya vasavun samān agar visheṣh guṇīnā saṅgamān. 270.
samayastha ho paṇ sevī bhram ayathā grahe je arthane,
atyantaphaḷasamr̥uddha bhāvī kāḷamān jīv te bhame. 271.
ayathācharaṇahīn, sūtra-arthasunishchayī upashānt je,
te pūrṇa sādhu aphaḷ ā sansāramān chir nahi rahe. 272.
jāṇī yathārtha padārthane, tajī saṅg antarbāhyane,
āsakta nahi viṣhayo viṣhe je, ‘shuddha’ bhākhyā temane. 273.
re ! shuddhane shrāmaṇya bhākhyun, gnān darshan shuddhane,
chhe shuddhane nirvāṇ, shuddha ja siddha, praṇamun tehane. 274.
sākār aṇ-ākār charyāyukta ā upadeshane
je jāṇato, te alpa kāḷe sār pravachanano lahe. 275.
❁
66 ]
[ shāstra-svādhyāy